SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ पुरिसवि(च)जयविभंग 1044- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग नाट्यगीतकादित्रातन्त्र्यादिरवेणीदारान् मानुष्यकान् भोगभोगान्भुञ्जानो इचेयस्स ठाणस्स उट्टियावेगे अभिगिझंति, अणुट्ठिया वेगे विहरतिप्रविचरति, विजृम्भतीत्यर्थः / अभिबेगे अभिगिज्झंति, अभिझंझाउरा अभिगिज्झंति, एसट्ठाणे तस्सणं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे चेव अब्भुटुंति, भणइ देवाणु प्पिया ! किं करेमो? किं असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिजाणमग्गे आहारेमो ? किं उवणेमो ? किं आचिट्ठामो ? किं भेहियं असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहु, एस खलु पढमस्स इच्छ्यिं ? किं भे आसगस्स सयइ? तमेव पासित्ता अणारिया ठाणस्स अधम्मपक्खस्स विभंगे एव माहिए। (32 सूत्रा) एवं वयंतिदेवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य शृङ्गारमूलस्य देवजीवणिजे खलु अयं पुरिसे, अन्नेण वि च णं उवजीवंति। सांसारिकस्य परित्यागबुद्ध्या एके-केचन विपर्यस्तमतयः पाण्डितमेव पासित्ता आरिया वयंति-अभिकंतकूरकम्मे खलु अयं कोत्थानेनोस्थिताः परमार्थमजानानाः (अभिगिज्झंति रि) आभिमुपुरिसे अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्ह- ख्येनलुभ्यन्ते लोभवशगा भवन्तीत्यर्थः / तथा एके केवन गम्प्रतक्षिणपक्खिए आगमिस्साणं दुल्लबोहियाए यावि भविस्सइ। स्तरमात् स्थानादनुपस्थिता गृहस्था एवं सन्तः (अभिझंझ त्ति) झंझातरय च क्वचित्प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो तृष्णा तदातुराः सन्तोऽर्थेष्वत्यर्थे लुभ्यन्ते, यत एवमतोऽदः स्थानमयावकत्वारः पञ्च वा पुरुषा अनुकका एव समुपतिष्ठन्ते। ते च किं कुर्वाणाः ? नार्यानुष्टान परत्वादनार्य महापुरुषानुचीर्ण न भवति, तथा न विद्यते एतद्वक्ष्यमाणमूचुः / तद्यथा-गण-आज्ञापय स्वामिन् ! धन्या वयं येन केवलमस्मिन्नित्य केवलमशुद्ध मित्यः / तथेतर पुरुषाऽऽधीर्णत्वादभवताऽप्येवमादिश्यन्ते किं कुर्मः? इत्यादि सुगमम / यावदयप्लित परिपूर्ण सदगुणविरहात्तुच्छमित्यर्थः / तथा न्यायन चरति नैयायिक, न मिति, तथा कि व ते युष्माकमास्यकरय मुखस्य स्वदले स्वादु प्रति नैयायिकमनैयायिकम्-असन्नयायवृत्ति कमित्यर्थः / लथा 'गो लगे' भाति? यदि वायदेवास्य भवदीधाऽऽस्यस्य रावति निर्गच्छति तदेव वय संवरणे, शोभनं लगन--संवरणम् इन्द्रियसंयमरूपं सल्लगस्तद्धावः कुर्म इति / तथा तमेवेत्यादि / तमेव राजानं तथा क्रीडमानं दृष्टवा सल्लगत्व न विद्यते सल्लगत्वमस्मिन्नित्यसल्लगत्वम्, इन्द्रियासवरणअन्यऽनार्या एवं वदन्तिा तद्यथा--देवः खल्वयं पुरुषस्तथा देवस्नातको रूपमित्यर्थः / यदिवा-शल्यवच्छल्यं-मायानुष्ठानमकार्य तदायतिदेवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतक्षितया सदनुष्ठायिन दृश्वा कथयति, तच्छल्यग यत्परिज्ञानं तन्नात्रेत्यशल्यगत्वमिति / तथा न विद्यते आर्याविवेकिनः सदाचारवन्त एवं ब्रुवते / तहाथा-अभिक्रान्तक्रूरकर्मा सिद्धेमोक्षस्य विशिष्टस्थानोपलक्षितस्य मार्गा यस्मिंस्तदसिद्धिमार्ग, खल्वयं पुरुषो, हिंसाऽऽदिक्रियाप्रवृत्त इत्यर्थः, तथा धूयतेरेणुवद्वायुना तथा न विद्यते मुक्तेरशेषकर्मप्रच्युतिलक्षणाया मार्गः सम्यग्दर्शनज्ञानचासंसारचक्रवाले भ्राम्यते धेन तद्भूतकर्म, औणाऽऽदिको नक्प्रत्ययः। रित्राऽऽत्को यरिमस्तदमुक्तिमार्ग,तथा न विद्यते परिनिर्वतः परिनिर्वाणअतीव-प्रभूतधूतमष्टप्रकार कर्म यस्य सोऽतिधूतः, तथाऽतीवाऽऽत्मनः स्याऽऽत्म स्वास्थ्याऽऽपत्तिरूपस्य मार्गः-पन्था यस्मिन स्थाने तदपरिपापैः कर्मभिः रखा थस्य सोऽत्यात्मनरक्षः, तथा दक्षिणस्यां दिशि गमन- निर्वाणमार्ग, तथा न विद्यते सर्वदुःखानां शारीरमासानां प्रक्षयमार्गः शीलो दक्षिणगामुकः / इदमुक्तं भवतिधो हि क्रूरकर्मकारी साधुनिन्दा सदुपदेशऽऽत्मको यरिंमस्तद सर्वदुःखप्रक्षीणमार्ग, कुत एवंभूतं तत्रधान परायणरतहाननिषेधकः सदक्षिणगामुको भवति दाक्षिणात्येषु नरकति मित्याशइक्याऽऽह-(एगंतेत्यादि) एकान्तेनैव तत्स्थान यतो मिथ्याभूत गमनुष्याभरेषु उत्पद्यते, तादृग्भः।श्चायमतो दक्षिणगामुक इत्युक्तम् / मिथ्यात्वोपहतबुद्धीनां यतस्तद्भवत्यत एवासाध्वसवृत्तत्वात न ह्यय इदमेवाऽऽह (नेरइए इत्यादि) नरकेषु भवो नारकः कृष्णः पक्षोऽस्या सत्पुरुषसेवतिः पन्थाः येन विषयान्धाः प्रवर्तन्ते इति। तदयं प्रथमस्य स्तीति कृष्णपाक्षिकः, तथा आगामिनिकाले नरकादुदवृत्तो दुर्लभवोधि- स्थानस्याऽधर्मपाक्षिकस्य पापोपादान-भूतस्य विभङ्गोविभागो विशेषः कश्चायं बाहुल्येन भवष्यिति / इदमुक्तं भवति-दिक्षु मध्ये दक्षिणा दिग् स्वरूपमिति यावत् 57 / अशस्ता गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्ये साम्प्रतं द्वितीय धर्मो पादानभूतं पक्षमाश्रित्याऽऽह .. न्द्रियानु कूलवर्तिनः-परलोकनिस्पृहमतेः साधुप्रवेषिणो दानान्तराय अहावरे दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिजइइह विधायिनो दिमादिकमशरतं दर्शितम, अन्यदपि यदशस्तं तिरंगत्यादि- खलु पाईणं वा पडीणं वा उदीणं वादाहिणं वा संतेगइया मणुस्सा कमबोधिलाभाऽऽदिक च तद्योजनीयमस्येति / एतद्विपरीतस्य लु भवंति / तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे विषयनिः स्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः णीयागोया वेगे कायमंता वे हस्समंता वेगे सुवन्ना वेगे दुव्यन्ना सदनुष्टानरतस्याऽदक्षिणगामुकत्वं सुदेवत्वं शुल्कपाक्षिकत्वं तथा वेगे सरूवा वेगे दुरूवा वेगे, तेसिंच णं खेत्तवत्थूणि परिग्गहियाई समानुषत्वाऽऽयातस्य सुलभवोधित्वमित्यवमादिकं सद्धर्मानुष्ठायिनः भवंति, एसोआलावगो जहा पोंडरीए तहा णेतव्यो, तेणेव सर्व भवतीति। अभिलावेण जाव सव्वोवसंता सव्वत्तए परिनिव्वुडे त्ति साम्प्रतमुपसंजिवृक्षुराह - बेमि / एस ठाणे आरिए केवल० जावसव्वदुक्खप्पहीणमग्गे ए---
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy