SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ पेढालपुत्त 1063- अभिधानराजेन्द्रः - भाग-५ पेमाबंध तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतम पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं स्वाम्याह। तद्यथा करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ, नर्मसति भगवं च णं उदाहु आउसंतो उदगा ! जे खलु तहाभूतस्स वंदित्ता नमसतित्ता एवं वयासी-इच्छामि णं भंते ! तुम्भं अंतिए समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडियमणं धम्म उवसं पञ्जित्ता णं विहरित्तए। तए णं समणे भगवं महावीरे उदयं एवं सोचा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं वयासी-अहासुहं देवाणुप्पिया! मा पडिबंधं करे (ह) हि, तए जोगखेमपयं लंभिए समाणे सोविताव तं आढाइ, परिजाणाति, णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्सं अंतिए वंदति, नमसति, सक्कारेइ सम्माणेइ० जाव कल्लाणं मंगलं चाउज्जमाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म देवयं चेइयं पञ्जुवासति // 37 / / उवसंपन्जिता णं विहरइ त्ति वेमि॥४०|| आयुष्मन्नुदक! यः खलु तथाभूतयस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके ततोऽसौ गौतमस्वामी तं गृहीत्वा तीर्थकरान्तिकं जगाम, उदकश्च समीपे एकमपि योगक्षेमायं पद्यते-गम्यते येनार्थस्त स्पदं योगक्षेमपदं, भगवन्तं बन्दित्वा पञ्चयामिकधर्मग्रहणायोस्थितो, भगवताऽपि तस्य किंभूतम? आर्यम्-आर्यानुष्ठानहेतुत्वादार्य तथा धार्मिक तथा शोभन सप्रतिक्रमणः पञ्चयामो धर्मो ऽनुज्ञातः, स च तं तथाभूतं धर्ममुपसंपद्य वचन सुवचनंसद्गति हेतुत्वात्तदेधं भूतं पदंश्रुत्वानिशम्यावगस्य चाऽऽत्मन विहरतीति। इति परिसमाप्तयथे, ब्रवीमीति पूर्ववत् सुधर्मस्वामी एव तदनुत्तरं योगक्षेम पदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुद्धया स्वशिष्यानिद माहा तद्यथा-सोऽहं ब्रवीमियेन मया भगवदन्ति के श्रुताप्रत्युपेक्ष्य पर्यालोच्य, तद्यथा-अहमनेनैवंभूतमर्थपदं लम्भितः-प्रापितः मिति। सूत्रा० 2 श्रु०७ अ० / वाणिजकग्रामे पेढालगृहपतिन भद्रायां सन्नसावपि तावल्लौकिकस्तमुपदेशदातारमाद्वियते -पूज्योऽय मित्येव जनिते स्वनामख्याते पुरुष स च द्वात्रिंशत् कन्याः परिणीय वीरान्तिके जानाति, तथा कल्याण मङ्गल देवतामिव स्तौति पर्युपास्ते च, यद्यप्य प्रव्रज्य बहुवर्षाणि प्रव्रज्या परिपाल्य संलेखनया मृत्या सर्वार्थसिद्ध विमाने सौ पूजनीयः किमपि नेच्छति तथाऽपि तेन वस्य परमार्थोपकारिणो उपपद्य महाविदेहे सेत्स्यतीत्यनुत्तरो पपातिकदशानांतृतीये वर्ग अष्टमायथाशक्ति विधेयम् // 37 // ध्ययने सूचितम्। अणु०। स्था। तए णं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी-एतेसिणं | पेढिया स्त्री० (पीठिका) ग्रन्थभूमिकायाम्, यस्यामुक्तायामेव ग्रन्थार्थोऽभंते ! पदाणं पुट्विं अन्नाणयाए असवणयाए अबोहिए अणमि वतिष्ठता आ० म०१ अ०। रा०। नि० चू०। गमेणं अदिट्ठाणं असुयाणं अमुयाणं अविन्नायाणं अव्वोगडाणं पेढिपाय पुं० (प्रतिपाद) मूलपादानां प्रतिविशिष्टोपष्टम्भ करणाय पादेषु, अणिगूढाणं अविच्छिन्नाणं अणिसिट्ठाणं अणिवूढाणं अणुवहारि "नाणामणिमया पेढावादा। "जी०३ प्रति०४ अधि०। (अत्र प्राकृतयाणं एयम४ णो सद्दहियं णो पत्तियं णो रोझ्यं, एतेसि णं भंते ! व्याकरण चिन्त्यम्) पदाणं एहि जाणयाए सवणयाए बोहिए० जावउवहारणयाए एयमद्वं पेण्डव धा० (प्रस्थाप) प्रस्थानकारणे, "प्रस्थापेः पट्टव पेण्डवौ" सदहामि, पत्तियामि, रोएमि, एवमेव से जहेयं तुब्भे वदह // 38|| // 4 // 37 / / इति प्रपूर्वस्य तिष्ठतेय॑न्तस्य पेण्डवाऽऽदेशः। प्रा०४ पाद। तदेव गौतमस्वामिनाऽभिहित उदक इदमाह-तद्यथैतषां पदानां पूर्वम पेम न० (प्रेमन्) अभिष्वङ्गलक्षणे रागे, औ० / मायालोभरुपे (उत्त०६ ज्ञानयाश्रवणतया बोध्या चेत्यादिना विशेषण कदम्बकेन न श्राद्धनं अ०) स्नेह, स्था० 3 ठा०३ उ० / 'प्रथमतरमथेदं चिन्तनीयं न कृतवान् साम्प्रतं तु युष्मदन्तिके विज्ञायैनमर्थ श्रहधेऽहम् // 38 // वाऽऽसीद, बहुजनदयिते न प्रेम कृत्वा जनेन। हतहृदय निरास त्कीब! तए णं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-सद्दाहाहि णं संतप्यसे किं, न हि ज जडगत तोये सेतुबन्धाः क्रियन्ते॥१॥ आचा० अजा! पत्तियाहि णं अञ्जो ! रोएहि णं अञ्जो ! एवमेयं जहा णं १श्रु०२ अ०५ उ०। अम्हे वयागो, तएणं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी कन्नसुक्खेहिं सद्देहि, पेमं नाभिनिवेसए। इच्छामिणं भंते! तुभं अंतिए चाउज्जमाओ धम्माओ पंचमहव्वइयं दारुणं कक्कसं फासं, काएणा अहिआसए / / 26 / / सपडिक्कमणं धम्म उवसपजिताणं विहरित्तए।।३।। कर्णसौख्यहेतवःकर्णसौख्याः शब्दाः वेणुवीणाऽऽदि-सम्बन्धिनस्तेषु एवमवगम्य गौतमस्वाम्युदकमेवाह-यथाऽस्मिन्नर्थे श्रद्धानं कुरु नान्यथा प्रेमरागंन अभिनिवेशयेत् न कुर्यादित्यर्थः। तथा दारुणमनिष्ट, कर्कशसर्वज्ञोक्तं भवतीति मत्तवा, पुनरप्युदक एवमाह इष्टमेवैतन्मे, किं कठिन, स्पर्शमुपनतं सन्तं काये न अधिसहेन्न तत्र द्वेषं कुर्यादिति, त्वमुष्माचातुर्थामिकाद्धर्मात्पञ्चयामिकं धर्म सम्प्रति सप्रतिक्रमणमुप- | अनेनाऽऽद्यन्तयो रागद्वेषनि राकरणेन सर्वेन्द्रिय विषयेषु रागद्वेषप्रतिबंधो संपद्य विहर्तुमिच्छामि।।३।। वेदितव्यः। इति सूत्राऽर्थः / / 26 / / दश० 8 अ०। तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे | पेमरागरत्त त्रि० (प्रेमरागरक्त) कामराग्रथिलीकृते, तं०। भगवं महवीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से उदए | पेमाबंध पुं० (प्रेमाबन्ध) प्रेमरुपे आ-समन्ताद् बन्धे प्रेम्णो व
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy