SearchBrowseAboutContactDonate
Page Preview
Page 1252
Loading...
Download File
Download File
Page Text
________________ बंधमोक्खसिद्धि 1244 - अभिधानराजेन्द्रः - भाग 5 बंधमोक्खसिद्धि असर्वगत आत्मा, कर्तृत्वात, कुलालवत्। नच कर्तृव्यम सिद्ध, भोकृत्वद्रष्टत्वाऽऽधनुपपत्तेरिति // 1842 / / यदि वा-किमनेनैकान्तिकेन नित्यत्वग्रहेण? एकान्ताऽनित्य त्ववादिनिराकरणार्थमेव ह्येवमभिहितं, परमार्थ तस्तु सर्वमेव वस्तु जैनाना भवनभङ्गस्थित्यात्मकमेवेति दर्शयन्नाह - को वा निचग्गाहो, सव्वं चिय वि भवभंगट्ठिइमइयं / पज्जायंतरमित्त-प्पणादनिच्चाइववएसो॥१८४३|| गतार्था। नवरं पर्यायान्तरमात्रस्यार्पण-प्रधानभावेन विवक्षणं तस्मादनिल्याऽऽदिव्यपदेशस्तथाहि-घटः पूर्वेण मृत्थिण्डपर्यायेणु विनश्यति, घटपर्यायतया पुनरुत्पद्यते, मृदुपतया त्ववतिष्ठते। ततश्च यो विनष्टरुपताऽऽदिपर्यायो यदापितः प्रधानभूतो विवक्ष्यते, तदा तेनानित्यत्वाऽऽ दिव्यपदेशः / एवमसावपि मुक्तः संसारितया विनष्टः, सिद्धतयोत्पओ त्याशड्क्याऽऽह? किं निव्वत्तियमित्यादि'' मुद्राऽऽदिना घटमात्रास्य विलये-विनाशे सति किं नाम नभसोऽभ्यधिकं निर्वर्तितम् ? न किंचिदित्यर्थः / एवमिहापि कर्ममात्रविनाशे सति किं जीवस्याधिकं कृतं, येन तदेका कितारुपस्य मोक्षस्य कृतकत्वेनानित्यत्वं स्यात? स एव कर्मणो विनाशो घटविनाशवत्क्रियमाणत्वात्कृतकस्ततः सर्वकर्मक्षयलक्षणो मोक्षोऽनित्य इति चेत्तदयुक्तं, यतो यथाऽयमेव घटविनाशो यः केवलाऽऽकाशसद्भावो न पुनस्तृतो विभिन्नोऽसौ, न चाऽऽकाशस्य किमप्यधिक क्रियते, तस्य सदाऽवस्थितत्वेन नित्यात्वादेव मिहाप्ययमेव कर्मणो विनाशो यः केवलाऽऽत्मसद्भावो, न त्वात्मनो विभिन्नोऽसौ, न चाऽऽत्मनः किञ्चिदधिक विधीयते, तस्याऽपि न मोवन्नित्यत्वात्तस्मान्न मोक्षस्य कृतकत्वमनित्यत्वं वा / कथञ्चिचानित्यत्वे सिद्धसाध्यतैव, द्रव्यपर्यायो मयरुपतया सर्वस्याऽपि वस्तुनो नित्याऽनिम्यरुपत्वादिति // 1836 / / आह ननु कर्मपुरला ये निर्जीर्य जीवेन परित्यक्तास्ते लोकमेवाभिव्याप्य तिष्ठन्ति, न पुनस्तद्वहिः क्वापि गच्छन्ति, जीवोऽपि च लोकमध्य एव तिष्ठति / ततश्च यथा घटवियुक्तस्या ऽप्याकाशस्य तत्कपालपुद्रलसंयोगस्तदवस्य एव, एयं कर्मवियुक्तस्याऽप्यात्मनो निर्जीर्णतत्पुद्रलसंयोगः समस्त्येव, इति कथं पुनरपि न तस्य तद्वन्ध इत्याशङ्कयाऽऽह - सोऽणवराहो व्व पुणो, न वज्झए बंधकारणाभावा। जोगा य बंधहेऊ, न य सो तस्सासरीरो त्ति / / 1840 / / स-मुक्तो जीवः पुनरपि न बध्यते, बन्धकारणाभावाद्, अनपराधपूरुषवत्, मनोवाकाययोगाऽऽदयश्च बन्धहेतवोऽभिधीयन्ते, न च ते मुक्तस्य सन्ति, शरीराऽद्यभावान्न च कर्मवर्गणागतपुद्गलसंयोगमात्ररुपोऽत्रा बन्धोऽधिक्रियते, अतिप्रसङ्गाऽऽदिदोषाऽऽघ्रातत्वात्, किंतु मिथ्यात्वाऽऽदितद्धे तुनिबन्धन इति / / 1840 // आह-नन्वयं मुक्ताऽऽत्मा सौगतानामिव भवतामप्यभि प्रायेण पुनरपि भवे प्रादुर्भवति, न वेत्याशक्याऽऽह-- न पुणो तस्स पसूई, वीयाभावादिहंकुरस्से व। बीवं च तस्स कम्मं, न य तस्स तयं तओ निचो? // 1841 / / न तस्य-मुक्तस्य पुनरपि भवप्रसूतिर्जायते, बीजाभावात् कारणस्यासत्वाद्यथाऽड्डरस्य तदभावान्न प्रसूतिः बीजं चास्य कर्मवावगन्तव्यम्, तच मुक्तस्य मास्त्येव, ततः पुनरावृत्यभावा श्रित्योऽसाविति॥१८४१।। इत्यश्च नित्यो मुक्तः / कुतः? इत्याहदव्वामुत्तत्तणओ, नहं न निच्चो मओ सदव्वतया।। सव्वगयतावत्ती, मइत्ति तं नाणुमाणाओ।।१८४२11 स--मुक्ताऽऽत्मा नित्य इति प्रतिज्ञा, (दव्वामुत्ततण्णउत्ति) द्रव्यत्वे सति अमूर्तत्वादिति हेतुः / (दव्यत्तय त्ति) यथा द्रव्यत्वे सति अमूर्त नभ इति दृष्टान्तः। अथैवंभूता मतिः परस्य स्यादनेन हेतुना सर्वगतत्वाऽऽपत्तिरण्यामनः सिध्यति / तथाहि-सर्वगत आत्मा, द्रव्यत्वे सत्यमूर्तत्वाम्नभोवत / ततश्च धर्मविशेषविपरीतसाधनाद्विरुद्धोऽयम् / तदेतन्न / कुतोऽन नानादनुमान वाधितत्वात् सवगतत्वस्येत्यर्थः, तथा हि- विनश्यति, द्विसमयसिद्धतयोत्पद्यते, द्रव्यत्व जीवत्वाऽऽदिभिस्त्ववतिष्ठते / ततोऽर्पितपर्याये णानित्यत्वाऽऽदिव्यपदेश इति॥१८४३।। मुक्तस्यावस्थानक्षेत्रनिरुपणार्थमाहमुत्तस्स कोऽवगासो, सोम्म! तिलोगसिहरं गई किह से। कम्मलहुया तहागइ परिणामाईहि भणियमिदं / / 1844 / / मुक्तस्स-क्षीणसमस्तकर्मणो जीवस्य कोऽवकाशम्वात स्थानमिति पृष्टे सत्याह-सौम्य! त्रिलोकशिखरं लोकान्त इत्यर्थः / ननु कथम् (से) तस्याऽकर्मणो जीवस्यैतावद् दूरमितो गतिः प्रवर्तते? / कर्मनिबन्धना हि जीवानां सर्वाऽपि चेष्टा, ततो विहायोगत्यादिकाभावेऽपि गतिचेष्टायामतिप्रसङ्गप्राप्नोति। अत्रोच्यते-(कम्मलहुय त्ति) कपिगमे सति लाघवात् समयमेकं तद्गतिप्रवृत्तिरित्यर्थः तथागतिपरिणामात्कर्मक्षये सिद्धत्ववद-पूर्वगतिपरिणामलाभादित्यर्थः, यथा हि-समस्तकर्मक्षयादपूर्व सिद्धत्वपरिणामं जीवः समासादयति तथोर्द्धगतिपरिणाममपीति भावः। आदिशब्दादपरमपि तद्गतिकारणं समयभणितभि दमवगन्तव्यम् / तद्यथा-"लाउय एरंडफले, अग्गी धूमो यइसु धणुविमुझो / गइ पुष्वपओगेणं, एवं सिद्धाण वि गई उ॥१॥१८४४|| अथान्यत् प्रेर्यमाशक्य परिहरतिकिं सक्किरियमरूवं, मंडिय! भुवि चेयणं च किमरूवं। जह से विसेसधम्मो, चेयनंतह मया किरिया।।१८४५ / / आह-तत्वाकाशकालाऽऽदयोऽमूर्त्ता निष्क्रिया एव प्रसिद्धास्तत्कि नाम त्वया रूपममूर्त सद्वस्तु सक्रियं दृष्ट, येन मुक्ताऽऽत्मनः सक्रियत्वमभ्युपगम्यते? ननु निष्क्रिय एव मुक्ता ऽऽत्मा प्राप्नोति, अमूर्त्तत्वादाकाशअदिति भावः / अत्रोच्यते-मण्डिक! त्वमप्येतत्कथयभुवि किमरुपं सद्वस्तु चेतनं वीक्षितं, येन मुक्तात्मा चेतनोऽभ्युपगम्यते? अमूर्त्तत्वाद् चेतन एवायं प्राप्नोति, आकाशवदिति। तस्माद्यथा (से) तस्यजीवस्य अरुपेभ्य आकाशाऽऽदिभ्यस्तद्रूपत्वे समाने - ऽन्योऽपि चैतम्यत्रक्षणी विशेषधर्मः समस्ति, तथा क्रियाऽपि गता, सक्रियत्वमपि विशेषधर्मोऽस्तु को विरोध इतिभाव? ||1845||
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy