SearchBrowseAboutContactDonate
Page Preview
Page 1277
Loading...
Download File
Download File
Page Text
________________ बंभचेरसमाहिट्ठाण 1266 - अभिधानराजेन्द्रः - भाग 5 बंभचेरसमाहिट्ठाण विकल्पाभिधावी, स्थित्वेति शेषः / कूजितशब्दंवा विविधविहग भाषयाः अव्यक्तशब्द सुरतसमयभाविनं रुदितशब्द वा रतिकल हाऽऽदिक भानिनीकृतं गीतशब्द वा पञ्चमाऽऽदिहुकृतिरुपं हसितशब्दं वा कहकहाऽऽदिक स्तनितशब्दं वा रति समय कृतम, क्रन्दितशब्दं वा प्रोषितभर्तृकाऽऽदिकृताऽऽक्रन्दरुपं विलपितशब्द वा प्रलापरुपं श्रोता यो न भवति स निर्ग्रन्थः / शेष स्पष्टम्। इति सूत्रार्थः / षष्ठमाहनो निग्गंथे पुव्वरयं पुव्वकीलितं अणुसरित्ता भवइ तं कहं? इति चेदायरियाऽऽह-निग्गंथयस्स खलु इत्थीणं पुव्वरयं पुव्य कीलियं अनुसरमाणस्स बंभचारिस्स बंभचेरे संका वा० जाव भंसेज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरेञ्जा॥६॥ नो निर्गन्थः पूर्वस्मिन् गृहावस्थालक्षणे काले रतं स्त्रयादिभिः सह विषयानुभवनं पूर्वरत पूर्वक्रीडितं वा स्त्रयादिभिरेव पूर्वकालभावि दुरोदराऽऽदिरमणाऽऽत्मकं, वाशब्दस्य गम्यमानत्वात, अनुस्मर्ता अनुचिन्तयिता भवति। शेषं माग्वदिति सूत्रार्थः / सप्तममाह - नो निग्गंथे पणीयं आहारमाहारित्ता हवइ से निग्गंथे, तं कहमिति चेदायरियाऽऽह-निग्गंथस्स पणीयं पाणभोयः णं आहारेमाणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा जाव भंसेज्जा, तम्हा खलु नो निग्गंथे पणीयं आहारमाहारेजा / / 7 / / (नो) नैव प्रणीत-गलद्विन्दु, उपलक्षणत्वादन्यमप्यत्यन्त धातूद्रेककारिणमाहारमशनाऽऽदिमाहारयिता-भोक्ता भवति यः स निर्गन्थः, शेष व्याख्यातमेव, नवरं प्रणीत पानभोजनम् इति पानभोजनयोरेवोपादानम, एतयोरेव मुख्यतया यतिभिराहार्य माणत्वादन्यथा खाद्यस्वाद्ये अप्येवंविधे वर्जनीये, एवेति सूत्रार्थः। अष्टममाहनो निग्गंथे अइमायाए पाणभोयणं आहरित्ता हवइ से निग्गंथे, तं कहमिति चेदायरियाऽऽह-अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं वा लभिज्जा, उम्माय वा पाउणिजा, दीहकालियं वा रोगायंकं हविजा, केवलिपन्नताओवाधम्माओ भंसिञ्जा, तम्हा खलु नो निग्गंथ०जाव अइमायमाहा रेज्जा / / 8 || (नो) नैव अतिमात्रया मात्रातिक्रमेण तत्र मात्र–परिमाणं, सा च पुरुषस्य-द्वात्रिीशकवलाः स्त्रियाः पुनरष्टाविंशतिः। उक्तं हि- "वत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला।। १॥"अतिक्रमस्तु तदाधिक्यसेवन, पानभोजन प्रतीतमेव, आहारयिता भोक्ता भवति यः स निग्रन्थ,शेष तथैवेति सूत्रार्थः नवममाहनो विभूसाणुवाई हवइ से निगंथे, तं कहं? इति चेदायरियाऽऽह-विभूसावत्तिए विभूसियसरीरे इत्थीजणस्स पत्थणिज्जे भवइ, तओ णं तस्स इथिजणेणं अमिलसिज्ज माणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा० जाव भंसेज्जा, तम्हा खलु नो निग्गंथे विभूसागुवाई सिया / / 6 / / (नो) नैव विभूषणं विभूषा शरीरोपकरणाऽऽदिषु स्नानधावनाऽऽदिभिः संस्कारस्तदनुपाती, कोऽर्थः?ततकर्ता भवति यः स निर्ग्रन्थः, ततः कथमिति चैत्? उच्यते-(विभूसावत्तिए त्ति) विभूषां वर्तयितुम्-विधातुं शीलमस्येति विभूषावर्ती , तच्छीलिका णिन्, स एव विभूषावर्तिकः, स किमित्याह-विभूषितमलंकृतं स्नानाऽऽदिना संस्कृतमिति यावत्, शरीरंदेहो यस्य स विभूषित-शरीरः। तथा च "उज्जवलवेष पुरुषं दृष्टवा स्त्री कामयते'' इति वचनात् युवतिज नप्रार्थनीयो भवति / आह च सूत्राकार:-''इत्थिजणस्स अहिलसणिज्जे हवइ त्ति। ततः को दोषः?, इत्याह-ततः स्वीजनाभिलषणीयत्वतः णमिति प्राग्वत्, तस्य निर्गन्थस्य स्त्रीजनेन युवतिजनेनाभिलष्यमाणस्यप्रार्थ्यमानस्य ब्रह्मचारिणोऽपि ब्रहाचर्य शङ्कावा, यथा किमेतास्तावदित्थं प्रार्थयमाना उपभुजे? आयतौ तुयदावि तद्भवतु, उतश्वित् कष्टाः शाल्मलीश्लेषाऽऽदयो नरक एतद्विपाका इति परिहरामीत्येवंरुपः संशयः, शेष प्राग्वदिति सूत्रार्थः / दशममाहनो सद्दाणुवाई रुवाणुवाई रसाणुवाई गंधाणुवाई फासाणुवाई भवेजा स णिग्गंथे, तं कहं? इति चेदायरियाऽऽह-निग्गंथस्स खलु सदरुवसगंधफासाणुवाइयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेयं या लमिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, के वलिपन्नत्ताओ धम्माओ भंसिज्जा, तम्हा खलु नो निग्गथे सहरुवरसगंधफासाणुवाई भवेजा, से निग्गंथे दसमे बंभचेरसमाहिट्ठाणे भवति / भवंति य इत्थ सिलोगा। (नो) नैव, शब्दो मन्मनभाषिताऽऽदि, रुपंकटाक्षनिरीक्षणाऽऽदि चित्राऽऽदिगतं वा स्त्रयादिसबन्धि, रसोमधुरादिरभि बृंहणीयो, गन्धः सुरभिः, स्पर्शः स्पर्शनानुकूलः कोमलमृणालाऽऽदेरेतानभिष्वङ्ग हेतुन् अनुपतति अनुपातीत्येवंशीलः शब्दरुपरसगन्धस्पर्शानुपाती भवति यः स निर्गन्थः / तत्कथमिति चेदित्यादि सुगम, दशमं ब्रह्मचर्य समाधिस्थानं भवतीति निगमनम्। इह च प्रत्येक स्त्रयादिसंसत्कशयनाऽऽदेः शङ्काऽऽदिदोषदर्शन तदत्यन्त दुष्टतादर्शकं प्रत्येकमपायहेतुतां प्रति तुल्यबलत्वख्यापकं चेति सूत्रार्थः / (भवंति य इत्थ सिलोगत्ति) भवन्ति-विद्यन्ते अोति उक्त एवार्थे , किमुक्तं भवति? उत्कार्थाभिधायिनः श्लोकाः पद्यरुपाः। तं जहाजं विवित्तमणाइण्णं, रहियं थीजणेण य।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy