SearchBrowseAboutContactDonate
Page Preview
Page 1271
Loading...
Download File
Download File
Page Text
________________ बंभचेर 1263 - अभिधानराजेन्द्रः - भाग 5 बंभचेर कहित्तए सिया। केवली वूया-णिग्गंथेणं अभिक्खणं 2 इत्थीणं कहं कहेमाणे संति भेदा संति विभंगा संति के वलिपण्णत्ताओ धम्माओ भंसेज्जा, णो णिग्गंथे णं अभिक्खणं अभिक्खणं इत्थीणं कहं कइित्तए सिय त्ति पढमा भावणा / / 1 / / चतुर्थव्रतप्रथमायां स्त्रीणां संबन्धिनो कथां न कुर्यात्। प्रथमा भावना। आचा०२ श्रु०३ चू०। तस्स इमाओ पंचभावणाओ चउत्थव्वयस्स हुंति-अबंभचे रवे रमणपरिक्खणट्ठयाए पढम सयणाऽऽसणधरदुवार अंगणाआगासगवक्खसालअहिलोयणपच्छवत्थुकपसाहण्हाणि काऽवकासा, अवकासा जे य वेसियाणं अच्छंति य नत्थ इत्थिकाओ अभिक्खणं मोहदोसरतिरागवड्वणीओ कहिंति य कहाओ बहुविहाओते हु वज्जणिज्जा इत्थिसंसत्तसंकिलिट्ठा अण्णे विय एवमादी अवकासा ते विहु वञ्जणिज्जा जत्थ मणोविन्भमो वा भंगो ना भंसगो वा अटुं रुदं च होज्ज झाणं तं तं च वज्जेज्ज ऽवजभीरु अणायतणं अंतपंसवासी एवमसंपत्तवास वसहीसमितिजोगेण भाविओ भवति अंतरप्पा आरयमण-विरयगामधम्मे जितिंद्दिए बंभचेरगुत्ते / (5) (तस्सेत्यादि) तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भवन्ति अब्रह्मर्यवितमणपरिक्षणार्थतायै, तत्र (पढमं ति) पञ्चानां प्रथम भावनावस्तु स्त्रीसंसक्ताऽऽश्रयवर्जनलक्षणम्। तचैवम्-शयनं शय्या आसनं विष्टरं गृह गेहदारं तस्यैव मुखम् अङ्गणमजिरम् आकाशमनावृतस्थानं गवाक्षो वातायनः शाला भाण्डशालाऽऽदिका अभिलोक्यते अवलोक्यते यत्रास्थैस्तद भिलोकनमुन्नतस्थानम्। (पच्छ वत्थुग त्ति) पञ्चाद्वास्तुकं पश्चात गृहकं तथा प्रसाधकस्व मण्डनस्य स्वातिकायाश्च स्नानक्रियाया येऽवकाशा आश्रयाः ते तथा ते चेतिद्वन्द्वः। ततस्ते स्त्रीसंसक्तेन संक्लिष्टा वर्जनीया इति सम्बन्धः। तथा अवकाशा आश्रयाः (जेय वेसियाणं ति) ये च वेश्यानां तथा आसते च तिष्ठन्ति च यत्रा येष्ववकाशेषु च स्त्रियः किंभूताः अभीणमनवतर मोहदोषस्याज्ञानस्य रतेः कामरागस्य, रागस्य च-स्नेहरागस्य वर्धना वृद्धिकारिका यास्ता स्तथा कथयन्ति च प्रतिपादयन्ति कथा बहुविधा बहुप्रकाराः जातिकुलरुपनेपथ्यविषयाः स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वायोति प्रकृतम्। मोहदोषेत्यादिविशेषण कथास्वपि मुज्यते, (ते हु वजणिज्ज त्ति) ये च शयनाऽऽदयो ये च वेश्या नामवकाशा येषु वाऽऽसते स्त्रियः कथयन्ति च कथास्ते वर्जनीयाः / हुक्यिा लङ्कारे / किंविधा इत्याह - (इत्थिसंसत्तसंकिलिट्ठ ति) स्त्रीसंसक्तेन स्त्रीसम्बन्धेन संक्लिष्टा ये ते तथा, न केवलमुक्तरुपा वर्जनीयाः। अन्येऽपि चैवमादय अवकाशा आश्रया वर्जनीया इति। किं बहुना-(जत्थेत्यादि) उत्तरा वीप्साप्रयोगादि ह वीप्सा द्दश्या, ततो यत्र यत्र जायते मनोविममो वा चित्तभ्रान्तिब्रह्मचर्यमनुपालयामि न वेत्वेवरुपं शृङ्गाररसप्रभवं मनसोऽस्थिरत्वम्। आह च- "यचित्तवृत्तेरनवस्थितत्वं, शृङ्गारजं विभ्रम उच्यतेऽसौ।' भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्ग इत्यर्थः। अंशना वा देशतो भगः, आर्तम् इष्टविषयसंयोगाऽभिलाषरुपं, रौद्रं वा भवेद्धयानंतदुपायभूतहिंसानृतादत्तग्रहणाऽनुबन्धरुपंतत्तदनायतनमिति योगः वर्जयेत, कोऽसावित्याह - अवद्यभीरुः पापभीरुः वयंभीरुर्वा वय॑ते इति वयं पापं, वज़भीरुर्वा वजं च वज्रवद्गुरुत्वा(पापमेवेति, अनायतनं साधूनामनाश्रय इति। किं भूतोऽवद्यभीरुः अन्ते इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तु शीलमस्येत्यन्तप्रान्तवासीति निगमयन्नाह-एवमनन्तरोक्तन्यायेन असंसक्तः स्त्रीभिरसंबद्धो वासोनिवासो यस्याः सा तथाविधा या वसतिराश्रयस्तद्विषयो यः समितियोगः सत्प्रवृत्तिसम्बन्धः सतथा तेन भावितो भवस्यन्तरात्मा। किंविधः-आरतमभिविधिना आसक्तं ब्रह्मचर्ये मनोयस्य य आरतमनाः विरतो निवृत्तो प्रामस्येन्द्रियवर्गस्य धर्मो लोलुपतया तविषयग्रहणस्वभावो यस्य स तथा / ततः पदद्वयस्य कर्मधारयः / अत एवाऽऽहजितेन्द्रियः ब्रह्मचर्यगुप्त इति। प्रश्न०४ संव० द्वार। अहावरा दोचा भावणा-णो णिग्गंथे इत्थीणं मणोहराई मणोहराइं इंदियाइं आलोइत्ताए अभिक्खणं 2 णिज्झाइत्तए सिया। केवली बूया-णिग्गंत्थेणं इत्थीणं मोहराई मणोहराई इंदियाइं आलोएमाणे णिज्झाएमाणे संति भेया संति विभंगा० जाव धम्माओ भंसेज्जा, णो णिग्गंथे इत्थीणं मणेहराइमणोहराई इंदियाइं आलोइत्तए णिज्झाइत्तए सिय त्ति दोचा भावणा। द्वितीयायां तु तदिन्द्रियाणां मनोहारीणि नाऽऽलोकयेत् / आचा०२ श्रु०३चू०। वितियं नारीजणस्स मज्झे न कहेयव्वा कहा विचित्ता विव्वोयविलासासंपउत्ता हाससिंगारलोइयकह व्व मोहजणणी न आवाहविवाहवरकाह विव इत्थीणं वा सुभगदुब्भगकहा चउसट्टि च महिलागुणा णा वन्नदेसजातिकुलरुवणामनेवत्थ परिजणकहाओ इत्थिमाणं अण्णा वि य एवमाइयाओ कहाओ सिंगारकलुणाओ तवसंजमबंभ चेरघाओवघाइयाओ अणुचरमाणेणं बंभचेररं न कहेयव्वा, न सुणेयव्वा, न चिंतियव्दा, एवं इत्थीकहविरतिसमितिजोगेणं भाविओ भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते / (6) (वीय ति ) द्वितीयं भावनावस्तु / किं तदित्याह-नारीज नस्य मध्ये स्त्रीपर्षदोऽन्तः (न) नैव कथयितव्या। केत्याह-कथा वचनप्रबन्धरुपा विचित्र विविधा विविक्ता या ज्ञानोपष्टम्भा ऽऽदिकारणवर्जा / कीदृशीत्याह-विव्वोकविलाससंप्रयुक्ता। तत्रा विव्वोकविलासलक्षणमिदम्"इष्टानामर्थाना, प्राप्तावभिमानगसर्वभूतः। स्त्रीणामनादरकृतो, विव्वोको नाम विज्ञेयः॥१॥"
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy