________________ बंभचेर 1266 - अभिधानराजेन्द्रः - भाग 5 बंभचेरगुत्ति तथा। किमित्याह-(न) नैव दर्पणं दर्पकारकमाहार, भुञ्जीतेति शेषः। तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः / (न नियगं ति) न नैत्यिक नप्रतिदिनमिति यावतानशाकसूपाधिक, शालनकदालप्रचुरमित्यर्थः / (नखद्ध) न प्रभूतं यत आह - 'जहा दवग्गी पउरिंधणे वणे, समारुओ णोवसमं उवेति / एवें दियग्गी ति पकामभोइणो, न बंभयारिस्स हियाय कस्स॥१॥" इति। किंबहुना तथा तेन प्रकारेण हितमिताऽऽहारित्वाऽऽदिना भोक्तव्यं, यथा (से) तस्य ब्रह्म चारिणो यात्रा संयमयात्रा सैव यात्रामात्रं तस्मै यात्रा मात्राय भवति / आह च - "जह अभंगण 1 लेवो 2, सगडक्खवणाण जत्तिओ होइ। इय संजमभरवहणट्ठयाएँ साहूण आहारो॥ 1 // " न च - नैव भवति विभ्रमो धातूपचयेन मोहोदयान्मनसो धर्म प्रति अस्थिरत्वं भ्रंशनं वा चलनं धर्माद् ब्रह्मर्यलक्षणात्। निगमनमाह-एवं प्रणीताऽऽहारविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति। एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहि वि कारणेहिं मणवयणकायपरिरक्खिएहिं णिचं आमरणंतं च एसो जोगो णेयव्वो धिइमया मतिमया अणासवो अकुलसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुणाओ एवं च उत्थं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं (आराहियं) आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पण्णवियं परुवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं // 27 // (10) प्रश्न०४ संव० द्वार। न मुंडिएण समणो, न ओंकारेण बंभणो। (31+) मुण्डितेन श्रमणो निर्ग्रन्थो न स्यात्। ओंकारेण ॐभूर्भुवः स्वस्तीत्यादिना ब्राह्मणो न स्यात् / उत्त० 25 अ०। समयाए समणो होइ, बंभचेरेण बंभणो // (32+)|| समतया समयत्वेन शत्रुमित्रायोरुपरिसमानभावेन श्रमणो भवति ब्रह्मचर्येण ब्राह्मणो भवति, ब्रह्मपूर्वोक्तमहिंसासत्यचौर्या भावाऽमैथुननिलोभरुपंतस्य ब्रह्मणश्चरणमङ्गीकरण ब्रह्मचर्य तेन ब्राहा उच्यते / उत्त० 25 अ०। (श्रावकाणां ब्रह्मचर्य स्तदारसन्तोष एवेति परदारगमण' शब्दे 526 पृष्ठे व्याख्यातम्) अथ चतुर्थस्यातिचारानाहब्रह्मव्रतेऽतिचारस्तु, करकर्माऽऽदिको मतः! सम्यक् तदीयगुप्तीनां, तथा चाननुपालनम्।।५१ / / ब्रहावते-मैथुनव्रते अतिचारस्तुशब्दो विशेषणार्थः, करकर्माऽऽदिः, तथा च-परिणामवैचित्र्येण तदीयगुप्तीनां तस्य ब्रह्मव्रतस्येमास्तदीयास्ताश्च ता गुप्तयश्च स्वयादिसंसत्कवसतित्यागाऽऽदिरुपास्तासां सम्यक् भावशुद्धयाऽननुपालनम् अनाचरणं भवतीति संबन्धः / यतः-"मेहुणस्स अइआरो, करकम्माईउ होइ णायब्यो। तग्गुत्तीणं च तहा, अणुपालणमो ण सम्मं तु॥१॥' इत्युक्तास्तुर्यव्रता तिचाराः।ध०३ अधि०। ब्रह्मचर्यप्रशंसा-''शक्यं ब्रहाव्रतं घोरं, शूरैश्च न तु कातरैः। करिपर्याणमुद्राह्य, करिभिर्न तु रासभैः।।१।।' किंच-"देवदाणवगंधव्या, जक्खरक्खसकिंनरा / बंभयारि नमसंति, दुक्कर जंकरिति ते // 2 // " संथा० 13 गाथा टी०। ब्रह्मचर्यप्रतिपादकान्यध्ययनान्यपि ब्रह्मचर्याणि। आचाराङ्गस्य शस्त्रापरिज्ञाऽध्ययनाऽऽदिष्वध्ययनेषु, ब्रह्मचर्याणि नव बंभचेरा पण्णत्ता / तं जहा-सत्थपरिण्णा, लोगविजओ, सीओसणिज्जं, सम्मत्तं, आयंती,धुतं, विमोहायणं, उवहाणसुतं, महपरिण्णा।। / (662) तथा कुलानुष्ठानं ब्रहाचर्य तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाऽऽचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति / स०६ सम० / स्था० / सूत्रा०। तेसु चेव बंभचेर ति बेमि। तेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु नवविधब्रह्मचर्य गुप्तयभावात्। यदि वा-ब्रह्मचर्याऽऽख्योऽयं श्रुतस्कन्ध एतद्वाच्यमपि ब्रह्मचर्य तदेतेष्वोवापरिग्रहवत्सु, इति रधिकारपरिस समाप्तौ, ब्रवीम्यहम्। आचा०२ श्रु०५ अ०२ उ01 बंभचेरअगुत्ति रखी०(ब्रह्मचर्याऽगुप्ति) ब्रह्मचर्याऽरक्षणे, स०। नव बंभचेरअगुत्तिआ पण्णत्ता / तं जहा-इत्थीपसुपंडगसंस त्ताणं सिज्जासणाणं सेवणया० जाव सायासुखपडिबद्धे यावि भवइ / स०६ सम० नव बंभचेरअगुत्तीओ पण्णत्ताओ / तं जहा-नो विवित्ताई सयणासणाइं से वित्ता भवइ, इत्थीसंसत्ताई पसुसंसत्ताई पंडगसंसताइं 1, इत्थीणं कहं कहेत्ता भवइ, 2, इत्थिट्ठाणाई सेवित्ता भवइ ३,इत्थीणं इंदियाईमणोरमाइं० जाव निज्झाइत्ता भवइ, पणीयरसभोई 5, पाणभोयणस्स अइमायमाहारए सया भवइ 6, पुव्वरयं पुव्वकीलियं सरित्ता भवइ 7, सद्दाणुवाई सिलोगाणुवाई ८,०जाव सायासुक्खपडिवद्धे या वि भवइ / / (663) स्था०६ ठा०1 बंभचेरगुत्ति स्त्री० (ब्रह्मचर्यगुप्ति) ब्रह्मचर्यस्य–मैथुनव्रतस्य गुप्तयो, रक्षाप्रकारा ब्रह्मचर्यगुप्तयः। पा० / मैथुनविरतिपरिरक्षणो पाये, स०८ सम० / स्था०1 ब्रह्मचर्यगुप्तयःनव बंभचेरगुत्तीओपण्णत्ताओ। तंजहा-विवित्ताईसयणा-सणाई सेवित्ता भवइ, नो इत्थीसंसत्ताई, नो पसुसंसत्ताइं, नोपंडगसंसत्ताई 1, नो इत्थीणं कहं कहेत्ता भवइ 2, नो इत्थिट्ठा-णाई सेवित्ता भवइ 3, नो इत्थीणं इंदियाईमणोहराईमणोरमाइं आलोइत्ता निज्झाइत्ता भवइ 4, नो पणीयरसभोइ भवइ 5, नो पाणभोयणस्स अ