SearchBrowseAboutContactDonate
Page Preview
Page 1189
Loading...
Download File
Download File
Page Text
________________ बंध ११८१-अभिधानराजेन्द्रः - भाग 5 बंध प्रशस्ताध्यवसानयुक्तो भव्यो देवेषूपपद्यते पाक्षिकाः, दृष्टयः, अज्ञानं, ज्ञान, संज्ञाः, वेदः, कषायाः, योगः, उपयोजीवे णं वसत्थज्झवसाणजुत्ते भविए सम्मट्ठिी तित्थकर- गश्च बन्धवक्तव्यतास्थानम् / तदेवमेतान्ये कादशाऽपि स्थानानीति नामसहियाओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबं- गाथार्थः / तत्रानन्तरोत्पन्नाऽऽदिविशेषविरहित जीवामाश्रित्यैकादशधिता बेमाणिएसु देवेसु देवत्ताए उववजह। भिरुक्तरूपैरिबन्धवक्तव्यताम् (भ०) अभिधातुमाहजीवःप्रशस्ताध्यवसानाऽऽदिविशेषेण वैमानिकेषुत्पत्तुकामो नामकर्मण जीवे णं भंते! पावं कम्मं किं बंधी, बंधइ, बंधिस्सइ 1 / एकोनविशदुत्तरप्रकृतीर्बध्नाति / ताश्चेमाः-देवगतिः 1, पञ्चेन्द्रिय- बंधी, बंधइ, ण बंधिस्सइ 2 1 बंधी, ण बंधइ, बंधिस्सइ 3 / जातिः 2, वैक्रियद्वयम् 3-4, तैजसकार्मणशरीरे 5-6, समचतुरस्त्र बंधी ण बंधइ, ण बंधिस्सइ? गोयमा! अत्थेगइए जीवे बंधी, संस्थानम् 7, वर्णाऽऽदिचतुष्कम्-६-१०-१, देवानुपूर्वी 12, अगुरु- बंधइ, बंधिस्सइ 1, अत्थेगइए जीवे बंधी, बंधइ, ण बंधिस्सइ लघु 13, उपघातम 14, पराघातम 15, उच्छ्वासम् 16, प्रशस्त- 2, अत्थेगइए जीवे बंधी, ण बंधइ, बंधिस्सई 3 / अत्थेगइए विहायोगतिः 17, सम् 18, बादरम् 16, पर्याप्तम् 20. प्रत्येकम् 21, जीवे बंधी, ण बंधइ, ण बंधिस्सइ। स्थिरा ऽस्थिरयोरन्यतरत् 22, शुभाऽशुभयोरन्यतरत् 23, सुभगम् 24, (जीवे णं इत्यादि) (पावं कम्म त्ति)। अशुभं कर्म बन्धीति बद्धवान्। सुस्वरम् 25. आदेयानादेययोरन्यतरत् 26, यशःकीर्तिः 27, निर्माणम् (बंधइति) वर्तमाने (बंधिस्सइत्ति) अनागते इत्येवं चत्वारो भगा बद्धवा२८, तीर्थकरश्चेति 26 / स०२६ सम०। नित्येतत्पदलब्धाः नबन्धीत्येतत्पदलभ्या स्त्विह न भवन्त्यऽऽतीतकासूक्ष्मपरंपरायस्य -- लेडबन्धकस्य जीवस्याऽसंभवात्तत्रा च बद्धवान् बध्नाति, भत्स्यति चेत्येष सुहुमसंपराए णं भगवं सुहमसंपरायभावे वट्टमाणो सत्तरस प्रथमः, अभव्यमाश्रित्य बद्धवान् बध्नातिन भत्स्यतीति द्वितीयः, प्राप्तकम्मपगडीओ निबंधति / तं जहा-आभिणिवोहियणाणावरणे, व्यक्षपकत्वं भव्य विशेषमाश्रित्य बद्धवान्न बध्नाति, भत्स्यतीत्येष सुयनाणावरणे, ओहिनाणावरणे, मणपज्जवनाणावरणे, केवलि- तृतीयो, मोहोपशमे वर्तमानभव्यविशेषमाश्रित्य ततः प्रतिपतितस्य तस्य नाणावरणे, चक्खुदंसणावरणं, अचक्खुदंसणावरणं, ओहिद- पापकर्मणोऽवश्यबन्धनात् बद्धवान्न बध्नाति, न भत्स्यतीति चतुर्थः क्षीण सणावरणं, केवलदसणावरणं, सायावेयणिज्जं, जसोकित्तिनाम, मोहमाश्रित्येति उचागोयं, दाणंतरायं, लामंतरायं भोगतरायं, उवभोगंतरायं, लेण्याद्वारेवीरिअअंतरायं। संलेस्से णं भंते! जीव पावं कम्मं किं बंधी, बंधइ, बंधिस्सइ, तथा सूक्ष्मसंपराय उपशमकः क्षपको वा सूक्ष्मलोभ कषायकिट्टि- बंधी, बंधइ, ण बंधिस्सइ पुच्छा? गोयमा! अत्थेगइए बंधी, कावेदको भगवान् पूज्यत्वात् सूक्ष्मसंपरायभावे वर्तमानस्ताव गुणस्था- बंधइ, बंधिस्सइ, अत्थेगइए एवं चउभंगो। कण्हलेस्से णं भंते! नके ऽवस्थितेनातीताऽऽगतसूक्ष्म संपरायपरिणाम इत्यर्थः, सप्तदश जीवे पावं कम्मं किं बंधी पुच्छा? गोयमा! अत्थेगइए बंधी, कर्मप्रकृतीर्निवध्नाति, विंशत्युत्तरे बन्धप्रकृतिशते अन्या न बध्नाती- बंधइ, बंधिस्सइ, अत्थेगइए बंधी, बंधइ, ण बंधिस्सइ, एवं त्यर्थः, पूर्वतरे गुणस्थानकेषु बन्धं प्रतीत्यान्यासां व्यवच्छिन्नत्वात्तथो- जाव पम्हलेस्से, सव्वत्थ पढमवितिया भंगा सुक्कलेस्से जहा तानां सप्तदशाना मध्यादेका साताप्रकृतिरुपशान्तमोहाऽऽदिषु बन्धमा- सलेस्से तहेव चउभंगो / अलेस्से णं भंते / जीवे पावं कम्मं किं श्रित्याऽनुयाति, शेषाः षोडशेहैव व्यवच्छिद्यन्ते / यदाह - "नाणं 5 बंधी पुच्छा? गोयमा! बंधी, ण बंधइ, ण बंधिस्सइ। तराय 5 दसग, दंसणचत्तारी 4 उच्च 15 जसकित्ती 16 / एया सोलस सलेश्यजीवस्य चत्वारोऽपि स्युः यस्माच्छुक्ललेश्यस्य पापकर्मणोऽयपयडी, सुहुमकसायम्मि वोच्छिन्ना / / 1 / / ' सूक्ष्मसंपरायात्परे न धकत्वमप्यस्तीति कृष्णलेश्याऽदिपञ्चक युक्तस्य त्वाद्यमेव भङ्गकद्वयं, बन्धन्तीत्यर्थः / स० 17 सम० / (संयताना बन्धः 'संजत' शब्दे तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः, क्षयो वा वक्ष्यामि) (निन्थिानां बन्धः णिग्गंथ' शब्दे चतुर्थभागे 2041 पृष्ठ गतः) नास्तीत्येवमन्त्यद्वयाभावः, द्वितीयस्तु तस्य सम्भवति, कृष्णाऽऽदिलेजीवलेश्यापाक्षिकदृष्टिज्ञानाऽऽदिद्वारैर्बन्धवव्यता श्यावतः कालान्तरे क्षपकत्वप्राप्तो न भत्स्यतीत्येतस्य संम्भवादिति, जीवा य 1 लेस्स 2 पक्खिय 3, दिट्ठी 4 अण्णाण 5 णाण 6 अलेश्योऽयोगिकेवली तस्य च चतुर्थ एव लेश्याभावे बन्धकत्वाभावादिति। सण्णाओ७। वेय 8 कसाए 6 जोगे 10, उवओगे 11 एक्कारस पाक्षिकद्वारम् - वि ठाणे ॥१॥"तेणं कालेणं तेणं समएणं रायगिहे० जाव एवं कण्हपक्खिए णं भंते ! जीव पावं कम्म पुच्छा? वयासी। गोयमा! अत्थे गइए बंधी पढमवितिया भंगा / सुक्क - (जीवा यत्ति) जीवाः प्रत्युद्देशक बन्धवक्तव्यतायाः स्थानंततो लेश्याः | पक्खिए णं भंते! जीवे पुच्छा? गोयमा ! चउभंगो भा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy