SearchBrowseAboutContactDonate
Page Preview
Page 1257
Loading...
Download File
Download File
Page Text
________________ बंधसामित्त 1246 - अभिधानराजेन्द्रः - भाग 5 बंधसामित्त सम्मे सगसयरि जिणाउयंधि वइरन रतिगखियकसाया। उरलदुगंतो देसे, | सत्तट्ठी तियकसायंतो।।४।। नेवढि पमते सो चाअरइअथिर दुग अजस अस्सायं / क्षुच्छिज्ज छच सत्त व, नेइ सुराउ जया निह / / 5 / / गुणसद्धि अप्पमत्ते, सुराउ वंधं तु जइ इछागच्छे। अन्नह अट्ठावन्ना, जं आहारदुर्ग बंधे।६।। अहवन्न अपुव्वाइमि निद्ददुगंतो छपन्न पणभागे। सुरदुग पणिदि सुखगइ तय नव उरत्त विणु नणुवंगा // 7 // समचउर निमिणजिण, वन्नअगुरुलहुचउट्टालसि तीसंतो। चरिमे छवीसबंधो, छसरईकुच्छभयभेओ ||8|| अनियट्टिभागपपानो इवोगहीणो दुवीसविहबंधो। पुम संजलणचउण्ह, क्रमेण छेओ सतर सुहुमे / / 6 / चउदसणु चजस नाणविन्दायसग ति सोलस च्छेओ। तिसु सायबंध छेओ। इत्येतासां दशानामपि गाथानां व्याख्यानं कर्मस्तवटीकातो बोद्धव्यम्।। इत्योघबन्धः। इह कर्मस्तवोक्तगुणस्थानक बन्धान्नरतिरश्चां मिश्राऽविरतगुणस्थानकयोरयं विशेष:-कर्मस्तवे मिश्रगुणस्थानके चतुःसप्ततिः अविरतसम्यग् दृष्टिगुणस्थानके सप्तसप्ततिः। तिरश्चां पुनर्मनुष्यद्विकोदारि कद्विकवजऋषभनाराचसंहननरूपप्रकृतिपञ्चकस्य बन्धाभावामिश्रगुणस्थानके एकोनसप्ततिः अविरतसम्यग् दृष्टौ सुराऽऽयःक्षेपे सप्ततिः। नराणां तु मिश्रे एकोनसप्ततिः अविरत सम्यग् दृष्टौ तीर्थकरनामक्षेपे एकसप्ततिः। अस्यां च एकसप्ततौ यदि मनुष्यद्विकोदारिकद्विकवनऋभनाराचसंहननप्रकृति पञ्चकं नराऽऽयुष्कं च क्षिप्यते तदा कर्मस्तवोक्ता सप्तसप्ततिर्भ वत्यविरतगुणस्थानके। तथा कर्मस्तवे देशविरतगुणस्थानके या सप्तषष्टिरुक्ता सा तिरश्चां जिननामरहिता षट्षष्टिर्देशविरत गुणस्थाने भवति / प्रमत्ताऽऽदीनि गुणस्थानानि तिरश्चां न संभवन्ति। नराणां तु सर्वगुणस्थानकसंभवेनदेशविरताऽऽदि गुणस्थानकेषु कर्मस्तवोक्त एव सर्वोऽप्यन्यूनाधिक ओघबन्धो वाच्यः / ततश्च पर्याप्तनराणां सामान्येन बन्धे विंशत्युत्तरशतं प्रकृतीनां प्राप्यते 120, तेषामेव मिथ्यादृशां सप्तदशोत्तरशतम् 117, सासादनानामेकोत्तरशतं 101, मिश्राणामेकोनसप्ततिः 66, अविरतसम्यग्दृष्टीनामेकसप्ततिः७१, देशविरताना सप्तषष्टिः 67, प्रमत्तानां त्रिषष्टिः 63, अप्रमत्तानामेकोनवष्टिरष्टपञ्चाशद्वा 56, 58, निवृत्तिबादराणां प्रथमे भागेऽष्टपञ्चाशत् 58, भागपञ्चके षट्पञ्चाशत् 56, सप्तमभागे षड्विशतिः 26, अनिवृत्तिबादराणामाद्ये भागे द्वाविंशतिः 12, द्वितीये एकविंशतिः 21, तृतीये विंशतिः 20, चतुर्थे एकोनविंशतिः 16, पञ्चमेऽष्टादश च 18, सूक्ष्मसंपरायाणांसप्तदश 17. उपशान्तमोहक्षीणगोह सयोगिनामेका सातलक्षणा प्रकृतिबन्धे प्राप्यते, अयोगिनां तु बन्धाभावः / एवमन्यत्राप्योघबन्धः। उक्तस्तिर्यग्नराणां पर्याप्तानां बन्धः / अथ तेषामेव अपर्याप्तानां तमाह - "जिण इक्कारसहीणं" इत्यादि। यदेव नराणामोघबन्धे विंशत्युत्तरशतं तदेव जिननामाऽऽद्येकादश प्रकृतिहीन शेषं नवोत्तरशतमपर्याप्त तिर्यानरा ओघतो मिथ्यात्वे च बध्नन्ति / यद्यपि करणाऽपर्याप्तो ? मनुष्यो वा जिननामकर्म सम्यक्त्वप्रत्ययेन बध्नाति, तथाऽपीह नराणां लब्ध्याऽप प्तित्वेन विवक्षणान्न जिननामबन्धः / / 6 / / तिर्यगतौ मनुष्यगतौ च बन्धस्वामित्त्यमुक्तम्। साम्प्रतं देवगतिमधिकृत्य तदुच्यतेनिरय व्व सुरा नवरं, ओहे मिच्छे इगिंदितिगसहिया। कप्पदुगे वि य एवं, जिणहीणो जोइभवणवणे।।१०।। सुरा अपि नारकवदोघतोऽविशेषतश्च तद्वन्धस्थानिनोऽव गन्तव्याः / नवरमय विशेषः-ओघे मिथ्यात्वगुणस्थानके च बन्धमाथित्य सुरा एकेन्द्रियाऽऽदित्रिकसहिता द्रष्टव्याः। ततोऽयमर्थः यो नारकाणामेकोत्तरशतरुपः ओव बन्धः स एवं केन्द्रियजातिस्थावरनामाऽऽतपनामप्रकृतित्रायसहितः सुराणां सामान्यतो बन्धश्चतुराशतम् 104, तदेव मिथ्यात्व जिननामरहितं त्र्युत्तरशतम् 103, एतदेवैकेन्द्रियजातिस्थावरा ऽऽतपनपुंसकवेदमिथ्यात्वहुण्ड सेवार्तलक्षण प्रकृतिसप्तकहीनं सासादने षण्णवतिः 66, षण्वतिरेवानन्तानुबन्ध्या दिषड्विशतिप्रकृतिसहिता मिश्रे सप्ततिः 70, सैचजिननामनराऽऽयुष्कयुत्ता द्विसप्ततिस्तामविरतसम्यग् दृष्टयो देवा बध्नन्तीति सामान्येन देवगतिबन्धः। साम्प्रतं देव विशेषनामोचारणपूर्वकंतमाह-(कप्पदुगे इत्यादि) कल्पद्विकेऽपि सौधर्मेशानाऽऽख्यदेवलोके द्वयेऽप्येवं सामान्यदेवयन्धवद्वन्धो द्रष्टव्यः / तथाहि-सामान्येन चतुरग्रशतम् 104, मिथ्यादृशां त्र्यग्रशतं 103, सासादनाना षण्णवतिः 66, मिश्राणां सप्ततिः 70, अविरताना द्विसप्ततिः 72, देवौद्यो जिननामकर्महीनो ज्योतिष्कभवनपतिव्यन्तर देवेषु तद्देवीषु च विज्ञेयः, जिनकर्मसत्ताकस्य तेषूत्पादाऽभावेन तत्र तद्वन्धासंभवात्ततः सामान्यतस्यधिकशतम् 103, मिथ्यात्वेऽपि त्र्यधिकशत 103, सासादनेषण्णवतिः, 66 मिश्रेसप्ततिः 70, अविरते एकसप्ततिः७१।१०।। रयणु व्व सणंकुमारा-इ आणायाई उजोयचउरहिया। अप्पजतिरिय व्व नवसय मिगिदि पुढविजलतरुविगले॥११॥ सनत्कुमाराऽऽद्याः सहस्रारान्ता देवारत्न प्रभाऽऽदि प्रथम-पृथिवीजयनारकवत् बन्धमाश्रित्य द्रष्टव्याः। तद्यथा-सामान्येनैकाग्रशतं 101, मिथ्यादृशां शतं 100, सासादनानां पण्णवतिः 63, मिश्राणां सप्ततिः, अविरताना द्विसप्ततिः 72 / आनताऽऽद्या ग्रैवेयकनवकान्ता देवा अपि उद्द्योतनामतिर्यग्ग तितिर्यगानुपूर्वीतिर्यगाऽऽयुः प्रकृतिचतुष्करहिता रत्नप्रभाऽऽदिनारकवदेव द्रष्टव्याः ततः सामान्यतः सप्तनवर्ति ते बध्नन्ति 67, मिथ्यादृशः षण्णवतिं 66, सासादना द्विनवति 12, मिश्रेऽविरते चोदयोताऽऽदिचतुष्कस्य प्रागेवाऽपनीतत्वासंपूर्ण एव रत्नप्रभाऽऽदिभङ्गस्ततो मिश्राः सप्ततिं 70, अविरता द्विसप्ततिं बध्नन्ति७२, मिथ्यात्वाऽऽदिगुण स्थानत्रयाभावात्पञ्चानुत्तरयिमानदेवा एतामेवाऽ-विरतगुणस्थानसत्का द्विसप्तति७२, बध्नन्तीत्यनुक्तमपि ज्ञेयम्, इति। उक्तदेवगतो बन्धस्वामित्व, तद्भणनाच गतिबन्ध, मार्गणा समाप्ता। साम्प्रतमिन्द्रियेषु कायेषु च तदारभ्यते (अपजेत्यादि) अपर्याप्ततिर्यग्वन्नवोत्तरशतमेके
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy