SearchBrowseAboutContactDonate
Page Preview
Page 1135
Loading...
Download File
Download File
Page Text
________________ पोरिसी 1127 - अमिधानराजेन्द्रः - भाग 5 पोरिसी तयति। एतदेव विभावयिषुराह–'ता अवड्डे' इत्यादि अपगतमर्द्ध यस्याः वड्डमाणे चारं चरइ। सा अपार्दा सा चाऽसौ पौरुषी च अपार्द्धपौरुषी छाया, पुरुषग्रहण- श्रावणमासस्य शुद्धसप्तभ्यां सूर्यः सप्तविंशत्यङ्गुलिका, हस्तप्रमाणस्योपलक्षणत्वात् सर्वस्याऽपि वस्तुनः प्रकाश्यस्थाऽर्द्धप्रमाणा छाया शङ्केरिति गम्यते, पौरुषीछायां निर्वयं दिवसक्षेत्रां रविकरप्रकाशमाकाशं एवमुत्तत्राप्युपलक्षण व्याख्यानं द्रष्टव्य, दिवसंस्य किंगते-कतमे भागे निवर्तयन्-प्रकाशहान्या हानि नयन रजनिजत्रमन्धकाराऽऽकान्तमागते शेष वेति कतितमे भागे शेषे भवति? भगवानाह-ता' इत्यादि, काशमभिवर्द्धयन-प्रकाशहानिवृद्धिं नयन्चारं चरतिव्योममण्डलं भ्रमणं 'ता' इति पूर्ववत् दिवसस्य त्रिभागे गते भवति, दिवसस्य त्रिभागे वा शेषे करोति / अयमत्र भावार्थः--इह किल स्थूलन्यायमाश्रित्य आषाढ्या (ता इत्यादि) पौरुषी पुरुषप्रमाणा, प्रकाश्यस्य वस्तुनः स्वप्रमाणा चतुविंशत्यकुलप्रमाणा पौरुषी छाया भवति, दिनसप्तके सातिरेकच्छायाइत्यर्थः / छाया कि गतेकतितमे भागे गते, शेषे वेति कतितमे वा भागे शेषे हुलं वर्द्धते। ततश्च श्रावणशुद्धसप्तम्यामङ्गुलत्रयं वर्द्धते, सातिरेकैकविभवति? भगवानाह-दिवसस्य चतुर्भाग गतेचतुर्भागे शेषेवा, प्रकाश्यस्य शतितमदिनत्वात, तस्याः तदेवमाषाट्याः सातिरेकैरङ्कुलैः सह सप्तविंशवस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाभ्यन्तरं मण्डलम- तिरडलानि भवन्ति निश्चयतस्तु कर्कसंकान्तेरारभ्य यत् सातिरेकैकधिकृत्योक्ता / तथा च नन्दिचूर्णिग्रन्थः-'पुरिस त्ति संकू पुरिससरीरं वा, विंशतितमंदिनं तत्रोक्ररूपा पौरुषीछाया भवति / / स०२७ सम० / ततो पुरिसे निष्फन्ना पोरिसी, एवं सव्वस्स वत्थुणो यदा स्वप्रमाणा छाया ध०। कर्कसंकान्ती पूर्वाह्नऽपराहे वायदा शरीरप्रमाणच्छाया स्यात्तदा भवति तदा पोरिसी हवइ, एवं पोरिसीपमाणं उत्तरायणरस अंते पौरुषी तद्युकृ : कालोऽपि पौरुषीप्रहर इत्यर्थः तदेखा याम्योत्तराऽऽयता दक्खिणायणस्स आईए इक्क दिणं भवइ, अतो परं श्रद्धा एगसहि भागा यदा देहच्छायापर्यन्तः स्पृशति तदा सर्वदिनेषु पौरुषी।यद्वा-पुरुषस्योअंगुलस्स दक्खिणायणे वड्डति, उत्तरायणे हस्संति, एवं मंडले मंडले स्य दक्षिणकर्णनिवेशितार्कस्य दक्षिणाऽयनाऽऽद्यदिने यदा जानुच्छाअन्ना पोरिसी" इति। तत इदंसकलमपि पौरुषीविभागप्रमाणप्रतिपादनं याद्विपदा तदा पौरुषी। यथासर्वाभ्यन्तरं मण्डलमधिकृत्यावसेयं, तथा 'ता' इति पूर्ववत्, द्वयर्द्ध- आसाढमासे दुपया, पोसे मासे चउप्पया। पौरुषीसार्द्धपुरुषप्रमाणा छाया दिवसस्य किंभागे कतितमे भागे गते चित्तऽऽसोएसु मासेसु, तिपया होइ पोरिसी॥१॥" भवति, किं शेषे या-कतितमे वा भागे शेष? भगवानाह 'ता' इति पूर्ववत्, हानिवृद्धी त्वेवम्दिवसस्य पञ्चमे भागे गते वा भवति, शेषे वा पञ्चमे भागे (एवमित्यादि) "अंगुलं सत्तरत्तेणं, पक्खेण तु दुअंगुल। एवमुक्तेन प्रकारेण अर्द्धपौरुषीम् अर्द्धपुरुषप्रमाणां छायां क्षिप्त्वा क्षिप्त्वा बड्डए हायए वावि, मासेण चउरंगुलं / / 1 / / " इति। पृच्छा-पृच्छासूत्रां द्रष्टव्यं, 'दिवसभागं तिपूर्वपूर्वसूत्राऽपेक्षया एकैक- "साहुवयणे णं'' इत्यत्रा च पादोनप्रहरेणाप्यधिकारः, अतस्तत्रा मधिकं दिवसभागं क्षिप्त्वा क्षिप्त्वा व्याकरणम् उत्तरसूत्रं ज्ञातव्यम् / पौरुषीछायोपरि प्रक्षेपोऽयम्-"जिट्ठामूले आसाढसावणे छहिऽगुलेहि तच्चैवम् "विपोरिसीणं छाया किं गए वा सेसे वा? ता छन्भागगए वा सेसे पडिलेहा / अट्ठहि बिश्रतइअम्मी, तइए दस अट्ठहिं च उत्थे / / 1 // " वा, ता अड्डाइज्जपोरिसी णं छाया किं गए वा सेसे वा? ता सत्तभागगए वा पौराषीप्रत्याख्यानसमान प्रत्याख्याना सार्द्धपौरुषी त्वेवम्-''पोसेतणुसेसे वा'' इत्यादि। एतच एतावत् तावत् यावत् 'ता उगुणट्ठी' इत्यादि छायाए, नवहिंपएहिं तुपोरिसी सड्ढा / तावेकेका हाणी, जावासाढे पयासुगम, सातिरेकैकोनषष्टिपौरुषीतुछाया दिवसस्य प्रारम्भसमये पर्यन्त- तिन्नि ॥१॥"पूर्वार्दोऽग्रेवक्ष्यमाणोऽपिप्रमाणप्रस्तावादिहेव विज्ञेयः, "पोसे समये वा, तत आह–'ता नत्थि किंचि गए वा सेसे वा' इति, सम्प्रति विहत्थिछाया, बारस अंगुलपमाण पुरिमद्धे। मासे दुअंगुलहाणी, आसाढे छायाभेदान व्याचष्ट- (तत्थेत्यादि) तत्र तस्यां छायायां विचार्यमाणायां निडिआ सव्वे / / 1 / / ध०२ अधि० / सुखावबोधार्थे स्थापना चैषाम् खल्वियं पञ्चविंशतिविधाः छायाः प्रज्ञप्ताः? तद्यथा-(खंभच्छायेत्यादि) काल: 12 / y . प्रायः सुगम, विशेषव्याख्यानं चामीषा पदानां शास्वान्तराद्यथासम्प्रदाय वाच्यं, गोलच्छायेत्युकं , ततस्तामेव गोलच्छायां भेदत आह-(तत्थेत्यादि) तत्र-तासां पञ्चविंशतिच्छायानां मध्ये खल्वियं गोलच्छाया 104 अष्टविधा प्रज्ञप्ता / तद्यथा-'गोलच्छाया' गोलमात्रास्य छाया गोल मात्रयः 2 च्छाया, अपार्द्धस्यअर्द्धमात्रास्य गोलस्य छाया अपार्द्धगोलच्छाया, जामिना.३० | 8 | 38 गोलानामावलिर्गोलाय लिस्तस्याः छाया गोलावलिच्छाया, अपार्द्धायाः- अपार्द्धमात्राया गोलावलेश्छाया अपार्द्धगोलावलिच्छाया, गोलानां मा३ | 8 | 10| 4 | 6 | 8 | 0010 पुजो गोलपुजो, गोलोत्कर इत्यर्थः; तस्य छाया गोलपुञ्जच्छाया, 010 4 | 106 |00 | 12 अपार्द्धस्य–अर्द्धमात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोलपुञ्जच्छाया। सू०प्र०६पाहु०। श्रावणशुद्धसप्तम्याम् ..|30|83 | 8 | 6 | 006 सावणसुद्धसत्तमीए णं सूरिए सत्तावीसंगुलियं पोरिसिच्छायं बहाव.. 2 | 8 णिव्वत्तइत्ता णं दिवसक्खेत्तं निववमाणे रयणिखेत्तं अभिणि 33 . 2 1000 अंडल
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy