SearchBrowseAboutContactDonate
Page Preview
Page 1010
Loading...
Download File
Download File
Page Text
________________ पुत्तणत्तुपरियालपणयबहुल 1002- अभिधानराजेन्द्रः - भाग-५ पुप्फचूलिया रस्तत्र यः स्नेहः स बहुलो बहुर्येषां ते तथा पुत्राऽऽदिषु बहुस्निग्धे, भ० 66 गाथा। ७श०६उ०। पुन्नाअपुं० (पुन्नाग) देववृक्षे, “पुन्नाओ सुरवल्ली।'' पाइ ना० 146 गाथा / पुत्तदार न० (पुत्रदार) पुत्रकलत्रे, उत्त 16 अ०| पुप्पअन०(देशी)। पीने, दे० ना०६ वर्ग 52 गाथा। पुत्तदारपरिकिन्न त्रि० (पुत्रदारपरिकीर्ण) विषयसेवनात् पुत्रकलत्रा पुप्फ न० (पुष्प) पुष्प अच्। “कुसुमे, पुप्फाणि य कुसुमाणि य, फुल्लाणि ऽऽदिभिः सर्वतो विक्षिप्ते, ''पुत्तदारपरिक्किन्नो मोहसंताणसंतओ य तहेव होंति पसवाणि। सुमणाणि य सुहुमाणि य, पुप्फाणं होति (8 गाथा)।" दश०१चू०। एगट्ठा // 36 // " दश० 1 अ० कल्पका स्त्रीरजसि. विकासे, कुवेरस्य पुत्तदोहल पु० (पुत्रदौहृद) पुत्रे गर्भस्थे दोहदमेव पुत्रदौहदः। अन्तर्वन्याः विमाने, नेत्ररोगभेदे चा स्वार्थे कन् / रत्नमयकङ्कणे, रसजने, फलाऽऽदावभिलाषविशेषे, सूत्र 1 श्रु०४ अ०२ उ०११ शकट्याम्, कासीसे, च। वाच०। हा० 3 अष्टा ('अट्टपुप्फी' शब्दे पुत्तपोसि(ण) त्रि० (पुत्रपोषिण)" अदु पुत्तदोहलट्ठाए, आणप्पा हवंति प्रथमभागे 245 पृष्ठे उक्तानि अष्ट पूजोपयोगिकुसुमानि) दासा वा।"पुत्रेच्छापूरणार्थ दासभावमापन्ने पुत्रपोषके, सूत्र०१ श्रु४ पुप्फअपुं० (पुष्फक) फेने, 'डिंडीरो पुप्फओ, फेणो'' पाइ० ना० 132 अ०२ उ० गाथा। पुत्तफल नं० (पुत्रफल) पुत्रलक्षणं फलं पुत्रफलम् पुत्रो वा फलं यस्य पुप्फकंत पुं(पुष्फकान्त) दशमकल्पीयविमानभेदे, स०२० समका कर्मणस्तत्पुत्रफलम्। पुत्ररूपे कर्मफले, पुत्रफलकरे कर्मणि च। स्था 5 पुप्फकरंड न० (पुष्फकरणड) हस्तशीर्षनगरस्योत्तरपश्चिमदिग्भागे ठा०२ उ०। स्वनामख्याते उद्याने, विपा०२ 101 अ०। आ०म०। आ० चू०। पुत्तबहू स्त्री (पुत्रवधू) पुत्रपल्ल्याम्, "सण्हा पुत्तबहू।" पाइ० ना०२५२ पुप्फकेउ पु० (पुष्पकेतु) गङ्गातटस्थपुष्पभद्रपुरराजे, ती० 35 कल्प। गाथा। पुष्पचूडयोः पितरि, ती० 35 कल्प। दर्श० / आव०। आ० क० / न० / पुत्तभंड नं० (पुत्रभाण्ड) पुत्ररूपे इष्टाऽऽधायके वस्तुनि, आ० म०१ अ०। ब० अशीतितमे महाग्रहे, "दो पुप्फकेऊ।" स्था०२ ठा०३ उ०। चं० पुत्तमंसपुं० (पुत्रमांस) सुतकलले, दश० तदुपमाय भोक्तव्यम्, अठा उपमा प्र०ा ऐरवतजे भविष्यति सप्तमे कुलकरे, सा दृष्टान्तः-पूत्युदकोषमानतः खल्वन्नपानमुपभोक्तव्यमित्यत्रोदाहरणम्- पुप्फचंगेरी स्त्री० (पुष्पचङ्गेरी) पुष्पशिखाबलिरचितायां चने-म्, नं०। "जहा एगेण वाणियएणं दारिद्ददुक्खाभिभूएणं कहिं हिडतेण रयणदीवं पुप्फचारण पु० (पुष्पचारण) चारणभेदे, ये हि नानाद्रुमलतागुल्मपुष्पाण्युपावेत्ता तेल्लोक्कसुंदरा अणग्घया रयणा समासादिता, सोयते चौराकुला पादाय पुष्पसूक्ष्मजीवान् विराधयन्तः कुसुमतल-दलावलम्बनसङ्गगदीहद्धाणभएण ए सक्कइ णिच्छादिऊण भुव्वओग भूमिमाणेऊं, ततो सो तयः। ग० 3 अधिग बुद्धिकोसल्लेण ताणि एगम्मि पदेसे ठवेऊण जुन्ने जरपट्टाणे घेत्तुं पट्ठिउं पुप्फचिंचिणिआ स्वी० (पुष्पचायिनी) मालाकारिण्याम, 'पुप्फचिंगहिल्लगवेसेण रयणवाणिओ गच्छइ त्ति, भावे तेण तिन्नि वारे जहा कोइ चिणिआओ पुप्फफलाईओ।" पाइ० ना० 106 गाथा। न वि उद्देति ताहे घित्तूण पलाइओ अडवीए तिसाए गहितो जाव कुहिय पुप्फचूल पुं० (पुष्पचूड) अङ्गेषु चम्पास्वामिनी ब्रह्मदत्तपल्याश्चुलन्या पाणियं छिल्लरम्म विण8 पासति, तत्थ बहवे हरिणाऽऽदयो मता, तेण तं भ्रातरि, उत्त० 13 अ० गङ्गातटे पुष्पभद्रनगरराजपुष्पकेतुपुत्रो, स च सव्वं उदगंवसाञ्जाया, ताहे तंतेणं अण्णुस्ससियाए अणामसायंतेण पीयं, स्वभगिन्या पुष्पचूडया भार्याभूतया सह विषयाऽऽसक्तः स्वमात्रा नित्थारियाणि अणेण रयणाणि / एवं रतनट्ठाणगाणि णाणदंसनचरि पुष्पवत्या देवीभूतया नरकदर्शनेन प्रतिबोधितः सन् आचार्यान्निकाताणि, चोरट्ठाणिआ विसया, कुहितोदगहाणिआणि फासुगेसणिजाणि पुत्रोपदेशात् व्रतं जगृहे। आ० क० 1 अ० दर्शo आ० चूना आ० म० अंतपंताणि आहारइयाणि आहारितेण ताहे तप्फलेण जहा वाणियोग ग०। ती० नं०। भारते वर्षे विमलयशसः सुमङ्गलाया देव्यां जाते इह भवे सुही जातो, एवं साहू वि सुही भविस्सइ 'त्ति' अडविट्ठाणीय पुष्फचूलाभ्रातरि वङ्कचूलापरनामके पुत्रे, ती. 42 कल्प। संसारं णित्थारेति त्ति / " (38 गाथा) दश०१ अ०। पुप्फचूला स्त्री० (पुष्पचूडा) हस्तिशीर्षनगरे दीनशत्रुराजेनधारण्या देव्यां पुत्तलिआ स्त्री (पुत्तलिका) प्रतिकृती, "बाउल्ली पुत्तलिआ।'' पाइ० जनितस्य सुबाहुकुमारस्य प्रधानभायाम् विपा० 2 श्रु०, 1 अ०। ना०११७ गाथा। पार्श्वनाथप्रवर्तिन्याम् ज्ञा०२ श्रु०६ वर्ग 1 अ०। कल्प०। तिला ग०। पुत्थ न० (देशी) मृदुनि, दे० ना० 6 वर्ग 52 गाथा। आ०म०। आ०चूल। सका उत्तवा ('पास' शब्देऽस्मिन्नेव भागे 603 पृष्ठे पुधं अव्य० (पृथक्) पृथकि धो वा" ||8/1 / 188|| पृथक्शब्देथस्य | पुष्फचूलाकथोक्ता) धो वा भवति / भिन्ने, प्रा० 1 पाद / पुप्फचूलिया स्त्री० (पुष्पचूलिका) पूर्वोक्तार्थविशेषप्रतिपादिका पुन्नयन पुं०(पुण्यजन) यक्षे, "पुन्नयणा गुज्झया जक्खा।' पाइ० ना० पुष्पचूडा। नं0पा0। निरयाऽऽवलिकाश्रुतस्कन्धचतुर्थवर्गरूपे
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy