SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ पुरेकम्म 1057- अभिधानराजेन्द्रः - भाग-५ पुरेकम्म हस्तेन मात्राकेण वा दीयमानंनकल्पते, अतः पश्या मस्तावदेत मरमाभिः खलीकृतः किमेष करोतीत्येकया तासां मध्यादुत्थाय पुर कर्म कृतं, ततः साधुः प्रतिनिवर्तितुलनः द्वितीया व्रतीतिप्रतीक्षस्व भगवन्। अहं ते दास्यामि / ततो भूयोऽप्यागतस्य तस्य तयाऽपि पुरःकर्म कृतम्, ततः प्रतिनिवर्तमानं यदि तृतीया काचिदाह्वयति तदा ज्ञातव्यं यथै ता मां खलीकुर्वन्ति ततो न प्रति निवर्तितव्यम्। अत एवाऽऽह-यदि ताः कन्दात्पुरः कर्म कुर्वीरन्ततः प्रथमद्वितीये तरुण्यौ मुक्तवा शेषाभिराकारितः प्रतिनिवर्तमान आपद्यते चतुर्लघुकम्। ___ अथवारणललिताशनिकद्वारं व्याचष्टे - पुरे कंम्मम्मि कयम्मी, जइ भण्णइ मा तुम इमा देउ। संकापदं च होजा, ललियासणिउ व्व सुव्वत्तं / / 1012 // पुरःकर्मणि कृते यदि साधुना दात्री भण्यते-मा दास्त्वम् इयं दादतु / ततः सा चिन्तयति-अहं विरुपा वृद्धा वा अतो नास्मै प्रतिभासे, इयं तु सुरूपा यौवनमधिरूढा प्रतिभासते। शङ्कापदं वा तस्याश्चेतसि वा भवेत्किमेष एतया सह घटितो यदेवमस्याः पार्थात् भिक्षा ग्रहीतुमिच्छति? यदिवा यूयात-भयान सुव्यक्तं ललिताशनिकी लक्ष्यते यदेवं यथाभिलषितां परिवेषकाम-भिलषसि। अथ गत्वेति द्वारं व्याख्यानयतिगंतूण परिनियत्तो, सो वा अन्नो व से तयं देइ। अन्नस्स व दिअिहिई, परिहरियव्वं पयत्तेणं // 1013|| कृतपुरःकर्मा दायको भिक्षां ददानः साधुना प्रतिषिद्धश्चिन्त यतियदि एष साधुरस्यां गृहपङ्क्तौ गत्वा प्रतिनिवृत्तः समायास्यति तदा दास्यामीति तत्तद् द्रव्यं स वा अन्यौ वा दायकः (से) तस्य साधोर्ददाति तदा न कल्पते। अथ यद्येषन गृह्वाति ततोऽन्यस्य साधोस्यते इति संकल्पयति। ततस्ते नापि परिहर्तव्यं तद्भक प्रयत्नेन / एषा नियुक्तिगाथा। अस्या एव व्याख्यानमाह - पुरे कम्मम्मि कयम्मि, पडिसिद्धो जइ भणिज्ज अन्नस्स। दाहं ति पडिनियत्ते, तस्स व अण्णस्स वन कप्पे / / 1014 / / पुरःकर्मणि कृते प्रतिषिद्धो दायको यदि भणेत् अन्यस्मै साधवे दास्यामीति, ततः प्रतिनिवृत्तस्य तस्य वा अन्यस्य वा न कल्पते। तथाभिक्खयरस्सऽन्नस्स व, पुव्वं दाऊण जइ दए तस्स। सो दाया तं वेलं, परिहरियव्वो पयत्तेणं / / 1015 / / पुरःकर्मणि कृते पूर्वमन्यस्य भिक्षाचरस्य भिक्षा दत्त्वा पश्चादच्छिन्नव्यापारस्तस्य साधोभिक्षां दद्यात्, सदाता तस्यां वेलायां प्रयत्नेन परिहर्त्तव्य इति। अमुमेवार्थ किञ्चिद्विशेषयुक्तमाहअन्नस्स व दाहामि ति, अन्नस्स वि संजयस्स न वि कप्पे। अत्तट्ठिए व चरगा-इणं व दाहं ति तो कप्पे // 1016 // अन्यस्मै वा साधवेदास्यामीति यदि इति संकल्पयति तदा अन्यस्यापि संयतस्य नैव कल्पते / अथाऽऽत्मार्थयति चरकाऽऽदीनां या दास्यामि इति संकल्पयति, ततः परिणते हस्ते मात्रके वा कल्पते। अथ कर्मेतिद्वारं विवृणोति-- दव्वेण य भावेण य, चउक्कभयणा भवे पुरेकम्मं / सागारिय भावपरिणय, तइओ भावे य कम्मे य / / 1017 / / सुन्नो चउत्थभंगो, मज्झिल्ला दोण्णि वी पडीकुट्ठा। संपत्ताइ वि असती, गहणपरिणते पुरेकम्मं / / 1018 / / द्रव्येण च भावेन च चतुष्कभजना-चतुर्भगीरचना पुरःकर्मणि भवति। तद्यथा-द्रव्यतः पुरः कर्मन भावतः१? भावतः पुरः कर्मन द्रव्यतः 2, द्रव्यतोऽपि भावतोऽपि पुरःकर्म 3, न द्रव्यतो न भावतः पुरःकर्म 4 / अथामीषां भावना (सागारिय त्ति) शौचवादिनोऽभाविताश्च गृहस्थास्ते पुर:कर्मणि कृते यदि न गृह्यते ततोऽशुचयोऽमी इति मन्येरन् इत्थं सागारिकभयात्पुरः कर्मकृतेन हस्ताऽऽदिना भक्ताऽऽदि गृहीत्वाऽपि परिष्ठापयतो द्रव्यतः पुरःकर्म भवति नभावत इति ?(भाव परिणय ति) भिक्षामवतरन पुरःकर्म कृतं भक्ताऽऽदि गृहीष्ये इति भावेन परिणतस्तथाऽपिपुर:कर्म कृतं न लब्धमिति भावतः पुरः कर्मनद्रव्यत इति 2 / (तइओ भावे य कम्मे यत्ति) पुरःकर्म कृतं गृहीष्यामीति भावपरिणतो शिक्षामवतीर्णः प्राप्तं च तेनपुरः कर्मेति तृतीयो भङ्गः 3 / चतुर्थस्तु पुरःकर्म प्रतीत्योभयथाऽपि शून्यः / अयं चात्रा निरवद्यः प्रतिपत्तव्यः। मध्यमी द्वितीयतृतीयभङ्गो द्वावपि प्रतिकुष्टौ प्रतिषिद्धौ भावस्याविशुद्धत्वात्। प्रथमभङ्गस्तु शुद्ध इव मन्तव्यः प्रयोजनापेक्षत्वात् / द्वितीयभड्ने तु (संपत्ताइवि असती गहणपिरणए पुरेकम्मं ति) द्रव्यतः संप्राप्तावसल्यामपि भावतो ग्रहणपरिणतस्य पुरःकर्म भवति। अस्यैव नियुक्तिगाथाद्वस्य भावार्थमोक्षपरिहाराभ्यां स्पष्टयितुमाहपुरकम्मम्मि कयम्मी, जइ गिण्हइ जइ न तस्स तं होइ। एवं खु कम्मबंधो, चिट्ठइलोए य बंभवहो / / 1016 / / पुरःकर्मणि कृते यदि गृह्णाति, यदिचतस्य यतेस्तत्पुरः कर्मग्रहणं प्रति भावो भवति, तदा तृतीयभङ्गो भवतीति वाक्यशेषः / पुरःकमेदोषस्तावद् दायकस्य न भवति / कृतोऽपि चाऽसौ प्रथमभड्ने साधोर्गहतोऽपि यदिन भवति। एवं खुरवधारणे। पुरःकर्मकृतः कर्मबन्धो दायकग्राहकयोरस्थितस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवधः। "इमं लाइयं उदाहरणइंदण उडंक (उडए) रिसिपत्ती रूववती दिट्ठा, तओ अज्झोववन्ना, तीए सम अहिगम गतो, सो तओ निग्गच्छंता रिसिणा दिट्ठो, रूटेण रिसिणा तस्स सादो दिनो-जम्हा तुमे अग (म्मा)स्सा रिसिपत्ती अभिगया तम्हा ते बभवज्झा उवडिया, सो तीए भीओ कुरु (क्खे) खेत्तं पविट्ठो, सा बंभवज्झा कुरुक्खेत्तस्स पासओ भमइ. सो वि तीउ भयान नीति इंदेण विणा सुन्नं इंदट्ठाणं, त तो सव्वे इंदं मग्गमाणा (ओहिणा) जाणिऊण कुरूक्खेत्ते उवडिया भणति-एहि सणाहं कुरू देवलोग। सो भणइ-मम उ निग्गच्छंतस्स बंभवज्झा लग्गइ, ततो सा देवेहिं बंभवज्झा चउरा विहता, एको विभागो इत्थीणं रिउकाले, वीओ उदगकाइयं निसिरंतस्स, तइओ बंभागस्स सुरापाणे, चउत्थो गुरूपत्तीए अभिगमे। सा बंभवज्झा एएसु ठिआ, इंदोवि देवलोगंगओ / एथं तुभं पि पुरेकम्मकआ कम्मबंधदोसो। ब्रह्म हत्याव*द्वेगलो भवति।* द विलग्नो। पर एवाऽऽहसंपत्तीइ वि असती, पुरकम्मं पत्तिओ वि य अकम्म।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy