SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ पुरिसजाय 1024- अभिधानराजेन्द्रः - भाग-५ पुरिसजाय कृमिरागे वृद्धसम्प्रदायोऽयम्-मनुष्याऽऽदीनां रुधिरं गृहीत्वा केनाऽऽपि योगेन युक्तंभाजने स्थाप्यते, ततस्तत्रकृमय उत्पद्यन्ते, ते च वाताऽभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निग्लिाला भुञ्चन्ति, ताः / कृमिसूत्रा भण्यते तच्च स्वपरिणामरागरजितमेव भवति। अन्ये भणन्तिये रुधिरे कृमय उत्पद्यन्तेतान् तत्रैव मृदित्वा कचवरमुत्य तद्रसे कञ्चित योग प्रक्षिप्य पट्टसूत्रां रञ्चयन्ति, स चरसःकृमिरागो भण्यते अनुत्तारीति। तत्र कृमिणां रागो रञ्जकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्। एवं सर्वत्र नवरं कईमो गोवाटादीनां खञ्जनदीपाऽऽदीना हरिद्राप्रतीतैवेति। कृमिरागाऽऽदिरंक्तवरत्रसमानता च लोभस्यानन्तानुबन्ध्या ऽऽदितनेदवता जीवानां क्रमेण दृढहीनहीनतरहीनतमानुबन्धित्वात् / तथाहिकृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तदस्मनोऽपि रक्तत्वात्। एवं योमृतोऽपि लोभानुगन्धं न मुञ्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति / एव सर्वत्र भावना कायें ति / फलसूत्रां स्पष्टम। इह कषायप्ररूपणा गाथा :जलरेणुपुढविपव्वय राईसरिसो चउम्विहो कोहो। तिणिसलयाकट्टडिय-सेलत्थंभोवमो माणो / / 1 / / मायावलेहिगोमु-तिमेंढसिंगघणवंसमूलसमा। लोभो हलिदखंजण-कद्दमकिमिरागसारिच्छो / / 2 / / पक्खचउमासवच्छर-जावज्जीवणुगामिणो कमसो। देवनरतिरियनारय-गइसाहणहेयवो भणिया / / 3 / / " इति। स्था० 4 टा०२ उ०। चत्तारि पक्खी पण्णत्ता / तंजहा-रुयसंपन्ने णाममेगे णो रूप- / संपन्ने, रूवसंपन्ने नाममेगे णो रूयसंपन्ने, एगे रूवसंपन्ने वि रुतसंपन्ने वि, एगे णो रुयसंपन्ने नो रूवसंपन्ने / एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-रुयसंपन्ने नाममेगे नो रूवसंपन्ने० 4 / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-पत्तियं करेमीतेगे पत्तियं करेइ, पत्तियं करेमीतेगे अपत्तियं करेइ, अपत्तियं करेमीतेगे पत्तियं करेइ, अपत्तियं करेमीतेगे अपत्तियं करेइ / चत्तारि पुरिसजाया पण्णत्ता / तं जहा-अप्पणो णाममेगे पत्तियं करेइ णोपरस्स, परस्स णाममेगे पत्तियं करेइ णो अप्पणो० (4) चत्तारिपुरिसजाया पण्णत्ता। तं जद्दा-पत्तियं पवेसामीतेगे पत्तियं पवेसेइ, पत्तियं पवेसामीतेगे अपत्तियं पवेसेइ० 4 / चत्तारि पुरिसजाया पण्णत्ता। तं जहाअप्पणो णाममेगे पत्तियं पवेसेइ णो परस्स० परस्स०४ (312 सूत्र) चत्तारिरुक्खा पण्णत्ता। तं जहा पत्तोवए, पुप्फोवए, फलोवए, छायोवए। एवामेव चत्तारि पुरिसजाया पण्णत्ता / तं जहा-पत्तोवारूक्खसमाणे पुप्फोवा- / रुक्खसमाणे, फलोवारुक्ससमाणे, छाओवारुक्खसमाणे / (313 सूत्र) अधुना तद्वतः पुरुषान् सदृष्टान्तान् “चत्तारि पक्खी'' इत्यादिना "अत्यमियत्थमिए'' इत्येतदन्तेन ग्रन्थेनाऽऽह - व्यक्तश्चायम, नवरं रुतं रूपं च सर्वेषामेष पाक्षेणामस्त्यतस्ते विशिष्ट एवेह ग्राह्ये, ततो रुतं मनोज्ञः शब्दः, तेन संपन्नः एकः पक्षी, न च रूपेणमनोज्ञेनैव, कोकिलवत। रूपसंपन्नो नो रुतसंपन्नः, प्राकृतशुकवत्। उभयसंपन्नो मयूरवत्। अनुभयस्वभावः काकविदिता पुरुषोऽत्र यथायोग मनोज्ञशब्दः प्रशस्तरूपश्च प्रियवादित्वसद्वेषष्वाभ्या, साधुर्वा सिद्धसिद्धांतप्रसिद्धधर्मदेशनाऽऽदिस्वाध्यायप्रबन्धवान् लोचविरलबालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहता अल्पोपकरणताऽऽदिलक्षणसुविहित साधुरूपधारी वा योज्य इति (पत्तिय ति) प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि रुहेर्नपुंसकतेति, तत्करोमि, प्रत्ययं वा करोमीति परिणतः प्रीतिकमेव प्रत्ययमेव वा करोति स्थिरपरिणामत्वात् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्वाद्वेति। अन्यस्तु प्रीतिकरणे परिणतोऽप्रीति करोति उक्तवैपरीत्यादिति / अपरोऽप्रीतोपरिणतः प्रीतिमेव करोति संजातपूर्वभावनिवृत्तत्वात् / परस्य वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्ति स्वभावत्वादिति। चतुर्थः सुज्ञानः आत्मन एकः कश्चित् प्रीतिकमानन्दं भोजनाऽऽच्छादनाऽऽदिभिः करोत्युत्पादयत्यात्मार्थप्रधानत्वान्न परस्य, अन्यः परस्य परार्थप्रधानत्वान्नाऽऽत्मनोऽपर उभयस्थाप्युभयार्थ प्रधानत्वादितरो नोभयस्याप्युभयार्थशून्यत्वदिति, आत्मनः प्रत्ययं प्रतीति करोति न परस्थेत्याद्यपि व्याख्यमिति / (पत्तियं पवेसेमि त्ति) प्रीतिकं प्रत्ययं वा अयं करोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति। सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत् / पत्राणिपर्णान्युपगच्छतीति पत्रोपगो बहलपत्रा इत्यर्थः / एवं शेषा अपि। पत्रोवगाऽऽदिवृक्ष समानता तु पुरुषाणां लोकोत्तराणा लौकिकानां चाऽर्थिषु तथाविधोपकासकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् 1, सूादानाऽऽदिनोपकारकत्वाद् 2, अर्थदानाऽऽदिना महोपकारकत्वाद् 3, अनुवर्तनापायसंरक्षणाऽऽदिना सततोऽपसेव्यत्वाच्च 4, क्रमेण द्रष्टव्येति। स्था० 4 ठा० 3 उ०। उदितोदिता :चत्तारि पुरिसजाया पण्णत्ता / तं जहा-उदिओदिएणाममेगे, उदियत्थमिए णाममेगे, अत्थमिओदिए णाममेगे, अत्थमियस्थमिए णाममेगे। भरहे राया चाउरतंचकवट्टीणं उदितओदिए, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदितत्थमिए, हरिएसबले णाममणगारेणं अत्थमिओदिए, काले णं सोयरिए अत्थमियत्थमिए। (315 सूत्र) उदितश्चासावुन्नतकुलबलसमृद्धिनिरवद्यकर्म भिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धम् 1, तथा उदितश्च पौतथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात दुर्गतिगतत्वाच्चेति उदितास्तामितो ब्रह्मदत्तक्रवतीव स हि पूर्वमुदित उन्नतकुलोत्पन्नत्वाऽऽदिना स्वभुजोपार्जित सा
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy