SearchBrowseAboutContactDonate
Page Preview
Page 1205
Loading...
Download File
Download File
Page Text
________________ बंधण 1167 - अभिधानराजेन्द्रः - भाग 5 बंधण तिसागरोपमकोटीप्रमाणत्वात् / स्वस्थाने तु द्वयोरपि परस्परं तुल्यः, सामनस्थितिकत्वात् / ततोऽपि ज्ञानाऽऽवरणदर्शनाऽऽ वरणाऽन्तरायाणा गृहत्तमः / तेषां स्थितेरिंशत्सागरोपम कोटीकोटीप्रमाणत्वात्, स्वस्थानेतुपरस्परं तुल्य एव, तुल्यस्थितिकत्वात्। ततोऽपि मोहनीयस्य बृहत्तमः, तस्य स्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वात्। वेदनीयं यापि ज्ञानाऽऽवरणीयाऽऽदिभिः सह समस्थितिकं, तथाऽपि तस्य भागः सर्वोत्कृष्ट एव वेदितव्यः। अन्यथा स्पष्टतरस्वफलसुखदुःखोपदर्शकत्वानुपपत्तेः / इदानीं स्वस्वोत्तरप्रकृतीनामुत्कृष्टपदे जघन्यपदे चाऽल्पबहुत्वनभिधीयते-तत्रोत्कृष्टपदे सर्वस्तोकं केवलज्ञानावरणस्य प्रदेशाऽग्रम् ततो मनःपर्यवज्ञानाऽऽवरणी यस्याऽनन्तगुणम्। ततोऽवधिज्ञानाऽऽवरणीयस्य विशेषाधिकम् / ततः श्रुतज्ञानाऽऽवरणीयस्य विशेषाधिकम्। ततोऽपि मतिज्ञानाऽऽवरणीयस्य विशेषाधिकम् / तथा दर्शनाऽऽवरणीये उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाप्रम्।ततो निद्राया विशेषाधिकम्। ततोऽपि प्रचलाप्रचलाया विशेषाधिकम्। ततोऽपि निद्रानिद्राया विशेषाधेकम्। ततः स्त्यान॰ विशेषाधिकम्। ततः केयलदर्शनाऽऽवरणीयस्य विशेषाधिकम्। ततोऽवधिदर्शनाऽऽवरणीयास्याऽनन्तगुणम्। ततोऽचक्षुदर्शनाऽऽवरणीयस्य विशेषाधिकम् / ततोऽपि चक्षुर्दर्शनाऽऽवरणीयस्य विशेषाधिकम् / तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य। ततो विशेषाधिकं सातवेदनीयस्य / तथा मोहनीये सर्वस्तोकमुकृष्टपदे प्रदेशाग्रमप्रत्याख्यानाऽऽवरणमानस्य / ततोऽप्रत्याख्यानाऽऽवरणकोधस्य विशेषाधिकम्। ततोऽप्रत्याख्यानाऽऽवरणमायाया विशेषाधिकम्। ततोऽप्रत्याख्यानाऽऽवरणलोभस्य विशेषाधिकम् / ततः प्रत्याख्यानाऽऽवरणभानस्य विशेषाधिकम् / ततः प्रत्याख्यानाऽऽवरणक्रोधस्य विशेषाधिकम् / ततः प्रत्याख्यानाऽऽवरणमायाया विशेषाधिकम्। ततः प्रत्याख्यानाऽऽवरणलोभस्य विशेषाधिकम्। ततोऽनन्तानुबन्धि मानस्य विशेषाधिकम्।ततोऽनन्तानुबनिधक्रोधस्य विशेषाधिकम्। ततोऽनन्तानुबन्धिमायाया विशेषाधिकम्। ततोऽनन्तानुबन्धिलोभस्य विशेषाधिकम्। ततो मिथ्यात्वस्य विशेषाधिकम्। ततो जुगुप्साया अनन्तगुणम्। ततो भयस्य विशेषाधिकम्।ततो हास्यशोकयोर्विशेषाधिकम्, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्। ततो रत्यरत्योर्विशेकवेदयो विशषाधिकं, तयोः पुनः स्वस्थाने तुल्यम ततः स्त्रीवेदनपुंसक वेदयोविशेषाधिक तुल्यम् / ततः संज्वलनक्रोधस्य विशेषाधिकम्। ततः संज्वलनमानस्य विशेषाधिकम्। ततः पुरुषदेवस्य विशेषाधिकम्। ततः संज्वलनमायाया विशेषाधिकम्। ततः संज्वलनलोभरयाऽ संख्येयगुणम्। तथा चतुर्णामप्यायुषामुत्कृष्टपदे प्रदेशाग्र परस्परं तुल्यम् / नामकर्मणि उत्कृष्टपद प्रदेशाऽम गतौ देवगतिनरकगत्योः सर्वस्तोकम् / ततो मनुजगतौ विशेषाधिकम्। ततस्तिर्यग्गतौ विशेषाधिकम्। तथा जातो चतुर्णोद्रीन्द्रियाऽऽ दिजातिनानामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषा परस्परं तुल्यम् / तत एकेन्द्रियजातेर्विशेषाधिकम् / तथा शरीरानानि सर्वस्तोकमुत्कृष्टपदे प्रदेशागमाहारकशरीरस्य। ततो वैक्रियशरीरनाम्रो / विशेषाधिक् / तत औदारिकशरीरनाम्नो विशेषाधिकम्, ततस्तैजसशरीरनाम्रो विशेषाधिकम् / ततोऽपि कार्मणशरीरनाम्रो विशेषाधिकम्। एवं संघातननान्यपि द्रष्टव्यम् / तथा बन्धननामि सर्वस्तोकमुत्कृष्टपदे प्रदेशागमाहारकाऽऽहारकबन्धनमाम्नः / तत आहारकतैजसनाम्नो विशेषाधिकम्। तत आहारककार्मण बन्धननाम्नो विशेषाधिकम्। तत आहारकतैजस कार्मणबन्धननाम्नो विशेषाधिकम्। ततो वैक्रियवैक्रियशरीर बन्धननाम्नो विशेषाधिकम् / ततो वैक्रियतैजसबन्धननाम्नो विशेषाधिकम् / ततो वैक्रियकार्मणबन्धननाम्नो विशेषाधिकम् / ततो वैक्रियतैजसकार्मणबन्धननाम्नो विशेषाधिकम्। तत औदारिकौदारिकबन्धननाम्नो विशेषाधिकम्। तत औदारिकतैजसबन्धनाम्नो विशेषाधिकम्।तत औदारिककार्मणबन्धननाम्नो विशेषाधिकम्। ततोऽप्यौदारिकतैजसकार्मणबन्धननाम्नो विशेषाधिकम् / ततस्तैजसतैजसबन्धननाम्नो विशेषाधिकम्। ततस्तैजकार्मणबन्धननाम्नो विशेषाधिकम्। ततः कार्मणकार्मण बन्धननाम्नो विशेषाधिकम्। तथा संस्थाननानि संस्थानानामधन्तवर्जानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोक, स्वस्थाने तु तेषां परस्परंतुल्यम्। ततः समचतुरस्रसंस्थानस्य विशेषाधिकम्। ततोऽपि हुण्डसंस्थानस्य विशेषाधिकम्। तथाऽङ्गोपाङ्गनाम्नि सर्वस्तोक मुत्कृष्टपदे प्रदेशागमाहारकाङ्गोपाङ्गनाम्नः। ततो वैक्रियाङ्गोपाङ्गनाम्नो विशेषाधिकम्। ततोऽप्यौदारिकाङ्गोपाङ्ग नाम्नो विशेषाधिकम्।तथा संहनननाम्नि सर्वस्तोकमाद्यानं पञ्चानां संहननामुत्कृष्टपदे प्रदेशागं, स्वस्थाने तु तेषां परस्परं तुल्यम् / ततः सेवार्तसंहननस्य विशेषाधिकम् / तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं कृष्णवर्णनाम्नः। ततो नीलवर्णनाम्नो विशेषाधिकम्।ततो लोहितवर्णनाम्नो विशेषाधिकम्। ततोहारिद्रवर्णनाम्नो विशेषाधिकम्। ततोऽपि शुल्कवर्णनाम्नो विशेषाधिकम् / तथा गन्धनाम्नि सर्वस्तोकं सुरभिगन्धनाम्नः / ततो विशेषाधिकं दुरभिगन्धनाम्नः। तथा रसनाम्निसर्वस्तोकं कटुरसनाम्नः / ततस्तित्करसनाम्नो विशेषाधिकम् / ततः कषायरसनाम्नो विशेषाधिकम् / ततः अम्लरसनाम्नां विशेषाधिकम् / ततोऽपि मधुररस नाम्नो विशेषाधिकम्। तथा स्पर्शनाम्नि सर्वस्तोकमुत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशागम्, स्वस्थानेतुद्वयोरपि परस्परंतुल्यम्। ततोमृदुलघुस्पर्शनाम्नोर्विशेषाधिकम् स्वस्थाने तु द्वयोरपि तयोः परस्पर तुल्यम् / ततो रुक्षशीत स्पर्शनाम्नो विशेषाधिक, स्वस्थाने तु तयोर्द्वयोरपि परस्पर तुल्यम्। ततः स्निग्धोष्णस्पर्शनाम्नोर्विशेषाधिकम, स्वस्थानेतुतयोरपि द्वयोः परस्परं तुल्यम्। तथाऽऽनुपूर्वी नाम्नि सर्वस्तोकं प्रदेशाग्र देवगतिनरकगत्यानुपूर्व्याः स्वस्थाने तुद्वयोरपि परस्परंतुल्यम्। ततो मनुजगत्यानुपूर्व्या विशेषाधिकम्। ततस्तिर्यगानुपूर्व्या विशेषाधिकम्। तथा सर्वस्तोकम् उत्कृष्टपदे प्रदेशाग्रे त्रसनाम्नः / ततो विशेषाधिकं स्थावरनाम्नः / तथा सर्वस्तोकप्रदेशाग्रंपर्याप्तनाम्नः। ततो विशेषाधिकमपर्याप्तनाम्नः। एवं स्थिराऽस्थिरयोः शुभाऽशुभयोः सुभगदुर्भगयोः आदेयाऽनादेययोः सूक्ष्मवादरयोः प्रत्येक साधारणयोर्वाच्यम् / तथा सर्वस्तोकमयशः कीर्तिनाम्नः प्रदे
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy