SearchBrowseAboutContactDonate
Page Preview
Page 1130
Loading...
Download File
Download File
Page Text
________________ पोत्थग 1122 - अभिधानराजेन्द्रः - भाग 5 पोय तणुओ मज्झे पिहुलो अप्पबाहल्लो कच्छवी, चउरंगुलो दीहो या "वलहीपुरम्मिनयरे, देवटिप्पमुहसयलसंधेहिं। वृत्ताकृती मुट्ठीपोत्थगोः, अहवा-चउरंगुलदीहो चउरंसे मुट्ठीपोत्थयो / पुत्थे आगमलिहिओ, नवसयअसीइ वीराओ॥१॥" दुगाइफलगा संपुडं / दीहो हस्सो वा पिहुलो अप्पबाहल्लो छिवाडी, अन्ये वदन्तिअहवा-तणुपत्तेहिं उस्सीओ छिवाडी। 'रालउ ति' कंगुपललसभगाइ 'नवशत्यशीतिवर्षे , वीरसेनाङ्ग जार्थमानन्दे। आरन्नतणा। सङ्घसमक्ष समहं, प्रारब्धं वाचितुं विज्ञैः / / 1 / / " गाहा इत्याद्यन्तर्वाच्यवचनात् श्रीवीरनिर्वाणात् अशीत्यधिकनवशत वर्षातिअप्पडिलेहियदूसे. तूली उवहाणगं च नायव्वं / क्रमे कल्पस्य सभासमक्षं वाचना जाता, तां ज्ञापयितुमिदं सूत्रांन्यस्तगंडुवहाणाऽऽलिंगिणि, मसूरए चेव पोत्तमए॥२६॥ मिति / तत्वं पुनः केवलिनो विदन्तीति / (वायणंतरे त्ति) वाचनान्तरे एगबहुकसेरगा तूली अक्कडोडुगाइतूलभरिया वा तूली, रुयादि- पुनरयं त्रिनवतितमः संवत्सरः कालो गच्छतीति दृश्यते। अत्रा केचिद्वपुन्नसिरोवहाणमुवहाणगं, तस्सोवरि गंडपदेसे जा दिज्जति सा गंडुवधा- दन्तिवाचनान्तरे कोऽर्थः? प्रत्यन्तरे "तेणउप 'इति दृश्यते, यत्कल्पस्य णिगा, जाणुकोप्परादिसु जा दिज्जति सा आलिंगिणी, चम्मवत्थकतं वा पुस्तके लिखनं, पर्षदि वाचन वा अशीत्यधिकनववर्षशतातिक्रमे इति वट्टरुयादिपुत्रं विवसणं मसूरगो। इमंदुप्पडिलेहियपणगं। नि० चू०१२ उ०॥ वचित्पुस्तके लिखितं तत्पुस्तकान्तरे त्रिनवत्यधिकनववर्ष शतातिक्रमे पुस्तकलेखने फलम् इति दृश्यते इति भावः / अन्ये पुनर्वदन्ति "अशीत्ययम्'-अशीतितमे जिनवचनं दुःषमाकालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुन- संवत्सरे इति कोऽर्थ? पुस्तके कल्पलिखनस्य हेतुभूतः। अयं श्रीवीरात् स्कन्दिलाऽऽचार्यप्रभृतिभिः पुस्तकेषु न्यस्तं, ततो जिनवचनबहुमानिना दशमस्य शतस्य अशीतितमसंवत्सरलक्षणः कालो गच्छति "वायणंतरे" तल्लेखनीयं, वस्त्राऽऽदिभिरभ्यर्चनीयं च। यदाह-"न ते नरा दुर्गतिमा- इति कोऽर्थः? एकस्याः पुस्तक लिखनरुपाया वाचनाया अन्यत्पर्षदि प्नुवन्ति, न मूकतां नैव जडस्वभावम्। न धान्धतां बुद्धिविहीनतां च, ये वाचनरुपं यद्वाचनान्तरं तस्य पुनर्हेतुभूतो दशमस्य शतस्यायं त्रिनवतिलेखयन्तीह जिमस्य वाक्यम् ।।१॥"जिनाऽऽगमपाठकानां भक्तितः तमः संवत्सरः / तथा चायमर्थ:-नवशताशीतितमवर्ष कल्पसूत्रास्य सन्मानं च। यदाह-"पठति पाठयते पठतामसौ, वसनभोजनपुस्तक- पुस्तके लिखनं नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वाचनेति। तथोक्त वस्तुभिः / प्रतिदिन कुरुते य उपग्रह, स इह सर्वविदेव भवेन्नरः / / 1 / ' श्रीमुनिसुन्दरसूरिभिः स्वकृतस्तोत्ररक्षकोशे-'वीरास्त्रिनन्दाङ्क 663 लिखितानां च पुस्तकानां संविनगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यापेन, शरद्यचीकरत्, त्वचैत्यपूते ध्रुवसेनभूपतिः / यस्मिन्महे संसदि कल्पवाचव्याख्यायनार्थ दानं, व्याख्यायमानानां च प्रतिदिन पूजापूर्वकं श्रवण नामाद्यां तदानन्दपुरं न कः स्तुते? // 1 / / '' पुस्तकलिखनकालस्तु चेति। ध०२ अधि०। पुस्तकानां धीकल्पाऽऽद्यागमजिन चरित्राऽऽदि- यथोक्तः प्रतीत एव-"वलहीपुरम्म नयरे।" इत्यादि वचनात् / तत्व सत्कानां न्यायार्जितवित्तेन विशिष्टपत्रविद्धाक्षरा ऽऽदियुक्तया लेखनम्। पुनः केवलिनो विदन्तीति। कल्प०१ अधि०६क्षण। (शाश्वतप्रतिमातथा वाचनं संविग्नगीतार्थेभ्यः प्रौढाऽऽडम्यरैः प्रत्यहं पूजाऽऽदिबहुमान- वर्णकम् 'विजयदेव' वक्तव्यातायां वक्ष्यामि) पूर्वकं व्याख्यापनम, उपलक्षणत्वात्तद्वाचनभणनाऽऽदिकृतां वस्त्राऽऽदि- पोत्थार पुं० (पुस्तककार) पुस्तककरणशिल्पोजीविनि, जी०३ प्रति 4 भिरुपष्टम्भदानम् / यतः-"ये लेखयन्ति जिनशासन पुस्तकानि, अधि०। व्याख्यानयन्ति च पठन्ति च पाठयन्ति / श्रृणवन्ति रक्षणाविधौ च / पोत्थी स्त्री० (पुस्ती) पोतकन्यकायां ब्रह्मदत्तचक्रिभार्यायाम, उत्त० समाद्रियन्ते, ते मर्त्य दवशिवशर्म नरालभन्ते / / 1 / / " इत्यादि पूर्व | 13 अ०। जिनाऽऽगमे धनवपनाधिकारे प्रदर्शितमेवेति / (70 श्लोक) ध०२ पोद्दाम त्रि०(प्रोद्दाम) प्रबलतरे, प्रति०। अधि०। पोप्फल न० (पूगफल)"ओत्पूतर - बदर नवमल्लिका नवफाकदा पुस्तकाऽऽरुढः सिद्धान्तो जात: लिका पूगफले" // 8/1/170 // इति सस्वरव्यञ्जनेन सहोतः। समणस्स भगवओ महावीरस्स० जाव सव्वदुक्खप्पहीणस्स ! "सोपारी" इति प्रसिद्ध फलभेदे, स्त्रीत्वमप्यत्रा- 'पोप्फली। प्रा०१ नव वाससयाई विइकं ताई, दसमस्स य वाससयस्स अयं पाद। असीइमे संवच्छरे काले गच्छइ / वायणंतरे पुण अयं तेणउए पोम न० (पदम्) "ओत्पद्मे" |161 // इति आदेरत ओत्वम्। संवच्छरे काले गच्छइ इति दीसइ / / 148 / / प्रा०१पाद / कुसुम्भके, नि० चू०१ उ०। तत्रा भगवतो निर्वृतस्य नव वर्षशतानि व्यतिक्रान्तानि, दशमस्य च / पोमर (देशी) कौसुम्भरक्ते वस्खे, दे० ना०६ वर्ग 63 गाथा। वर्षशतस्यायमशीतितमः संवत्सरः कालो गच्छति, यद्यपि एतस्य सूत्रस्य / पोमिल पुं० (पोमिल) स्थविरस्याऽऽर्यवज्रसेनस्य स्वानानख्याते स्थविरे, व्यक्तया भावार्थो न ज्ञायते, तथापि यथा पूर्वटीकाकारैव्याख्यातं तथा कल्प०२ अधि०८क्षण। व्याख्यायते। तथाहि-अत्रा केचिद्वदन्तियत्कल्पसूत्रस्य पुस्तकलिखन- पोय पुं०न० (पोत) लघुबालकयोग्ये वस्त्रखण्डे, पिं०। आधा० / वस्त्रे, कालज्ञानाय इदं सूत्रां श्रीदेवर्द्धिगणिक्षमाश्रमणैः लिखित, तथा धायमों स्था०३ ठा०१ उ०। (अत्रा विशेषः लक्षणं च धावण' शब्दे चतुर्थभागे यथा - श्री वीरनिर्वाणदशीत्यधिकनवयर्षशताति क्रमे पुस्तकाऽऽरुढः 2750 पृष्ठे गतम्) सागरप्रवहणे आ० म०१ अ०। विपा०1 वोहित्थे, सिद्धांतो जातः तदा कल्पोऽपि पुस्तकाऽऽरुढो जात इति / तथोक्तम्- | आव० 4 अ०। शिशौ, सूत्र०१श्रु०१४ अ०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy