________________ बंभ 1258 - अमिधानराजेन्द्रः - भाग 5 लौक्किं यत् द्रव्यार्थ हस्तिशिक्षाऽऽदिक वैद्यकाऽऽदिकं वा शिक्षन्ते, ब्रह्मणा उप्तो ब्रह्मोप्तो लोक इत्यर्थः / परे एवं व्यवस्थिताः / तथाहिलोकोत्तरं साधूनामनुपयुक्तचरणमुदायिनृपमारकाऽऽदेर्वा क्षेत्रचरण तेषामयमभ्युपगमः। ब्रह्मा जगत्पितामहः / सचैक एव जगदवासीत् तेन च यस्मिन् क्षेत्र गत्याहाराऽऽदि चर्यतेव्याख्यायते वा, शब्दसामान्यान्त- प्रजापतयः सृष्टास्तैश्च क्रमेणैत त्सकलं जगदिति। सूत्र०१ श्रु०१ अ० भर्भावाद्वा शालिक्षेत्राऽऽदिचरणमिति, कालेऽप्येवमेव / 3 उ० / एषां च मतमयथार्थमीश्वरकृतलोकाखण्डनेनास्य दूषितत्वात्। भावचरणमाह - सूत्र०१ श्रु०१ अ०३ उ०। भावे गइमाहारो, गुणो गुणवओ पसत्थमपसत्था। बंभंड न० (ब्रह्माण्ड) अण्डववृत्ते पौराणिकसंमतलोके, आचा० १श्रु० गुणचरणे पस्सत्थे-ण बंभचेरा नव हवंति // 30 // ६अ०३ उ०। भावचरणमपि गत्याहारगुणभेदात् त्रिधा, तत्र गतिचरणं साधोरुप- | बंभंडपुराण न० (ब्रह्माण्डपुराण) जगतो ब्रह्मकृतत्वप्रतिपादके पुराणे, युक्तस्य युगमात्रदत्तदृष्टर्गच्छतः, भक्षणचरणमपि शुद्ध पिण्डमुपभुजा- "भरहो विचम्मरयणे खंधावारं ठवेऊण उवरिछत्तरयणं ठावेइ मणिरयणं नस्य, गुणचरणमप्रशस्तं मिथ्या दृष्टीनां सम्यग दृष्टीनामपि सनिदान छत्तरयणवत्थिभाए ठवेइ। ततो पभिइ लोगेण अंडसंभवं जगपणीयं ति।" प्रशस्तं, तेषामेव कर्मोद्वेष्टनार्थम् मूलोत्तर गुणकलापविषयम्, इह तद् ब्रह्माण्डपुराणम्। (344 गा०) आ० म०१ अ०। चानेनैवाधिकारो, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि बंभकूड न० (ब्रह्मकूट) महाविदेहे स्वनामख्याते वक्षस्कार पर्वते, जं०। निर्जरार्थमनुशील्यन्ते। आचा०१ श्रु०१ अ०१उ० / उत्त०नि०चू०। कहिणं भंते ! महाविदेहे वासे बंभकडे णामं वक्खारपव्वए ईषत्प्राग्भारायां पृथिव्यां तस्याः सकललोकमयत्वात्। स०१२ सम०॥ पण्णत्ते ? गोयमा! णीलवंतस्स दक्खिणेणं सीआए महाणईए अष्टादश ब्रह्माणि उत्तरेणं महाकच्छस्स पुरत्थिमेणं कच्छावईए पञ्चच्छिमेणं एत्थ अट्ठारसविहे बंभे पण्णत्ते / तं जहा-ओरालिए कामभोगे णेव णं महाविदेहे वासे बं (म) म्ह कूडे णामं वक्खारपव्वर पण्णत्ते। सयं मणेणं सेवइ, नावि अन्नं मणेणं सेवावेइ, मणेणं सेवंतं वि उत्तरदाहिणायए पाई णपडीयवित्थिणे सेसं जहा चित्तकूडस्स० अन्नं न समणुजाणइ। ओरालिए कामभोगे नेव सयं वायाए सेवइ, जाव आसयंति / बम्हकूडे चत्तारि कूडा पण्णत्ता / तं जहा-- नेव अन्नं वायाए सेवावेइ, वायाए सेवंतं वि अन्नं न समणुजाणइ, सिद्धाययणकूडे १बम्हकूडे 2 महाकच्छकूडे 3 कच्छावइकूडे ओरालिए कामभोगे नेव सयं काएणं सेवइ, नावि अन्नं कारणं 4 एवं ०जाय अट्ठो बम्हकू डे इत्थ देवे पलिओवमठिइए सेवावेइ, काएणं सेवंतं वि अन्नं न समणुजाणइ, दिव्वे कामभोगे परिवसइ, से तेणटेणं। नेव सयं मणेणं सेवइ, नावि अन्नं मणेणं सेवावेइ, मणेणं सेवंतं (कहि णमित्यादि) सर्व व्यक्तम् / ब्रह्मकूटनामा द्वितीयो वक्षस्कारः वि अन्नं न समणुजाणइ, दिव्वे कामभोगे नेव सयं वायाए सेवइ, चित्रकूटाऽतिदेशेन यावत्पदादायामसूत्राऽऽदिकं भूमिरमणीय-सूत्रान्त नावि अन्नं वायाए सेवावेइ, वायाए सेवंतं वि अन्नं न समणुजाणइ च सर्व वाच्यम्। अथात्र कूटवक्तव्य माह (बम्हकूडे चत्तारि कूडा) इत्यादि दिव्वे कामभोगे नेव सयं काएणं सेवइ, नावि अन्नं कारणं व्यक्त, नवरम एवं चित्राकूटवक्ष स्कारकूटन्यायेन वाच्यं यावत्' समा सेवावेइ, कारणं सेवंतं वि अन्नं न समणु-जाणइ / स०१८ उत्तरदाहिणेणं परुप्परति''इत्यादि ग्राह्यम् / अर्थो ब्रह्मकूटशब्दार्थः।" सम०। से केणदेणं भते! एवं युचइ बम्हकूडे इत्यालापकेन उल्लेख्यः। ब्रह्मकूटनामा * ब्रह्मन् न०बृहमनिन्। "हेर्नो ऽच्च।" (उणा० 565) इति नकारस्या- देवश्चात्रा पल्योपमस्थितिकः परिवसति, तदेतेनार्थो ऽतिसुगमः / ज० कारत्वम्। वेदे, तपसि, सत्ये, तत्वे यथार्थे, तुरीये सर्वगुणातीते विशुद्धे 4 वक्ष। चित्स्वरूपेच। हिरण्यगर्भे, विप्रे० ऋत्विग्विशेषे च। पुं०। उज्जवलदत्तेन | बंभगिरि पुं० (ब्रह्मगिरि) नासिक्यपत्तनसमीपवर्तिस्वना मख्याते महादुर्गे, दन्तोष्ट्याऽऽदित्वमेव साधितम् / मेदिनीकारेण ओष्ठयाऽऽदित्वेन | ती०२६ कल्प। कीर्तनात्तथात्वमपि, किंतु तन्मूलं मृग्यम् / वाच० / आर्यसुहस्तिनः / बंभगुत्ति स्त्री० (ब्रह्मगुप्ति) ब्रह्मचर्यगुप्तौ, ग० / प्रथमशिष्ये, कल्प०२ अधि०८ क्षण। 'नव बंभचेरगुत्तीओ पण्णत्ताओ।तं जहाविवित्ताई सयणाऽऽसणाई * ब्राह्म पुं० अलंकृत्य कन्यादानरूपे विवाहभेदे, स०। सेवित्ता भवइ, नो इत्थिसंसत्ताई नो पसुसंसत्ताई नो पंडगसंत्ताई१, षष्ठदेवलोके हि ब्राह्माऽऽदीनि विमानानि - नो इत्थीण कह कहेत्ता हवइ / " नो स्त्रीणां के वलानां कथां जे देवा बंभं सुबंभं बंभावत्तं बंभप्पभं बंभकं तं बंभवणं धर्मदेशनाऽदि-लक्षण वाक्यप्रतिबन्धरूपाम् 2 / 'नो इत्थिठाणाई बंभलेसं बंभज्झयं बंभसिंग बंभसिद्धं बंभकूडं बंभुत्तरवडिंसर्ग सेवित्ता भवति स्थानं निषद्या।३। "नो इत्थीणं मणोहराई मणोरमाई विमाणं देवत्ताए उववन्ना तेसि णं देवाणं एक्कारस सागरोवमाई इंदिआई आलोइत्ता निज्झाइत्ता भवइ 4 / णो पणीयरसभोई 5 / णो ठिई पण्णत्ता। स०११ सम०। पाणभोयणस्स अइमातमाहारएसया भवइ६। णो पुव्वरयं पुव्वकीलियं बंभउत्त त्रि० (ब्रह्मोप्त) ब्रह्माऽऽहितबीजोत्पन्ने, "बंभउत्ते अयं लोए।' | सरित्ता भवइ 7 / णो सहानुवाती णो रूवाणुवाई नो सिलोगाणुवाई