SearchBrowseAboutContactDonate
Page Preview
Page 1292
Loading...
Download File
Download File
Page Text
________________ बंभसेण 1284 - अभिधानराजेन्द्रः - भाग 5 बज्ऊ कृतजालिमदाः किञ्चित, कृत्वाऽनशनमत्तमम्। ते चत्वारोऽपि पञ्चत्व माप्यागुः प्रथम दिवम्।। 50 / / ततश्च्युक्त्वा च ते सर्वे –ऽप्यौव भरतावनी / अभवाम वयं जाति-मदतस्तास्करे कुले / / 51 / / मुष्णन्तश्चाद्य ते सद्म-स्वनुशिष्टिश्रुतेस्तव। संजातजातिस्मरणाः, अगृहीम व्रतं वयम् / / 52 / / धर्मलाभोऽस्तु तत्तुभ्य-मभ्यण्णेशिवसंपदे। विधिप्रधानधर्मानु-ष्ठागमिश्चलचेतसे // 53 // इत्युदित्वा महाऽऽनन्द-पुरखजनसत्वराः। अत्वरा अपि तेऽन्यत्र, विहर्तुं मुनयो ययुः / / 54 / / सुच्चिर ब्रह्मसेनोऽपि, प्रतिपालितसङ्गतः। आराधनाविधेम॒त्वा, पदमव्ययमभ्ययात् / / 55 / / एवं ज्ञात्वा शुद्धभावप्रभाव - प्राप्तब्रहा ब्रह्मसेनस्य वृत्तम्। दत्तस्वान्ता विध्यनुस्यूतधर्मानुष्ठाने तत्संततं सन्तु सन्तः॥५६॥" इति ब्रह्मसेनकथा। ध०र०२ अधि०६ लक्ष०। बंभसोय न० (ब्रह्मशौच) शुचिविधया ब्रह्मचर्याऽऽदिकुशला नुष्ठानरूपे शौचभेदे, (इति लोकोत्तरिकाः) आपोहिष्ठामये अप्शौत्रो, स्था०५ ठा० 3 उ०॥ बंभहर (देशी) कमले, दे० ना०६ वर्ग 61 गाथा। बंभाणगच्छ पुं० (ब्रह्माणगच्छ) गच्छभेदे, "बंभणागच्छमंडणसिरिज सोभद्दसूरिणो बंभाइत्तनयरोवरि विहरंता।" ती० 26 कल्प। बंभाणगपुर न० (ब्रह्मणकपुर) मरुमण्डले स्वनामख्याते पुरे यत्र सत्यपुरस्थवीरस्वामिपित्तलमयप्रतिमाप्रतिष्ठापको नाहडो जज्ञे / ती०१६ कल्प। बंभादि पुं० (ब्राह्मयादि) आदिदेवज्येष्ठपुत्रीप्रभृती, पञ्चा०१६ विव०। बंभादिगुणरयण न० (ब्रह्माऽऽदिगुणरत्न) ब्रह्मचर्यतपः संयम प्रभृतिषु दौर्गत्यदुःखपहारितया रत्नकल्पेषु साधुगुणेषु, बृ० 1 उ०३ प्रक०। बंभावत्त पुं०(ब्रह्माऽऽवर्त) स्वनामख्याते विमाने, स०११ सम०। बंभिददेवया स्त्री० (ब्रह्मेन्द्रदेवता) ब्रह्मलोकेन्द्र, अङ्गदिकायां भीअजित स्वामिशान्तिदेवताऽवसरः। ती०४२ कल्प। बंभी स्त्री० (ब्राह्मी) ऋषभदेवस्य सुमङ्गलायां देव्या, भरतेन सह जातायां पुत्र्याम्, ति० / सा च बाहुबलिने भगवता दत्ता प्रवजिता प्रवर्तिनी भूत्त्वा चतुरशीतिपूर्व शतसहस्त्राणि सर्वाऽऽयुः पालयित्वा सिद्धा। कल्प०१ अधिक ७क्षण। प्रव०। पञ्चा०। आ० म० / प्रज्ञा०भा०यू०। लिपिभेदे, स०। बंभीएणं लिबीए अट्ठारसविहे लेक्खविहाणे पण्णत्ते। तं जहाबंभी, जवणालिया, दोसऊरिया, बरोट्टिया, खरमाविया, महाराइया, उचत्तरिया, अक्खरपुत्थिया भोणवयत्ता, श्रेयणतिया, णिण्इइया, अंकलिवि,गणिअलिवि, गंधव्वलिवि, आदस्सलिवि, माहेसरलिवि, दामिलिवि, होलिंदिलिवि। (बभित्ति) ब्राह्मी आदिदेवस्य भगवतो दुहिता, ब्राही वा संस्कृताऽऽ-- दिभेदा वाणी तामाश्रितेनैव या दर्शिताऽक्षरलेखन प्रक्रिया सा ब्राह्मी लिपिरतस्तस्या ब्राह्मया लिपेणंभित्यलङ्कारे, लेखोलेखनं तस्या विधान भेदो लेखविधानं प्रज्ञप्तम् तद्यथा एतत्स्वरुपं न दृष्टमिति न दर्शितम्। तथा यल्लोके यथाऽस्ति यथा वा नास्ति, अथवा स्याद्वादभिप्रायस्तत्त देवास्ति, नास्ति चेत्येवं प्रवदतीत्यस्तिनास्तिप्रवाद, तचतुर्थं पूर्व तस्य / स०१८ सम०।"णमो बंभीए लिवीए।" लिपिः पुस्तकाऽऽदावक्षरविन्यासः सा चाष्टादशप्रकाराऽपि श्रीमन्नाभेय जिनेन स्वसुताया ब्राह्मीनामिकाया दर्शिता, ततो ब्राह्मीत्यभिधीयते / आह च - "लेहं लिणी विहाणं, जिणेण बंभीऍ दाहिणकरेण।'' इत्यतो ब्राह्मीति स्वरूपविशेषण लिपेरिति / भ० 1201 उ०। "क्षेत्रे माहाविदेहेऽभू-नगरी पुण्डरीकिणी। वैरनामाभिधस्तत्र, चक्रवर्ती किलाभवत् / / 1 / / वैरसेनाऽभिधानस्य, जिननाथस्य सोऽन्तिके। चतुर्भिर्भातृभिर्युक्तः, प्रक्वाज विरागतः // 2 // प्राप्तपारः श्रुताम्भोधे-नियुक्तो गच्छपालने। विजहार महीं सार्ध, साधुभिः पञ्चभिः शतैः / / 3 / / तभ्राता बाहुनामा यो, लब्धिमानुद्यमान्वितः / वैयावृत्त्यं चकारासौ, साधूनामशनाऽऽदिभिः / / 4 / / सुबाहुनामको यस्तु, स साधूनामस्विन्नधीः / स्वाध्यायाऽऽदिप्रस्विन्नानां, सदा विश्रामणा व्यधात्।। 5 / / अन्यौ पीठमहापीठ-नामानौ तस्य सोदरौ। स्वाध्यायाऽऽदिमहारामे, रेमाते रम्यकेऽनिशम्॥ 6 / / कदाचित्सूरिराद्यौ तौ, श्लाधयामास भावतः / अहो धन्याविमौ साधू, साधुनिर्वाहणोद्यतौ / / 7 / / एवं श्रुत्वेतरावेवं, भावयामासतुर्मुनी। लौकिकव्यवहारस्थाः, अहो जल्पन्ति सूरयः / / 8 / / करोति यो हि कार्याणि, स एव श्लाष्यते जने। सुमहानप्यकुर्वाण-स्तृणायाऽपि न मन्यते / / 6 / / इत्येवं चिन्तया ताभ्यां, स्त्रीकर्म समुपार्जितम्। मृत्वा गता विमाने ते, सर्वार्थसिद्धिनामके / / 10 / / च्युत्वा ततोऽपि सञ्जातः, एकः श्रीनाभिनन्दनः। अन्ये तु सूनवस्तस्य, तत्रौको भरतोऽभवत् / / 11 / / अन्यो बाहुबली ब्राह्मी, सुन्दरी चेति जज्ञिरे। सर्वे ते कर्मनिर्मुक्ताः, सम्प्राप्ता निर्वृतिश्रियम्।।१२।। पञ्चा०१६विव० बक्कर (देशी) परिहासे, दे० ना०६ वर्ग 86 गाथा। बज्झ त्रि० (बध्य) “साध्वस-ध्य ह्यां झः"||८२२६||साध्वसे संयुक्तस्य ध्यायोश्च झः / प्रा० 2 पाद भारणार्थ स्थापिते, अष्ट० १३अष्ट० / व्यापादनीये, दश०७ अ०। आव०1 प्रश्नः / भ०। आ० म० / हननयोग्ये आचा०२ श्रु०१चू०४ अ०२ उ०। तेसिं च णं पुरिसागं मज्झगयं एगं पुरिसं पासइ, अव ओडगबंधणं उक्खित्त कण्णणासं कण्णासं णेहतप्पियगत्तं बज्झकरकडिजुयणियंसियं कंठे गुणरत्तमल्लदाम चुण्णगुंडियगायं चुण्णयं वज्झपाणापीयं तिलं तिलं चेव छिज्जमाणंकाणणिमंसाइं स्वावियंतं पावं कसासएहिं इम्ममाणं।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy