SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ पुरिसविज्जा 1051- अभिधानराजेन्द्रः - भाग-५ पुरिसोत्तम पुरिसविजा स्त्री० (पुरुषविद्या)। क्षुल्लकनिम्रन्थीयापरनामकेषष्ठे उत्तरा- | ल01२७६।रलोपे णद्वित्वम्। प्रा०। ध्ययने, स०३६ सम०। उत्त०। पुरिसादाणीय पुं० (पुरुषादानीय) पुरुषाणां मध्ये आदानीयः पुरुषाऽऽ - पुरिसवेय पुं० (पुरुषवेद) श्लेष्मोक्ष्यादम्लाभिलाषयत् पुंसः खियाम- दानीयाः / भ० 5 श० 6 उ० / स्था० / स० / पुरुषाणां मध्ये आदीयते भिलाषनिबन्धेन कर्मभेदे, कर्म०६कर्मा पं०सं०ाजी०। प्रज्ञा०। (पुंवेदस्य इत्यादानीय उपादेय इत्यर्थः। स्था०८ ठा० पुरुषश्चवासौ आदानीयश्च प्ररूपणा'णोकसायवेयणिज्ज' शब्दे चतुर्थभागे 2161 पृष्ठे गता) आदेयवागयतया आदेयनाम तया च पुरुषाऽऽदानीयः / पुरुषप्रधाने पुरिससीह पुं०(पुरुषसिंह) तीर्थकरे, सिंह इव सिंहः, पुरुषश्चासो सिंहश्चेति कल्प० 1 अधि०७ क्षण / स०। नि०। पार्श्वनाथो हि पुरुषाऽऽदानीय पुरुषसिंहः / लोकेन हि सिंहे शौर्यमति प्रकृष्टमभ्युपगतमतः शौर्ये स इत्युच्यते, "तथैव पासेणं अरहा पुरिसदाणीए / 'इत्यादि सूत्रोषु उपमानं कृतः; शौर्ये तु भगवतो बाल्ये प्रत्यनीकदेवेन भाष्यमाणस्या- व्यवहारात्। स्था०६ ठा०। मुमुक्षूणां पुरुषाणामादानीयां आश्रयणीयाः भोतत्वात् कुलिशकठिन मुष्टिप्रहारप्रहति प्रवर्द्धमानामरशरीरकुब्जता- पुरुषाऽऽदानीयाः / नहतोऽपि महीयसि, सूत्रा० 1 श्रु०६ अ०। करणाच / भ० 1 0 1 उ०। ल०। पुरिसाधम पुं० (पुरुषाधम) पुरुषाणां मध्येऽधमे, बृ०३ उ० / शषोः प्रणिपातदण्डकसप्तमसूत्रम् - सः॥८/१।२६०। इति। सः। प्रा० / पुरिससीहाणं / / 7 / / पुरिसासीविसपु० (पुरुषाशीविष) आशीविष :- सर्पः पुरुषश्चासावाशीपुरुषसिंहेभ्य इति / पुरुषाः प्राग्व्यावर्णितनिरुक्तास्ते सिंहा इव विषश्च पुरुषाऽऽशीविषः, कोपसाफल्यकरणसामर्थ्यात् / सर्पोपमे प्रधानशार्याऽऽदिगुणभावेन ख्याताः पुरुषसिंहाः ख्याताश्च कर्मशत्रू पुरुष, औ०। प्रति शृरतया तदुच्छेदनं प्रति क्रौर्येण क्रांधाऽऽदीन् प्रति-असहनतया पुरिसुत्तम पुं० (पुरुषोत्तम) तीर्थकरे, जी०३ प्रति० 4 अधि01ल०। रागाऽऽदीन्प्रति वीर्ययोगेन तपःकर्मप्रति वीरतया अवशेषां परीषहेषु न पुरिसोत्तम पु० (पुरुषोत्तम) पुरुषाणा मध्ये तेन तेन रूपाऽऽनिाऽतिभयमुपसर्गेषु न चिन्ताऽ धीन्द्रियवर्गे नखेदः संयमाध्वनि निष्प्रकम्पता शयेनोदभूतत्वादूर्ध्ववर्तित्वादुत्तमः पुरुषोत्तमः / भ० 1 श०१ उ० / सध्यान इति। न चैवमुपमा मृषा, तद्द्वारेण तत्त्वतः तदसाधारणगुणाभि- संथा० / कल्प० / सूत्रा० / रा०। ध०। पुरुषाणामुत्तमः पुरुषोत्तमः / धानात्, विनयविशेषनु-ग्रहार्थमेतत्, इत्थमेव केषाञ्चिदुक्त गणप्रतिप- तीर्थकरे, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन त्तिदर्शनात् चित्रो हि सत्त्वानां क्षयोपशमः, ततः कस्यचित्कथञ्चिदाश्रय- उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽशुद्धिभावात् / यथाभव्यं व्यापकश्चानुग्रहविधिः, उपकार्यात्प्रत्युपकार नुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमः / जी०३ प्रतिक 'लप्साऽभावेन महतां प्रवर्त्तनात्, महापुरुषप्रणीतश्चाधिकृतदण्डकः, 4 अधि० / व्य०। आदिमुनिभिर हच्छित्यैर्गणधरैः प्रणीतत्वाद्, अत एवैष महागम्भीरः प्रणिपातदण्डकषष्ठसूत्राम्सकलन्यायाऽऽकरः भवप्रमोदहेतुः परमार्षरूपो निदर्शनमन्येषामिति, पुरिसोत्तमागां // 6 // न्याय्यमेतद्यदुत पुरुषसिंहा इति॥७। ल०। स्था०1 औ०। जी०। ध० / पुरि शयनात पुरुषाः सयावा एव, तेषां उत्तमाः सहजतत्ता भव्यत्वादिरा० / स० / कल्प० / सूत्र० / अस्यामवसर्पिण्यां जाते पञ्चमे वासुदेवे, भावतः प्रधानाः पुरुषोत्तमाः। तथा ह्यकालमेते परार्थव्यसनिन उपसर्जस०। आव०। धर्मजिनसमये चसोऽभवत्। ति०। प्रव०। 'पुरिससीहेणं नीकृतस्वार्थो उचित क्रियावन्तोऽदीनभावाः सफलारम्भिणः अदृढानुवासुदेवे दस वाससयसहस्साइंसव्वाउयं पालइत्ता छट्ठीएतमाए पुढवीए शयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन स्तथा गम्भीराशया नेरइयत्ताए उववन्ने / ' स्था० 10 ठा०।" पुरिससीहेण वासुदेवे दस इति। न सर्व एवैवविधाः, खुड्ड(डु) (डु)का (का) कानां व्यत्ययोपलब्धेः, वाससयसहस्साई सव्वाउयं पालइत्ता पंचमाए पुढवीए नेरइएसुनेरइयत्ताए अन्यथा खुडु (डु) डु (का) (का) का भाव इति / नाशुद्धमपि जात्यरत्न उववन्ने : " अत्रा सूत्राविरोधश्चिन्त्यः / स०१०००००० सम०। समानम जात्यरत्नेन, नचेतरदितरेण, तथा संस्कारयोगे सत्युत्तरकालपुरिससेण पुं० (पुरुषसेन) द्वारवत्यां वसुदेवस्य धारण्यां जाते पुत्रे, मपित दोपपत्तेः, न हि काचः पद्मरागी भवति, जात्यनुच्छेदेन गुणप्रकर्षासचारिष्टनेम्यन्तिके प्रव्रजितः शत्रुञ्जये सिद्ध इति अन्तकृद्दशाना चतुर्थे भावादित्थं चैतदेवं प्रत्येकबुद्धाऽऽदिवचन प्रामाण्यात्त द्वेदानुपपत्तेः, न वर्गे चतुर्थेऽध्ययने सूचितम्। अन्त०१ श्रु०४ वर्ग 1 अ०। श्रेणिकस्य तुल्यभाजनतायांत दोन्याय्य इति। नचात एवमुक्तावपि विशेषः, कृत्स्नधारण्या जाते पुत्रो, वीरान्तिके प्रव्रज्य षोडश वर्षाणि श्रामण्यपर्यायः कर्मक्षयकार्यत्वात्, तस्य चाविशिष्टत्वात्, दृष्टश्च दरिद्रेश्वरयोरप्यविशिष्टो मृत्वा अपराजिते उपपन्नः च्युत्त्वा महाविदेहे क्षेत्रो सेत्स्यतीति मृत्युः, आयुःक्षयाविशेषात्, न चैतावता तयोः प्रागप्यविशेषः, तदन्यहेतुअनुत्तरोप-पातिकदशानां प्रथमे वर्गे चतुर्थेऽध्ययने सूचितम् / अणु०१ विशेषान्निदर्शनमात्रमेतदिति पुरुषोत्तमाः ||6|| ल०। "जहा से पुरिसोश्रु०१ वर्ग 4 अ01 त्तमे'' अत्र पुरुषोत्तमो रथनेमिः। दश०२ अ० ऋषभपुत्राणां शतसङ्पुरिसा स्वी० (पुरुषा) ब्रह्मया लिपेः भेदे, प्रज्ञा० १पद। ख्याकानां पञ्चचत्वारिशे, कल्प०१ अधि०७ क्षण / अनन्तजिनकालपुरिसाइण्ण त्रि० (पुरुषाऽऽकीर्ण) पुरुषबहुले, नि० चू० 1 उ०। सर्वत्र भाविनि (स०४६ सम०) चतुर्थवासुदेवे, स०।आव०। प्रव० / प्रधाने, त्रि०।
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy