SearchBrowseAboutContactDonate
Page Preview
Page 1149
Loading...
Download File
Download File
Page Text
________________ 1141 - अभिधानराजेन्द्रः - भाग 5 फग्गू वाच०। फग्गुण पुं० (फाल्गुन) फल्गुनश्चूर्णभेदो नीयतेऽस्मिन्। नी-डः / फाल्गुने फकार: मासे, फल-उनन्-गुक् च स्वार्थे प्रज्ञाऽऽद्यण। अर्जुने मध्यमपाण्डवे० वाचकाफाल्गुनी पौर्णमासी अत्र। मासे अण् / चैत्रावधिके द्वादशे मासे, फ पुं० (फ) फ क्क्डः / पारदर्शने, देवे, न्याये, ज्ञाने, नीरधौ, अर्के, वर्षस्य हि चैत्राऽऽदित्वम् / वाच० / 'फग्गुणे अब्भसंघडा'। स्था० 4 ठा० 4 उ०1"सिसिरो फग्गुणमाहो।' पाइ० ना० 207 गाथा। आ० माहेन्द्रे, जालके, अहे: फूत्कारे च। अयने, बीजे, फले, निष्फले, ध्वनी म०। स०। वक्रवमनि, लाभे, लोभे, विपर्यये, मूतौं, अयने, एका० / रुक्षकथने, फग्गुणी स्त्री० (फाल्गुनी) फल-उनन्-गुक्-गौराऽऽदि-डीए / झञ्झावाते, वर्द्धके, जृम्भाऽऽविष्कारे, फलभागे च / न० / वाच०। काकोडुम्बरिकायाम्, अश्विन्यवधिके भगदेवताके एकादशे, अर्यमदेवपरोक्षे, हिते च। त्रि०ा एका०। ताके द्वादशे नक्षत्रो च। वाच०। "महा यदो फागुणी ओ य।" स्था०२ फंदस्पन्द-ईषत्कम्पे, भ्वादि० आत्म० अक० सेट् इदित्।"ष्पस्पयोः टा०३ उ०। अनु०। श्रावस्त्यां नगर्यो वास्तव्यस्य शालेतिकापितुर्गृहपतेः फः॥८/२२५३।।"इति प्राकृतसूत्रेण स्पस्यफः।फंदइ।प्रा०२पाद / स्वनामख्याता या भार्यायाम, (तत्कथोपासकदशाया दशमेऽध्ययने 'इमे य वद्धा फंदंति, मम हत्थ जमागया" अस्थितिधर्मातया गत्वरा 'सालेइयापिया' शब्दे दृश्या) फल-उनन्-गुक् च, स्वार्थे प्रज्ञाऽऽदृश्यन्ते सुरक्षिता अपि यान्तीत्यर्थः / (45 गाथा) उत्त० 14 अ०। घणडीप। अश्विन्यवधिके एकादशे, द्वादशे नक्षत्रो च। फाल्गुनीभिर्युक्ता फंदंत त्रि० (स्पन्दमान) ईषचलति, स्था० 6 ठा०।"फंदंते वि ण मुचए पौर्णमासी अण। चान्द्रफाल्गुन मासपौर्णमास्याम, वाच०। सू०प्र०१० ताहे।" स्पन्दमानोऽपि ततः पाशान्न मुच्यते। सूत्र० 1 श्रु० 4 अ० 1 उ०। पाहु०६ पाहु० पाहु० ज०। चं० प्र०। फंदण न० (स्पन्दन) किञ्चिचलने, ज्ञा० 1 श्रु० 3 अ०। फग्गुमई स्त्री० (फल्गुमती) कस्याञ्चिदटव्यां निवसतोरुत्क लकलिङ्गफंदिय त्रि० (स्पन्दित) ईषचालिते, जं०१ वक्षः। वीणा मधिकृत्य भिधानयोत्रिोश्चौर्य्यवृत्या जीवतोः स्वनामख्यातायां भगिन्याम, "फंदियाए' स्पन्दिताया नखाग्रेण स्वरविशेषो त्पादनार्थमीषचालि आचा०२ शु०१ चू०२ अ०१ उ०। (तत्कथा द्रव्यशय्योदाहरणावसरे तायाः / जी०३ प्रति 4 अधि०। 'सिज्जा' शब्दे वक्ष्यते) ''चलुचुलिअ फंदिअं फुरिअं।" पाइ० ना० 160 गाथा। फग्गुमित्त पुं० (फल्गुमित्र) आर्य्यपुष्पगिरेः शिष्ये आचार्यधनगिरेगुरी फंफसअ (देशी) लताभेदे, दे० ना० 6 वर्ग० 83 गाथा। गौतमसगोत्रे स्वनामख्याते स्थविरे, "थेरस्सणं अजपूसगिरिस्स फंस (स्पृश) सप” --तदा-पर-सक०। अनिट् / "स्पृशः फास - कोसियगुत्तस्स अज्जफगुमित्ते थेरे अंतेवासी गोयमसगुत्ते।' कल्प०२ फंस - फरिस - छिव - छिहालुङ्खलिहाः" ||4|18|| अधि०८ क्षण | "वंदामि फग्गुमित्तं, गोयमं धणगिरि च वासिहूँ।" इति प्राकृतसूत्रोण स्पृशतेरेते सप्ताऽऽदेशाः / 'फासइ। फंसइ। फरिसइ।' कल्प०२ अधि०८ क्षण। प्रा०४ पाद। "फरिसो फंसो"। पाइ० ना०२४० गाथा। फग्गुरक्खिय पुं०(फल्गुरक्षित) दशपुरनगरस्थसोमदेवद्विजात् रुद्रसो* विसंवद ( विरोधे) "विसंवदेर्विअट्ट-विलोट्ट-फंसाः" || मायां भाव्यामुप्तपन्ने आर्य्यरक्षितस्याऽऽचार्य्यस्यानुजे स्वनामख्याते 14/126 / / इति प्राकृतसूत्रोण विसपूर्वस्य वदेः फंस आदेशः / प्रा० 4 श्रमणे, (तत्कथा अञ्जरक्खिय' शब्दे प्रथम भागे 212 पृष्ठे गता)"माया य रु।सोमा, पिया य नामेण सोमदेवुत्ति / भाया यफगुरक्खिय, तोसलिफंसण (देशी) युत्कमलिनयोः, दे० ना०६ वर्ग 87 गाथा। पुत्ता य आयरिया / / 775 / / " आव०१ अ० / दर्श० / विशे० / आ० फंसुली (देशी) नवमालिकायाम्, दे० ना०६वर्ग 82 गाथा। म० / स्था०। आ० चू०। फकवई स्त्री० (भगवती) भगोपेतायाम् "चूलिका - पैशाचिके फग्गुसिरि पुं० (फल्गुश्री) अस्यामवसर्पिण्या दुष्पमायामन्ते भविष्यस्य तृतीय-तुर्ययोराद्यद्वितीयौ" ||8|4|325 / / इति प्राकृतसूत्रोण चरमयुगप्रधानस्य दुःप्रसहाचार्यस्य गच्छस्य स्वनामख्याते श्रमणे, पैशाच्यां फः। प्रा०४ पाद। ताद्दश्यां स्वनामख्यातायां श्रमणयाम्, ति०। "दुप्पसहो श्रणगारो, फग्गु त्रि० (फल्गु) फल गुक् च / रम्ये सारे, निरर्थके, वाच० / निस्सारे, नामेण अपच्छिमो पवयणस्स / फग्गुसिरी नामेणं, साविय समणाण आ० म०१ अ०। अल्पे च / आचा०१ श्रु०३ अ०३ उ०। धूलिरुपे / पच्छिमया // 31 / / ति० / जिनदत्त श्रावकस्य स्वनामख्यातायां चूर्णभेदे, काको (दु) दुम्बरिकायाम्, गया तीर्थस्थनद्याम्, वाच० / आविकायाम, स्त्री०। "तंपिणं जिणदत्तफग्गुसिरीनाम सावगमिहुणं / ' अजितजिनस्य स्वनामख्यातायां प्रथमाऽऽर्यिकायां च / स्त्री० / 'फग्गू महा०४ अ०। अजियस्स।" ति० / स०। प्रव० / वसन्तसमये मिथ्यावाक्ये च / पुं०। / फग्गू ( देशी ) वसन्तोत्सवे, दे० ना०६ वर्ग 82 गाथा। पाद।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy