SearchBrowseAboutContactDonate
Page Preview
Page 1098
Loading...
Download File
Download File
Page Text
________________ पेढालपुत्त 1090- अभिधानराजेन्द्रः - भाग-५ पेढालपुत्त या त्रासा महाकायाः चिरस्थितिका इत्यादि पूर्ववद्यावत् (णो णेयाउए त्ति) ||16|| पुनरप्यन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह - भगवं च णं उदाहु संतेगइया मणुस्सा भवंति / तं जहा-- अणारंभा अपरिग्गहा धम्मिया धम्माणुया ०जाव सव्वाओ परिग्गहाओ पडिविरया जावञ्जीवाए, जेहिं समणो वासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउगं विप्पजहंति ते तओ भुजो सगमादाए सोग्गाइगा मिणो भवंति, ते पाणा वि वुचंति जाव णो णेयाउए भवइ / / 20 / / (भगवं च णं उदाहुरित्यादि) पूर्वोत्केभ्यो महारम्भपरिग्र हवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगम यावत् 'णो णेयाउए भवइ त्ति / एते च सामान्यश्रावकाः, तेऽपि त्रसेष्वेवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति / / 20 / / किञ्चान्यत्भगवं च णं उदाहु संतेगइया मणुस्सा भवंति / तं जहाअप्पेच्छा अप्पारंभो अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगचाओ परिग्गहाओ अप्पडिविरओ, जेहिं समणो वासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, ततो भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणा वि वुचंति जाव णो णेयाउए भवइ ! // 21 // (भगवं च णं उदाहुरित्यादि) सुगमम् / यावत् (णो णेयाउएत्ति) एते चाल्पेच्छाऽऽदिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रतया सद्धतिगामित्वेन त्रासकायेषूत्पद्यन्ते इति द्रष्टव्यम्।।२१।। किञ्चान्यत्भगवं च णं उदाहु संतेगइया मणुस्सा मवंति / तं जहा आरणिया गामणियं तिया कण्हुई रहस्सिया, जे हिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूय जीवसत्तेहिं, अप्पणा सचामोसाई एवं विप्पडिवे दें ति-अहं ण हंतव्यो, अन्ने हंतव्वा, जाव कालमासे कालं किच्चा अन्नयराइं आसुरियाई किट्विसियाई जाव उवक्ततारो भवंति, तओ विप्पमुचमाणा भुजो एलमूयत्ताए तमोरूवत्ताए पञ्चायंति, ते पाणा वि वुचंति जाव णो णेयाउए भवइ / / 22 / / (भगवं च णं उदाहुरित्यादि) गौतमस्वाम्येव प्रत्याख्यानस्य विषय दर्शयितुमाह-एके केचन मनुष्या एवंभूता भवन्ति। तद्यथा-अरण्ये भवा / आरण्यकास्तीर्थिकविशेषाः, तथा आवसथिकास्तीर्थिकविशेषा एव, तथा ग्रामनिमन्तिाकाः, तथा (कण्हुई रहस्सिय त्ति) चित्कार्य रहस्यकाः, क्वचिद्रहस्यकाः, एते सर्वेऽपि तीर्थिकविशेषाः, च नो बहु संयता हस्तपादाऽऽदिक्रिया सुतथा ज्ञानाऽऽवरणीयावृतत्वान्न बहुविरताः सर्वप्राणभूतजीवसत्त्वेभ्य-स्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः। ते तीथिकविशेषा बहुसंयताः स्वतोऽविरता आत्मना सत्यामृषाणि वाक्यान्येवमिति वक्ष्यमाणरीत्या वियुञ्जन्ति / “एवं विप्पडिवेदेति'' वचित्पाठः, अस्यायमर्थः-एवंविधप्रकारेण परषां प्रतिवेदयन्तिज्ञापयन्ति, तानि पुनरेवभूतानि वाक्यानि दर्शयति / तद्यथा-अहं न हन्तव्योऽन्ये पुनर्हन्तव्याः तथाऽहं नाज्ञापपितव्यः, अन्ये पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति / ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्छिता गृद्धा अध्युपपन्ना यावद्वर्षाणि चतुःपञ्चमानि वा षड्दशमानि वा अतोऽप्यल्पतरं वा प्रभूततरं वा कालं भुक्तवोत्कटा भोगा भोगभोगास्तांस्ते तथाभूताः किञ्चिदज्ञानतपःकारिणः कालमासे कालं कृत्वाऽन्यतरेष्वासुरीयेषु किल्विषेव्वसुरदेवाधर्मषु स्थानेषूपपत्तारो भवन्ति / यदि वा-प्राण्युपमर्दोपदेशदायिनो भोगाभिलाषुका असूर्येषुनित्यान्धकारेषु किल्विष प्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति, तेषु च यद्यपि द्रव्यप्राणातिपातो न संभवति, तथापि ते भावतो यः प्राणातिपातस्तद्विरतेर्विषयता प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्च्युता नरकोद्धताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधामनुष्येषु चैडमूकतथा समुत्पद्यन्ते, तथा (तमोरूवत्ताए त्ति) अन्धवधिरतया प्रत्यायान्ति, ते चोभयोरप्यवस्थयोस्वसत्वं न व्यभिचरन्ति, इत्यतो न निर्विषयं प्रत्याख्यानम्, एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति // 22 // साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाहभगवं च णं उदाहु संतेगइया पाणा दीहाउया जे हिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खत्ते भवइ, ते पुव्वामेव कालं करेंति, करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणा वि कुच्चंति, ते तसा वि वुचंति ते महाकाया ते चिरचिट्ठइया ते दीहाउया ते बहुयरगा, जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ०जाव णो णेयाउए भवइ / / 23 / / (भगवं च णं उदाहुरित्यादि) भगवानाह-यो हि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घाऽऽयुष्काः प्राणाः-प्राणिनः, तेच नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्च सम्भवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति। शेषं सुगमम्। (जावणो णेयाउए भवइ)॥२३॥ भगवं च णं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए. जाव दंडे णिक्खित्ते भवइ, ते सयमेव कालं करेंति, (कालं) करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणा वि वुचंति, तसा वि वुचंति, ते महाकाया से समाउया ते बहुयरगा, जेहिं समणोवासगस्स सुपचक्खायं भवइ, जाव णो णेयाउए भवइ // 24 // एवमुत्तरसूत्रामपि तुल्याऽऽयुष्क विषयं समानयोगक्षेमत्वाद् व्याख्येयम् // 24 //
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy