SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ पुव्वा 1065- अभिधानराजेन्द्रः - भाग-५ पुहत्त स्था०। आव०। "जस्सजओ आइचो, उदेइ सा तस्स होइ पुव्वदिसा" (47 गाथा) आचा०१ श्रु०१ अ०१ उ०। (अस्या गाथाया व्याख्या 'दिसा' शब्दे चतुर्थभागे 2523 पृष्ठे विस्तरतो गता। प्रज्ञापकापेक्षया पूर्वदिनिरूपणमपितौव) पुदाउत्त त्रि० (पूर्वाऽऽयुक्त) पूर्वं तदागमनकालात् प्राक् आचुक्तं रन्धनस्याल्यादौ प्रक्षिप्त पूर्वाऽऽयुक्तम् / स्वार्थमेव राद्धमारब्धे, पञ्चा० 10 विव० / पूर्वाऽऽयुक्तश्चाउलोदनः पूर्वाऽऽयुक्त इति / व्य०५ उ० / कल्प०। ('णायविहि' शब्दे चतुर्थभागे 2004 पृष्ठे विस्तरो गतः) पुव्वाह (देशी) पीने, दे० ना०६वर्ग 52 गाथा। पुव्वाणुपुव्वी स्त्री० (पूर्वानुपूर्वी) क्रमे, रा०। पूर्वस्यानुपूर्वः पूर्वानुपूर्वः "एत्थ णिदरिसणं एक्कंगस्स दो अणुत्तियं तिगस्स पुव्वा दुयस्स तिन्नि अणुत्ते य चउक्कस्स पुष्या। "एवं सचैत्र।''अहवा-पुव्वेव अनुपूर्वः स एव पूर्वः पूर्वानुपूर्वी / नि० चू०२० उ०। पुव्वायरणाभंग पुं० (पूर्वाऽऽचरणाभङ्ग) बहोः फालात्प्रवृत्तायाः प्रवृत्ते विनाशे, जी० 1 अघि०। पुव्वायरिय पुं०(पूर्वाऽऽचार्य) अतीतसूरौ, नि० चू० 1 उ० / पञ्चा० / पुवायामणयान० (पूर्वयामन) पूर्वस्यां सीमन्धरः प्रभुः / आ० क० / तच्च क्षेत्र कर्मभूमित्वात्सदा सुषमसुषमद्ध्ा विराजते। क्षेत्रविशेषे, स्था०२ ठा०३ उ०। पुव्वावर न० (पूर्वापर) पूर्वाणि च पराणि च पूर्वापरं, समाहारप्रधानो द्वन्द्वः / पूर्वापरसमुदाये, नं०। पुवावरसंजुत्त न० (पूर्वापरसंयुक्त) पूर्व सूत्रानिबद्ध पश्चात्सूत्रोण विरुध्यमाने, 'पुव्वं सुत्तणिवद्धो पच्छा सुत्तेण विरुज्झमाणो पुव्वापरसंजुत्तं भन्नति।" नि० चू०११ उ०। पुव्वासाढ पुं० (पूर्वाषाढ) अम्भोदेवताके चतुस्तारे नक्षत्राभेद, जं०७ वक्ष० / सू० प्र० / अनु० 1 स्था०। पुव्वाहुत्त त्रि० (पूर्वाभिमुख) "सोऊण पुव्वाहुत्तोट्ठायइ।' आचीदिगभिमुखे, आव० 4 अ०। पुटिव न० (पूर्व) पूर्वस्मिन् काले, सूत्रा० 103 अ०४ उ० / आचा०। पूर्विन् पुं० (पूर्वधरे) प्रव० 1 द्वार। प्रज्ञा०। पुट्विपच्छासंथव पुं० (पूर्वपश्चात्संस्तव)। "पुट्विं पच्छा य संथवे।" पूर्व दानात्प्राक् पश्चाच्च संस्तवो दातुः श्लाघा पूर्वपश्चात्संस्तवः / पञ्चा० 13 विव० / आचा०। पुटिवल्ल त्रि० (पूर्व) पूर्वशब्दात्स्वार्थे इल्लः / ''अहं ते पुट्विल्लो अंते पालो ताहे तस्स अट्ठाहियमहिम कहेइ। "पूर्वस्मिन्, आ० म०१ अ०। पुवट्ठाइ पुं० (पूर्वोत्थायिन्) पूर्वं प्रव्रज्याऽवसरे संयमानुष्ठाने नोत्थातु शीलमस्येति पूर्वात्थायी। प्रवज्यसमर्थ एव संविग्ने, "जो पुट्ठाई पच्छा निवाती।" आचा० 1 श्रु० 5 अ०३ उ०।। पुव्वुत्तरा स्त्री० (पूर्वात्तरा) ईशानकोणे, व्य०७ उ०। पुव्वुप्पण्ण त्रि० (पूर्वोत्पन्न) चिरप्ररूढे, "पुव्वुप्पण्णाउ न वा, न हुति अन्नाउ छम्मास / “ज्यो०६ पाहु०। पुव्वोइय त्रि० (पूर्वोदित) प्राग्भणिते.बृ० 1 उ०३ प्रक० / पूर्वादिते, पञ्चा०६ विव०। पुश्च धा० पप्र(पृ)च्छब"छस्य श्चोऽनादौ"||४।२६ / / मागध्या मनादौ वर्तमानस्य छस्य श्चः।"पुश्चदि।'' पृच्छति। प्रा० 4 पाद / पुस धा० (मृज) शुद्धी, " मृजेरुग्घुस-लुच्छ - पुच्छ - पुंस - फुस - पुस-लुह - हुल- रोसाणाः" ||8||105 / / इति मृजतेः पुसाऽऽदेशः / प्रा०४ पाद। पुस्स पुं०(पुष्य) बृहस्पतिदेवताके नक्षत्रविशेषे, ज्यो०६ पाहु०। अनु०। विशे० / चं० प्र० / "दो पुस्सा।" स्था० 3 ठा०३ उ० / सू० प्र० / 'पुस्सनक्खत्ते तितारे।' स०३ सम०। पुष्यनक्षत्रां हि यात्रायां सिद्धिकरम्। यदाहुः-''अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधकः। 'ज्ञा०१ श्रु०८ अ० 1 ऋषिभेदे च / जं०७ वक्ष० / पुस्सजोय पुं० (पुष्ययोग) उपलक्षणत्वात् पुष्याऽऽदिनक्षत्राणां चन्द्रेण सह पश्विमाग्रिमोभयप्रमर्दकाऽऽदियोगेषु, स०३ अङ्ग / पुस्समाणवपुं० (पुष्यमानव) मागधे, ओघालोकप्रसिद्धे लक्षणविशेषे च। जी०३ प्रति० 4 अधि०। पुस्सायण पुं० (पुष्यायन)। पुष्यानामकर्युवापत्ये; सू० प्र० 10 पाहु० 11 पाहु० पाहु० / ज०। चं० प्र०। पुह अव्य० "पृथकि धो वा"1८1१1१३१।। पृथक्शब्दे थस्य धो वा भवति / पिधं / पुघं। पिह। पुहं / भिन्ने, प्रा०१ पाद / पुहई स्त्री० (पृथिवी)। "उद्दत्वादौ" ||811 / 131 // इति ऋतु उत्वम् / प्रा० 1 पाद / “पृथि पृथिवी-प्रतिश्रुन्मूषिकहरिद्रा--- विमीतकेष्वत्॥८१/८८ // इतीतोऽत्। प्रा०१पाद। आ० म० / पश्चिमदिक्चक्रवास्तव्यायां दिकुमार्याम्, आ० चू०१ अ०। ति। आद्यानं त्रयाणां गणभूतां मातरि, आ० म०१ अ०।आ० चू०। तृतीयवासुदेवस्य मातरि च। स०। ति। सुपार्श्वजिनमातरि, ति०।। पुहत्त न० (पृथक्त्व) विस्तारे, प्रज्ञा० 15 पद। पार्थक्ये, अनु०। बहुत्वे, भ० 5 श० 3 उ० / पृथक्त्वशब्दो बहुत्ववाची / यदाह चूर्णिकृत'पुहु(ह)त्तशब्दो बहुत्ववाची। क० प्र०.१ प्रक० / पृथक्त्वशब्दो बहुत्ववाची, बहुत्वं चेह पञ्चविंशतिरूपं दृष्टव्यम्। सिद्धप्राभृतटीकायाम्, नं०। ग्रन्थविभागेन वाले, आ०म०१ अ०। नैयायिकसंमते गुणभेदे सम्म०। संयुक्तमपि द्रव्यं यद्वशान्नेदं पृथगित्युपादीयते तत् अपोद्धार व्यवहारकारणं पृथक्त्वं नाम गुण इति काणादाः घटाऽऽदिभ्योऽयानन्तरंतत्प्रत्ययविलक्षणज्ञानग्राह्यत्वात्सुत्सुखाऽऽदिवदिति व्यवस्थिताः / अत्रा तावद्धेतोरसिद्धता, परस्परस्वरुप व्यावृत्तरूपाऽऽदिव्यतिरेकेबर्थान्तरभूतस्य पृथक्त्वगुणस्याध्यक्षेअप्रतिभासनेन घटाऽऽदिविलक्षणज्ञानग्राह्यात्वस्यासिद्धेः अत एवोपलक्षणप्राप्तवेनाभ्युपगतस्यानुपलम्भादसत्तवम् / न च पृथगिति विकल्पप्रत्ययावसेयत्वेन तस्य सत्त्वं सजातीय विजातीयव्यावृत्तरुपाऽऽद्यनुभव निबन्धनात् तस्य व्यावृत्तावभवानां स्वस्वभावव्यस्थितेः, अन्यथा स्वतो व्यावृत्तरूपाणां
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy