SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ पुरिसवि(च)जयविभंग 1048- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग व्याः- रत्नप्रभाऽऽदिकायास्तलमतिवर्ययोजनराहरत्रपरिमाणमतिलय नरकतलप्रतिष्ठानोऽसौ भवति / नरकसवरूपनिरूपणायाऽऽहतेणं णंरगा अंतो वट्ठा बाहिं चउरंसा अहे खुरप्पंसठाण संठिया णिच्चंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा भेदवसामसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा कण्हा अगणिवन्नाभा कक्खडफासादुरहियासा असुभा गरगा असुभा णरएसु वेयणाओ। णमिति वाक्यालद्वार ते नरकाः सीमन्तकाऽऽदिका बाहुल्यमङ्कीकृत्यातमध्ये वृत्ता बहिरपि चतुरस्त्रा अधश्च क्षुर प्रसंस्थानसस्थिताः। एतच्च-- संस्थान पुष्पावकीर्णानाश्रित्योक तेषामेव प्रचुरत्यात. आवलिकाप्रविष्ठास्तु वृत्तऽयसचतुरस्रसंस्थाना एव भवन्ति तथा नित्यमवानामसंत्येषु ते निल्यान्धतमसाः। चित्पाठोनित्यान्धकारसमसा इति गंधवच्छन्नावर तलकृष्णपक्षरजनी वत तमोबहुलाः, तथा व्यपगतो गृहचन्द्रसूर्यनक्षत्रज्योतिः पथी यषां ते ताथा पुनरप्यनिष्ठाऽऽपादनार्थ तषामेव विशेषणान्याह (मेदवसेत्यादि) दुष्कृत कर्मकारित नरकास्तद दुःखोत्पादनायैवभूता भवन्ति। तद्यथा-मेदोवसामांसरुधिर पूयाऽऽदीनां पाटलानि सडास्ता लितानि पिच्छिलीकृता-यनुलेपनतलानि अनुलपनप्रधानानि तलानि येषां ते तथा अशुचरा! विष्ठा | सृक्लेदप्रधानत्यादित एवं विश्राः कुथितमांसाऽऽदिकल्पक ईमाऽवलिप्तत्वात् एवं परमदुर्गन्धाः कुथितगांमायुकलेवरादपि असहागन्धाः तथा कृष्णाग्निवर्णाभा रुपतः, स्पर्शस्तु कर्कशः कठिनाजकण्टकम्प्यधिकतरः स्पर्शो येषां ते तथा कि बहुना? अतीव धारखेनाधिसदान्त, किमिति ! यतरते नरकाः पञ्चानामपीन्द्रियार्थानामशाशनत्वाद्रशुभाः तत्राच सरचानामशुभ कर्मकारिणामुद्रग्रदण्डपातिना च न जाप्रवराणा सीना अतिदुःसहवेदनाः शरीराः प्रादुर्भवन्ति। णो चेव णरएसु नेरइया सिहायंति वा, पयलायंति वा, सुई वा रतिं वा धितिं या मतिं वा उवलभंते, ते णं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिव्वं दूरहियासं णेरइया वेयणं पच्चणुब्भवमाणा विहरंति (चिट्ठति) (36 सूत्र) तया च वदनयाऽभिभूतास्तषु नरकपुनारका नयासिनिमपमपि कालं निद्रायन्ते, नाप्युपविष्टाऽऽधवस्था अक्षिसंकायन रूपानीपन्निन्द्रामवा - नुवन्ति, न ह्येव भूतवेदनाऽभिभूतरय निद्रालामा भवतीति यात, तामुजवला तीव्रानुभावनोत्कटामित्यादिविशेषण विशिष्टां यावद्दया. नुभवन्तीति / / 36|| अयं तावदयोगोलकपाणणदृष्टान्तः शीघ्रमयोनिमान .. प्रतिपादकः- प्रदर्शितोऽधुना शीघ्रपाताप्रतिषणः .. कमवापारं दृष्टान्तमधिकृत्या - __से जहाणामए रुक्खे सिया पव्वयग्गे जाए मूले छिन्ने अग्मे गरुएजओ णिन्नं जओ विसमंजओ दुग्गं तओ पवडति, एवामेव तहप्पगारे पुरिसजाए गब्भातो गब्भं जम्मातो जम्मं माराओ मारं णरगाओ णरगं दुक्खाओ दुक्खं दाहिणगामिए, णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभवोहिए यावि भवइ एस ठाणे अणारिए अकेवले० जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए / (37 सूत्र) (से जहाणामए इत्यादि) तद्यथानाम कश्चिद् वृक्षः पर्वतागे जातो मूले छिन्नः शीघ्रं यथा निम्ने पतीत, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितः शीघ्रमेव नरके पतति, ततोऽप्युवृत्तो गर्भादर्भमवश्यं याति न तरय किञ्चिल्लाण भवति,यावदागामिन्यापिकाले सदुर्लभधर्मप्रति पत्तिर्भवतीतिः साम्प्रतमुपसंहति - (एसलग इत्यादि लदतनस्थानमनार्य पापानुष्ठानपरता दकान्तमिथ्यार प्रमसाधु। तदेवं प्रथमस्याधर्मपाक्षिकस्य स्था विभानिमामः स्वरूपमे व्याख्यातः / / 37 / / अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमा हिज्जइइह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति। तं जहा-अनारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा० जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुप्पडियाणंदा सुसाहु सव्वतो पाणातिवायाओ पडिविरया जावजीवाए० जाव जे यावन्ने तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा कजंति ततो विपडिविरता जावजीवाए। अथाऽपरस्य द्वितीयस्य विभङ्गो विभागः स्वल्पमेवं वक्ष्यमाणनीच्या व्याख्यायते। तद्यथा-(इह खलु इत्यादि) प्राच्यादिषु मध्येऽन्यतरस्यां दिशि सन्ति विद्यन्त, ते चैवंभूता भवन्तीति। तद्यथा-- विद्यते सावध आरम्भा येषां ते तथा, तथा अपरिग्रहा निष्किञ्चनाः धर्मेण घरन्तीति धार्गिकाः या वद्धर्मणवाऽऽत्मनो वृत्ति परिकल्पयन्ति तथा सुशीला: सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति। तथा ये चान्ये तथा प्रकाराः सावद्या आरम्भा यावरबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति। सूत्र० 2 श्रु० 2 अः। (अनगारवाकः 'अणगारगुण' शब्दे प्रथमभागे 278 पृष्ठ उक्तः) एगचाए पुण एगे भयंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे कालं किचा अन्नयरेसु देवलोण्सु देवताए उववत्तारो भवंति। तं जहा--महड्डिएसु महज्जुतिएसु महापरकमेसु महाजसेसु महाबलेसु महाणुभा वेसु महासुखेसु तेणं तत्थ देवा भवंति महड्डिया महङ्गुतिया० जाव महासुक्खाऽऽहारविराइय वच्छा कडगतुडियर्थभियभुया अंगयकुंडकलमड्डगंडयलकन्न पीडधारी विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy