SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पच्चक्ख 83 - अभिधानराजेन्द्रः - भाग 5 पच्चक्ख प्रसङ्गः प्रदर्शनीयः स च कथं प्रदर्शित इति वक्तव्यम्। अथ योगिप्रत्यक्ष धर्मग्राहक न भवति, विद्यमानोपलम्भनत्वात्, न हे तोरसिद्धत्वात्। अथ तस्मिन् सिद्ध्यर्थं हेत्वन्तरोपादानम्।तथा-हिविद्यमानोपलम्भनयोगिप्रत्यक्ष सत्संप्रयोगज्ञत्वात नास्याप्यसिद्धत्वात् / अर्थतत्सिद्धये हेत्वन्तरमुपदीयते / विवादास्पद सत्संयोगज, प्रत्यक्षत्वात्तच्छब्दवाच्यम्, अस्नदादिप्रत्यक्षवदिति दृष्टान्तः सर्वत्र वक्तव्यः / धर्माऽऽदिग्राहकत्वे वा धर्माऽऽदेरसत्वात्। न विद्यमानोपलम्भकत्वंमिति विपर्ययोऽविद्यमानोवाम्भनत्वेचन सत्संयोगजम्य। असत्संयोगजत्वे वान प्रत्यक्षताऽपि / तच्छन्दवाच्यम् / ननु भवत्येव प्रसङ्ग पूर्वको विपर्ययः, तस्य त्यनेन किं सद्भावो निषिध्यते, उत पक्षत्वम् / प्राच्ये विकल्प धयंसिद्धता हेतूनागित्युक्तम। द्वितीयेऽपि तस्य प्रमाणान्तरप्रसक्तिः, विशेषप्रतिपधस्य शेषाभ्यनुज्ञालक्षणत्वात्। स्यादेतद्विशेषप्रतिषेधधर्मिण एव प्रतिषेधस्थस्य तद्रूपतयैवाभ्युपगमात् / न च धर्मसिद्ध-त्वाऽऽदिहेतुर्दापः / यद्यर्थरयाभ्युपगमात्। असदेतत्।व्याप्तौ सत्यां प्रसङ्ग पूर्वकरय विपर्ययस्य प्रवृत्तेः / न च प्रत्यक्षत्वस्य तस्य तच्छब्दवाच्यत्वमन्यस्य वा सत्संप्रयोगजत्वेन व्याप्तिसिद्धिः क्वचित्संजाता। अथ प्रसङ्ग साधनवादिनि तत्सिद्धिरतथाऽपि दोषो, न हि यत्तेन न गृह्यते तदन्येनापि न गृह्यत इति व्यातिसिद्धिः। तथा हिन्यथा प्रसङ्गसाधनवादिचक्षु तिदूरस्थविषयग्राहि संपात्याद[ध्रराजस्य चक्षुष्टवऽपि चक्षुः योजनशतव्यवहितावभासि श्रूयते रामायणाऽऽदौ / न च कादम्बर्यादवि काव्यत्वादस्याप्रमाण तति न तन्निबन्धना वस्तुव्यवस्था। अतोऽपि प्रमाणभूतेऽस्यार्थस्य संसूचनात स्वरूपार्थप्रतिपादकत्वेऽपि च तारताऽऽदीनां प्रमाणता सिद्धैव। यद्यव्यामाप्रणीतल्दे निश्चयः, तथा वृषदंशचक्षुश्चक्षुष्ट्वेऽपि तच्छब्दवाच्यत्वेऽपिवा भिन्नाभिन्नस्वभाव दृष्ट तद्योगिप्रत्यक्षं भविष्यति / एवं प्रतिवादिप्रत्यशेऽपि साध्यसाधनयोर्व्याप्तिनिषेधो द्रष्टव्यः / अथ गृध्रवपदंशचक्षुषोरेतत्स्वभावत्येऽपि रूपग्रहणप्रतिनियमः, न हि ते रसाऽऽदौ कदाचित्प्रवर्तन्त तथा योगिप्रत्यक्षस्यापि स्वविषय एवातिशयो भविष्यति। तदुक्तम् "तत्राप्यतिशयो दृष्टः।" इत्यादि तथा "अपि सातिशया दृष्टाः, प्रज्ञामेधाऽऽटिभिर्नराः" इत्यादि च एवमेतत् किं तु द्विविधं प्रत्यक्षम् बाह्यन्द्रियजं, मानसं च। तत्र पूर्वस्यातीताऽऽदिग्राहकत्वनिषेधे रसाऽऽदिग्राहकाणामिवेतरतरविषयागृहणे सिद्धसाध्यता। मानसस्य त्वतीताऽऽदिरपि विषयः, तस्य सर्वविषयत्वात् / तथा हि-वादिप्रतिवादिनोर्मनस्पृष्टान्ट स्मार्तमतीतार्थग्राहिविज्ञानं सिद्धम् / एवमनागतार्थाध्यवसायिना न संवादिप्रतिवादिनोस्तथाविधंद्रष्टव्यम् तस्य वा भूतार्थस्यापि स्पष्टा मल भावनाप्रकर्षात्कामशोकलयादिज्ञाने प्रतिपादिता, यत्पनभूतार्थ प्रमाणद्वयपूर्वकं भावनाप्रकर्षसमुद्भूतं, तत्संवादात्प्रमाणं, विशदत्याच प्रत्यक्ष / संभाव्यते च तथाविधं प्रत्यक्षं योगिनां यथाsस्मदादीनां प्रातिभम्, वो मे भ्राता आगन्तेत्यनागतार्थाग्राहकम। नच संदिग्वस्टभावताऽस्था निश्चितत्वात्मत्वाद् बाधकाभावान्न विपर्ययः, ततोऽप्येतत्सर्वा प्रतिभासस्यार्था न सिद्धेति न प्रामाण प्रातिभम् / इन्द्रियजमपि सर्वं न सत्यार्थ सिद्धमिति। तदप्यप्रमाणं भवेत्। अथ मा भूत्प्रमाणं यद्वाध्यते, इतरं तु प्रमाणं प्रातिभेऽपि समानम्। एतदाभासप्रतिमाया न प्रमाणफलता, अर्थजत्वानुपपत्तेः / तथाहि- कर्मशक्तिः स्वकर्तृकरणसहकृता क्रियानिवतिका कर्तृकरणशक्तिरेव कर्मशक्तिसहकृता, न चासती स्वरूपेणानागबवर्तमानकालकर्तृकरणाभ्यां सह कर्मशक्तिः स्वकार्ये व्याप्रियते, नापि कर्तृकरणशक्तिर्वर्तमानसमय- | संबन्धिनी भाविकर्मशक्त्या तदोत्पद्यमानया सह स्वकार्ये व्याप्तियः / यत इति कथमगतार्थविषयार्थजा प्रतिभा, ततो न प्रमाणफलं सेत्ययुक्तमेतदसमानकालत्वेऽपि प्रतिभाविषयस्य कर्तृकरणव्यापारसमानकालतोपपत्तिः / तथाहि-करणं प्रतिभाजनक न वर्तमानसमयवस्तुपरिच्छेदकं, किं त्वनागतस्य, तेनाऽऽगते वस्तुनि करणस्य व्यापाराद्गस्तुनश्च तेन रूपेण रात्वात कशं प्रतिभा निर्विषया ? यदि च भावाभावविषयं ज्ञानं निर्विषयं तर्हि चोदनाजनितं ज्ञानं वाक्यप्रभवंवाक्यकाले कार्यस्यार्थस्यासत्वाद् निर्विषयमासज्येत। अथ वर्तमानर्थग्रहणस्वभावोऽध्यक्षस्यैव न शब्दाऽऽदेः, उक्त च-'संबद्धं वर्तमान च, गृह्यते चक्षुरादिना।" तथा एषा प्रत्यक्षधर्मतश्च वर्तमानार्थतैव, या सन्निकृष्टार्थवर्तित्वम् / ननु ज्ञानान्तरेष्वयमित्यसदेतत्, मनोविज्ञानस्यातीतानागतार्थग्रहणे व्याघाताभावात्। चक्षुरादिप्रभवप्रतिपत्तीनां तु युक्तवर्तमानार्थग्रहणलक्षणो धर्मः। ननुमानसस्यान्यथा चोदताजनितस्यास्मादित्युक्तं मत्वैवमपि भाविरूपता भावस्य सावधिः प्रागभाव / न च भिन्नकालत्वाद्वस्त्ववस्तुनोः संबन्ध इति कथं तस्य भाविरूपता। अत्र केचिदाहुः न तथारसंबन्धिता, विशेषणविशेष्यतया प्रतिपत्तेः / नैतत् न हि संबन्धपूर्वको विशेषणविशेष्यभावः, किं तर्हि भाविता भावस्योच्यते, वुद्धी प्रतिभासमानस्यायऽऽकारस्य कुतश्चिन्निमित्तत्वात् प्रागभावाविशेषणता, तच निमित्त भोजनाऽऽदिकार्य भ्रातृकृतं तद्भातुरनुगतस्य नोपपद्यत इत्यनागमनकाल एव कायेन बूझ्यस्थापितस्य भ्रातः श्वस्तनागमनविशिष्टता प्रतिपद्यते। सद्व्यवहारनिबन्धनं चव सत्त्वम्, तच विधिप्रतिभास एवातो विधिप्रतिभासस्वभावत्वान्न निर्विषया प्रतिभासमानता मा भुन्निर्विषयत्वं तस्यास्तेन त्वर्थेन सह सन्निकर्ष इन्द्रियस्य वाच्यः / इन्द्रियार्थासन्निकर्षजन्यस्य प्रत्यक्षत्वानुपपत्तेः। अत्र केचित्प्रतिभासमादधतिश्वो मे भ्राताऽत्र देशे आगन्तेति प्रतिभोत्पादैः श्वादे(7)श्चेन्द्रियेण संयोगात्तद्विशेषणत्वाच्च श्वस्तनाऽऽगमनविशिष्टस्य भ्रातुः संयुक्तविशेषणभावः सन्निकर्षः। एतत्परेणानुविशेषणविशेष्ययोरेकविषयत्वान्न भ्राता विशेषणे त्वचक्षुरादेः सन्निकर्षः, तदभावाद विशेषणाग्रहणे कथ विशेष्यबुद्धिः?| अपि चश्चस्तनागमनविशिष्टभ्रातृज्ञानं प्रतिभा न देशाऽऽदिज्ञानं, न वेन्द्रियत्वेन कश्चित्संबन्धः। अत एवार्थमपि ज्ञानं न प्रतिभा यतो रूपिणामपि यज्ज्ञाने तदप्यागमपूर्वम्, अनेनोपायजन्यमार्पस्य दर्शयति। उपायश्च सन्निकर्षलिङ्गशब्दस्वभावः, आगमग्रहणस्य प्रदर्शनार्थत्वात्। नाऽपि धर्मविशेषात्, सन्निकर्ष विनाऽपि प्रतिभायाः समुद्भवः, यतो धर्माधर्मयोः फलजनकत्वं साधनजनकत्वेनैव, यथा सुखाऽऽदिजन्ये शरीराऽऽदिर्जननमेवं प्रतिभाया अपि धर्मविशेषजन्यत्वे केनचिदिन्द्रियार्थसन्निकर्षाऽऽदिनासनेनधर्मविशेषजनितेन भाव्यम्। अत एव सिद्धदर्शनमपि न प्रतिभा, रथ्यापुरुषस्यापि भावात् / अनियतनिमित्तप्रभवत्वेन प्रमाण प्रतिभेति यत्कैश्विदभ्यधायि, तन्नैयायिकैर्निराक्रियते एवं मनसस्तन्निमित्तत्वेन तत्र तत्र प्रतिपादनात् / नाप्यस्यालिङ्गशब्दप्रभवत्वं, तदभावेऽपि भावादुपमानजत्वाश का दूरोत्सारिताऽतः प्रत्यक्ष प्रतिभा। यद्येवं तदुत्पत्तावपि वक्तव्यम्। किमत्रोच्यते-मनसः सन्निहितत्वात् तस्य विशिष्टार्थग्रहणे विशेषणविशेष्यभावः सन्निकर्षः नियमाकत्वेन पूर्व प्रदर्शितः, यथा प्रत्यभिज्ञानोत्पत्ते स्मर्यमाणप्रतीयमानानुभव विशेषणं वस्तुतस्तस्याविषयो, न चैतावति बाह्येन्द्रियव्यापार इति मानसं प्रत्यभिज्ञान, तद्वत्प्रातिभमपि। तथा हि- अभावो बाह्यार्थाभ्युपगमेम
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy