SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ पचक्खाण 63 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण श्चितरुपमेव हि प्रतिक्रमणं, नान्यदित्यर्थः / ततः किमित्याहप्रायश्चितस्य च प्रायो भूतविषयत्वादासेवित सावद्ययोगविष-यत्वात्किमिह सामान्यसायद्ययोगसंबन्धेनेभि ? प्रायोग्रहणं चेह मिथ्यादुकृतदानाऽऽदेवर्तमानसावद्ययोगविषयत्वादपीति / तथा-"तीय पडिक्कमइ पहुप्पन्न संवरेइ अणागय पचक्खाइ' / इत्यादावतीतस्यैव प्रतिकमणोक्तर्नेह त्रैकाल्यसामान्यसावद्ययोगसंबन्धः, पौनरुक्त्यादिदोषप्रसङ्गाच / सामान्यसावद्ययोगो हि "सव्वं सावझं जो गं पञ्चक्खामि / ' इत्यनेनैव प्रत्याख्यातः किं तस्येत्यत्र पुनरपि ग्रहणेनेति भाव इति // 3560aa 3561 // उपसंहरन्नाहतम्हा पडिकमामि, त्ति तस्सावस्सं कम्मामिसहस्स। भव्वमिह कम्मणा तं, च भूयसावजओऽणन्नं / / 3562 / / तस्मात्तस्य प्रतिक्रमामीत्यस्य शब्दस्यावश्यं कर्मणा भाव्यम / ततः प्रकते किमित्याह-तच कर्म पूर्वोक्तविवक्षया तस्यातीतसामान्यसावद्ययोगस्यावयवभूताद भूतसावायोगादुक्तन्यायेनान्यन्न संभवति, तस्मादिहातीतस्यैव सावद्ययोगस्य संबन्धो, नेतरयोरिति गाथार्थः // 3562 / "अथ-तिविह तिविहेण'' इत्यत्राऽऽक्षेपपरिहारावाहतिविहेणं ति न जुत्तं, पइपयविहिणा समाहियं जेण। अत्थविगप्पणयाए, गुणभावणय त्ति को दोसो? ||3563 / / आह- ननु त्रिविधेनेति न युक्त, त्रिविधं त्रिविधेनेति यत्सूत्रे प्रथममुद्दिष्ट तन्त्र युक्तमित्यर्थः / कुतः? इत्याह- येन यस्मात्प्रति पदविधिनैवैतसमाहित समापितम् ‘‘मणेण वायाए कारणं न करेमि, न कारवेमि, करत पिअन्न न समजाणामि।' इत्यनेनैव प्रतिपदनिर्देशन सिद्धमेतदित्यर्थः / अत्र परिहारमाह-अर्थविकल्पनया अर्थभेदोपदर्शनाद् गुणभावनया वा गुणभावनातः को दोषो, न कश्चिदित्यर्थः / इयमत्र भावना-एवं ह्यक्ते सामान्यविशेषभेदरूपत्वं सर्वस्याप्यर्थस्य दर्शित भवाते, "तिविहं तिविहेणं।" इत्यनेनैव वस्तुनः सामान्यरुपतादर्शनात् "मणेणं वायाए'' इत्यादिना तु तस्य विशेषरुपताप्रकाशनादिति / अन्या-एवमिह पुनरभिहिते सामायिकलक्षणे यो गुणस्तस्य संबन्धिनी भावना निविडवासनाऽऽत्मन्यारोपिता भवतीति न कश्चिद्दोषः / इति नियुक्तिगाथार्थः / / 3563 / / साधनान्तरमाहअहवा मणसा वाया, काएणं मा भवे जहासंखं / न करेमि न कारवेमि य, न याऽणुजाणे य पत्तेयं // 3564! अथवा- "मणेणं वायाए" इत्यादिमात्रक एवोक्ते मनसा न करोमि, वाचा न कारयामि, कायेन नानुजानामि, इत्येवंभूतमनिष्ट यथासंख्य मा भूदिति "तिविहं तिविहेण" इत्यभि हितं, यतश्च मनसा न करोमिन कारयाम नानुजानाभि इत्येवं वाचा कायेन सह योगत्रयस्य प्रत्येक संबधोऽभिमतः, स नाभविष्यदिति // 3564 / / ततः किमित्याह तो तिविहं तिविहेणं, भण्णइ पइपयसमापणाहेउं / न करेमि त्ति पडिपयं, जोगविभागेण वा सज्झं।।३५६५॥ ततसिविधं त्रिविधेनेति भएयते / किमर्थम् ?, इत्याहप्रतिपदसमापनहेतोः मनसा न करोमि, न कारयामि, नानुजानामि, एवं वाचा कायेन च राह योगत्रयरय प्रत्येकं संबन्धहेतोरित्यर्थः / त्रिविधं त्रिविधेनत्यस्याभावे दूषणान्तरमप्याह- (न करेमि इत्यादि)। अथवा-त्रिविधं त्रिविधन इत्यस्याभावे न करोमि इत्यादि प्रतिपदं योगानां करणकारणानुमतिलक्षणानां यो विभागो विच्छेदस्तेन प्रस्तुताऽभिमतं वस्तु साध्य स्यात् / तथा च सति प्रतिपत्तिगौरवं स्यादिति शेषः / इदमुक्तं भवतित्रिविधं त्रिविधेनेत्येतस्याभावे 'न करेमि मणेण वायाए कारण, ण कारवेमि मणेणं / वायाए काएणं, णानुजाणामि मणेणं वायाए कारणं / ' इत्येवमेकैकयोगविच्छेदेन करणत्रयसंबन्धे यंथासंख्यनिराकरणेन प्रस्तुताभिमतोऽर्थः साध्यो भदेत् / एवं च सति प्रतिपत्तिगौरवं स्यात्। अतः सुखप्रतिपत्त्यर्थ कर्तव्यं त्रिविधं त्रिविधेनेति॥३५६५॥ समाधानन्तरमाहअहवा करेंतमन्नं, न समणुजाणेऽविसद्दओ नेयं / अत्थविकप्पणयाए, विसेसओ तो समाजोजं // 35666|| अथवा 'करेंतं पि अन्नं न समणुजाणामि'' इत्यत्रापि शब्दात् यत पूर्व त्रिकालविषयं ज्ञेयमुक्तम् / (तो त्ति) विभक्तिव्यत्ययादिहानयाऽर्थविकल्पनया विशेषतः समायोज्यम्। कथमिति चेद् ? उच्यते-अतीते कृतस्य कारितस्यानुमतस्य च संबन्धिनी अनुमतिस्दानी प्रत्याख्यायते, न तु करणकारणे, तयोः कृतकारितत्वात्। इतरकालद्वये तु करणकारणानुमतयः प्रत्याख्येयत्वेन नवार्यन्ते, अविरुद्धत्वाद्, इत्यस्याप्यर्थस्य दर्शनार्थ त्रिविधम इत्यादि कर्तव्यमिति / / 3566 / विशे०। (8) समणोवासगस्स णं भंते ! पुव्वामेव थूलए पाणाइवाए अपचक्खाए भवइ / से णं भंते ! पच्छा पच्चाइक्खमाणे किं करेइ? गोयमा ! तीयं पडिक्कमइ, पडुप्पण्णं संवरेइ, अणागंयं पञ्चक्खाइ। तीयं पडिक्कममाणे किं तिविहं तिविहेणं पडिक्कमई 1, तिविहं दुविहेणं पडिक्कमइ२,तिविहं एगविहेणं पडिक्कइ३, दुविहं तिविहेणं पडिक्कम, दुविहं दुविहेणं पडिक्कमइ 5, दुविहं एगविहेणं पडिक्कमइ 6, एगविहं तिविहेणं पडिक्कमइ 7, एगविहं दुविहेणं पडिक्कमइ, एगविहं एगविहेणं पडिक्कमइ,६। गोयमा! तिविहं तिविहेणं पडिक्कमइ तिविहं वा दुविहेणं पडिक्कमइ। तं चेव ०जाव एगविहं एगविहेणं पडिक्कमइ / तिविहं तिविहेणं पडिक्कममाणे न करेइ, न कारवेइ, करंतं नाणुजाणइमणसा वयसा कायसा 1 / तिविहं दुविहेणं पडिक्कममाणे न करेइ, न कारवेइ, करतं नाणुजाणइ मणसा वयसा 2 / अहवा न करेइ, न कारवेइ, करतं नाणुजाणइ मणसा कायसा 3 / अहवा न करेइ 3 वयसा कायसा 4 / तिविहं एगविहेणं पडिक्कममाणे न करेइ 3 मणसा 5 अहवा न करेइ 3 वयसा 6 / अहवा न करेइ 3 कायसा 7 दुविहं तिविहेणंपडिक्कममाणेन करेइ, नकारवेइ, मणसा वयसा कायसाचा अ
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy