SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ पोचड 1116 - अभिधानराजेन्द्रः - भाग 5 पोट्टसालग पोचड त्रि० (पोचड) असारे, ज्ञा० 1 श्रु० 3 अ० / मलिने, मि० चू० 11 वयवप्रधाना, एता विद्या गृहाण परिव्राजकमथिन्य इति गाथाऽर्थः / / उ० / विलीने, ज्ञा० 1 श्रु०८ अ०। ''रयहरणं च से अभिमंतेउं दिण्णं, जइ अन्नं पि उढेइ, तो रयहरणं पोट्ट न० (पोट्ट) देशी उदरे, आ० क०१ अ० दे०ना० / आ० म०। आ० भमाडिज्जासि, तो अजेयो होहिसि, इंदेणाऽवि सक्किहिसि नो जेतुं, ताहे चु० जठरे, उपा० 2 अ०! ताओ विजाओ गहाय गओ सभं, भणियं चाऽणेणएस किं जाणति?, पोट्टलिय पुं० (पोट्टलिक) पोट्टलिकावाहके, नि० चू०१६ उ०। एयस्स चेव पुव्वपक्खो होउ, परिवाओ चिंतेइएए निउणा तो एयाण चेव पोट्टलिया स्त्री० (पोट्टलिका) पोटली इति ख्याते वस्तुकम्बलाऽऽदिमये सिद्धतं गेण्हामि, जहा मम दो रासी, त जहा-जीवाय, अजीवा या ताहे वेष्टनके, भ०१श०६ उ०। इयरेण चिंतियं एतेण अम्ह चेव सितो गहिओ, तेण तस्स बुद्धिं परिभूय पोट्टसालग पुं० (पोट्टशालक) लोह पट्टबद्धपोट्टजम्यूवृक्षशाला योगाच तिन्नि रासी ठविया-जीवा, अजीवा, नोजीवा। तत्थ जीवा संसारत्था, पोट्टशालकः / जीवाजीवराशिदयप्ररुपके नोजीवा, ख्यतृतीयराशिस्था अजीवा घडाऽऽदि, नोजीवा घिरोलियाछिन्नपुच्छाई, दिलुतो दंडो, जहा पकगोष्ठामाहिलेन पराजिते परिव्राजक विशेषे, स्था० 7 ठा० / दंडस्स आदि मज्झ अग्गं च, एवं सव्वे भावा तिविहा, एवं सो तेण "इहान्तरजिकापुर्यो , बलश्रीरभवन्नृपः। निप्पट्टपसिणवागरणो कओ, ताहे सो परिष्वायओ रुट्ठो विच्छुए मुयइ, तत्र भूतगुहोद्याने, तस्थुः श्रीगुप्तसूरयः।।१।। ताहे सो तेसिं पडिवक्खे मोरे मुयइ, ताहे तेहिं हएहिं विछिएहिं पच्छा तच्छिाग्यो रोहगुप्ताऽऽख्यो, ग्रामेऽन्यत्र स्थितोऽभवत्। सप्पे मुयइं. इयरो तेसिं पडिघाए नउले मुयइ, ताहे उंदरे तेसिं मजारे, समागच्छत्युपाचार्ये, सच प्रायेण वन्दितुम / / 2 / / मिए तेसिं वग्घे, ताहे सूयरे तेसिं सीहे, काके तेसिं उलूगे, ताहे पोयागी परिवाट वादिराट् कोऽपि, तत्राऽऽयातः कुतोऽपि हि। मुयइ, तेसिं ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुका, तेण य सा पोट्टे बध्वाऽयसः पट्ट, जम्बूशालां करेऽवहन् / / 3 / / रयहरणेण आहया, सा परिवायगस्स उवरि छरित्ता गया, ताहे सो परिवायगो हीलिजंतो निच्छूढो, ततो सा परिव्वायगं पराजिणित्ता गओ पृष्टः किमेतदूचेऽथ, पोट्ट स्फुटति विद्यया। बद्धस्ततोऽयसः पट्टो, जम्बूशाला च मत्करे।।४।। आयरियसगासं, आलोएइ-जहा जिओ एवं, आयरिया आह- कीस तए उहिएण न भणियं?-नस्थित्ति तिन्नि रासी, एयस्स मए बुद्धिं परिभूय जम्बूद्वीपसमस्तेऽपि, समानः कोऽपि नास्ति मे। पणणविया, इयाणि पि गंतु भणाहि-सो नेच्छइ, मा मे ओहावणा हो उ पटहं वादयामास, स गर्वाद्वादिनः प्रति / / 5 / / त्ति, पुणो पुणो भणिओ भणइ-को वा पत्थ दोसो? जइ तिन्नि रासी पोट्टे पट्टः करे शाला, पोट्टशालोऽय सोऽभवत्। भणिया, अस्थि चेव तिन्नि रासी, आयरिया आह - अजो! असदभावो, वारितो रोहगुप्तेन, पटहस्तस्य वाद्यहम्।।६।। तित्थगरस्स आसायणा य, तहा वि न पडिवज्जइ, ततो सो आयरिएण गुरुणां स तदाचख्यौ, गुरवोऽप्यस्ततः। समं वायं लग्गो, ताहे आयरिया राउल गया भणंति-तेण मम सिस्रोण न भव्य विदधे वत्स! यतोऽसौ विद्यया बली // 7 // अवसिद्धंतो भणिओ। अम्हं दुवे चेव रासी, इयाणिं सो विप्पडिवन्नो, तो वादे पराजितोऽप्येष, विद्यया युध्यतेऽधिकम्।" तुब्भे अम्हं वायं सुणेह पडिस्सुयं राइणा, ततो तेसिं रायसभाए रायपुरओ आo h01 अ०1 आव, डियं, जहेगदिवसं उट्ठाय 2 छम्मासा गया, ताहे राया भणइ-मम तस्स इमाओ सत्त विजाओ, तं जहा, भाष्यगाथा रजं अवसीदति, ताहे आयरिएहिं भणिय-इच्छाइ मए एचिरं कालं विच्छुय सप्पे मूसग, मियी वराही य कायपोआई। धारिओ, एत्ताहे पासह कल्लं दिवसं आगए निगिण्हामि, ताहे पभाए एयाहिं विजाहिं, सो उ परिव्वायओ कुसलो / / 137 // भणइ-कुत्तियावणे परिक्खिज्जउ, तत्थ सव्वदव्वाणि अस्थि, आणेइजीवे तत्रा वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्पति सर्पप्रधाना 'मूसग' अजीवे नो जीवे य, ताहे देवयाए जीवा आजीवा य दिएणा, नोजीवा त्ति मूषकप्रधाना, तथा मृगी नाम विद्या मृगीरूपेणोपघातकारिणी, एवं नस्थि, एवमादि चोयालसएणं पुच्छाणं निग्गहिओ।" वाराही च, 'कागपोत्ति त्ति' काकविद्या, पोतकीविद्या च, पोताक्यः अमुमेवार्थमुपसंहरन्नाह भाष्यकार :शकुनिका भण्यन्ते, एतासु विद्यासु एताभिर्वा विद्याभिः स परिव्राजकः सिरिगुत्तेणऽवि छलुगो, छम्मासे कविऊण वाये जिओ। कुशल इति गाथाऽर्थः। आहरणकुत्तियावण, चोयालसएण पुच्छाणं / / 136 / / सो भणइ- किं सका एताहे निलुक्किउं? ततो सो आयरिएण भणिओ- निगदसिद्धा, 'नवरं चोयालसयं-तेण रोहेण छम्मूलपयत्था पढियसिद्धाउ इमाउ सत्तप गहिया, तं जहां-दव्वगुणकम्मसामन्नविसेसा छट्टओ य समवाओ, डियक्खविजाओ गेण्ह, तं जहा। भाष्यगाथा - तत्थ दव्वं नवहा, तं जहा-भूमी उदयं जलणो पवणो आगासं मोरी नउलि विराली, वग्घी सीही उलूगि ओवाई। कालो दिसा अप्पओ मणोय त्ति, गुणा सत्तरस, तं जहा-रुवं एयाओ विजाओ, गेण्ह परिवायमहणीओ।।१३८ / / रसो गंधो फासो संखा परिमाणं पहत्तं संओगो विभागो परापरत्तं मोरी नकुली बिराली व्याघ्री सिंही च उलूकी ('ओवाई' त्ति) ओला- | वुझी। सुहं दुक्खं इच्छा दोसो पयत्तो य, कम्मं पंचधा-उक्खे -
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy