SearchBrowseAboutContactDonate
Page Preview
Page 1107
Loading...
Download File
Download File
Page Text
________________ पोग्गल 1066- अभिधानराजेन्द्रः - भाग-५ पोग्गल (दसही यादि) स्पष्ट, नवरम् (अच्छिण्णं त्ति) अच्छिन्न :- अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा संबद्ध एव चलेत् स्थानान्तरं गच्छते (आहारिजमाणे त्ति) आहियमाण:-खाद्यमान पुद्गल आहारे वा अभ्यवाहियमाणे सति पुदलश्चलेत परिणम्यमानः पुद्गल एवोदराग्निना खलरस भावन परिणम्यमाने वा भोजने उच्छवास्यमान उच्छ्वासवा गुपुरल उच्छवास्यमाने वा उच्छसिते क्रियमाणे एव निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्मपुदलः। अथवा-वेद्यमाने निर्जीर्यमाणेच कर्मणि वैक्रियमाणो वैक्रियशरीरतया परिणम्यमानो वैक्रियमाणे वा शरीरे परिचार्यमाणो मैथुनसंज्ञया विषयीक्रियमाणः शुक्रपुरलाऽऽदिपरिचार्य - माणे वां भुज्यमाने स्त्रीशारीराऽऽदौ शुकाऽऽदिरेव यक्षाऽऽविष्टोभूताऽऽद्यधिष्ठितो यक्षाऽऽविष्ट वा सति पुरुषे यक्षाऽऽवेशे वा सति तच्छरीरलक्षणः पुगलो वातपरिगतो देहगतवायुप्रेरितो वातपरिगते वा देहे सति बाह्यावातेन चोरिक्षप्त इति / स्था० 10 ठा०॥ परमाणपुद्गलः किं सार्द्धः समध्यः, एवं द्विप्रदेशिको यावदनन्त प्रदेशिक:दुपदेसिए पुच्छा ? गोयमा ! सअड्डे णो अणड्डे / तिपदेसिए जहा परमाणुपोग्गले / चउप्पदेसिए जहा दुपदेसिए। पंचपदेसिए जहा तिपदेसिए। छप्पएसिए जहा दुपदेसिए। सत्तपएसिए जहा तिपदेसिए / अट्ठपएसिए जहा दुपदेसिए / णवपदेसिए जहा तिपदेसिए। दसपदेसिए जहा दुपदेसिए। संखेज्जपएसिएणं भंते ! खंधे पुच्छा ? गोयमा ! सिय असड्ढे, सिय अणड्डे, एवं असंखेजपएसिए वि / एवं अणंतपदेसिए वि। (परमाणु इत्यादि) (सिय अणड्डे त्ति) यः रामसङ्ख्य प्रदेशाऽऽत्मकः स्कन्धः स सार्द्धः, इतरस्त्वनर्द्ध इति। परमाणवः सार्धा :परमाणुपोग्गलाणं भंते ! किं ससड्डा अणड्डा? गोयमा ! असवा वा अणड्डा वा, एवं जाव अणंतपदेसिया / परमाणुपोग्गले णं भंते ! किं सेए णिरेए ? गोयमा ! सिय सेए सिय णिरेए / एवं जाव अणंतपदेसिए। परमाणुपोग्गला णं भंते ! किं सेया णिरेथा ? गोयमा! सेवा वि, णिरेया वि। एवं 0 जाव अणंतपदेसिया। परमाणुपोग्गले णं भंते सेए कालओ केवचिरं होई? गोयमा ! जहण्णेण एकं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं / परमाणुपोग्गले णं भंते ! णिरेए कालओ के / वचिरं होइ? गोयमा! जहण्णेणं एवं समयं, उक्कोसेण असंखेनं कालं, एवं जाव अणंतपदेसिए। परमाणुपोग्गले णं भंते ! सेया कालओ केवचिरं होइ ? गोयमा ! सव्वद्धं / परमाणुपोग्गला णं मंत! णिरेया कालओ केवचिरं होइ। गोयमा ! सव्वद्धं एवं जाव अणंतपदेसिया। (परमाणुपोग्गलेत्यादि) यदा बहवोऽणवः समसंख्याः भवन्ति तदा साभः, यदातुं विषमसंख्यास्तदा अनाः, संघातभेदाभ्यामनवस्थितस्वरुपत्वात्तेषामिति। पुद्गलाधिकारादेवेदमुच्यते-(परमाणु इत्यादि।) (सेए त्ति) चलः, सैजत्वं चोत्कर्षतोऽप्यावलिका संख्येयभागमात्रमेव, निरेजतया औत्सर्गिकत्वादत एव निरेजत्वमुत्कर्षतोऽसख्येयं कालमिति / (निरेए त्ति) निश्चलः बहुत्वसूत्रे (सव्वद्धं ति) सर्वाद्धासर्वकालं परमाणवः सैजाः सन्ति, न हि कश्चित्स समयोऽस्ति कालायेऽपि यत्र परमाणवः सर्व एव न चलन्तीत्यर्थः / एवं निरेजा अपि सर्वाद्धामिति। भ० 25 श०४ उ०। (अत्र निर्ग्रन्थीपुत्रां प्रति नारदपुत्रस्य प्रश्नः ‘णियंठिपुत्त' शब्दे चतुर्थभागे 2088 पृष्ठे उक्तः) (परमाणवः सार्धः समध्या इत्यनन्तरमेवोत्कम्) परमाणुपुरलानामन्तरम्। तत्र परमाणवादीनां सैजत्वाऽऽद्यन्तरमाह - परमाणुपोग्गलस्स णं मंते ! सेयस्स के वइयं कालं अंतरं होइ ? गोयमा ! सहाणंतरं पडुच जहण्णेणं एवं समयं, उकोसेणं असंखेज्जइकालं / परट्ठाणंतरं पञ्च जहण्णेणं एवं समयं, उक्कोसेणं असंखेजकालं / णिरेयस्स केवइयं कालं अंतरं होइ ? गोयमा! सट्ठाणंतरं पडुच जहणणेणं एक समयं, उक्कोसेण आवलियाए असंखेज्जइभाग! परहाणंतरं पडुच जहण्णेणं एक्क सभयं, उक्कोसेणं असखेजइकालं। दुपदेसियस्स णं भंते ! खंधस्स पुच्छा ? गोयमा ! सट्ठाणंतरं पडुच जहण्णेणं एक समयं, उक्कोसेणं असंखेनं कालं / परट्ठाणंतरं पडुच जहण्णेणं एक समयं उक्कोसेणं अंणंतं कालं / णिरेयस्य केवइयं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहण्णेणं एक समयं, उकोसेणं / आवलियाए असंखेजइभागं / परहाणंतरं पडुच जहण्णेणं एक समयं, उक्कोसेणं अणंतं कालं; एवं जाव अणंतपदेसियस्स। परमाणुग्गोला णं भंते ! सेयाणं केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं णिरेयाणं केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं, एवं जाव अणंतपदेसियाणं खंधाणं! (परमाणु इत्यादि) (सट्टाणंतरं पडुच्च त्ति) स्वस्थानं परमाणोः परमाणुभाव एव, ता वर्त्तमानस्य यदन्तरं चलनस्य च व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं, तत्प्रतीत्य (जहण्णेणं एक समयं ति) निश्चलता जघन्य काललक्षणम् (उक्कोसेण असंखेनं काल ति) निश्चलताया एवोत्कृष्टकाललक्षणं, तत्रा जघन्यतोऽन्तरं परमाणुरेकं समयं चलनादुपरम्य पुनश्चलतीत्येवम्, उत्कर्षतश्च स एवासङ्ख्येयं काल क्वचित्स्थिरो भूत्वा पुनश्चलतीत्येवंदृश्यमिति। (परट्ठाणतरं पडुच त्ति) परमाणोर्यत्पररथाने न्दयणुकाऽऽदावन्त भूतस्यान्तरं चलनव्यवधानं तप्तरस्थानान्तरं, तत्प्रतीत्य (जहण्णेणं एक समयं उक्कोसेणं असंखेज्ज कालं ति) परमाणु पुदगलो हि भ्रमन द्विप्रदेशाऽऽदिकस्कन्धमनुप्रविश्य जघन्यतः तेन सहक समयं स्थित्वा पुनम्यति, उत्कर्षतस्तु सङ्खयेय काल द्विप्रदेशाऽऽदितया स्थित्वा पुनरेकतया भ्राम्यमतीति (नि
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy