________________ तिमि 2318- अभिधानराजेन्द्रः - भाग 4 तिरिक्खसामण्ण तिमि पुं०(तिभि) मत्स्यभेदे, प्रज्ञा०१ पद / जी०। कल्प०। "अस्ति | मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपे, कर्म० 4 कर्म०। मत्स्यस्तिमिर्नाम, शतयोजनविस्तरः / तिमिङ्गि लगिलोऽप्यस्ति, | तियस पुं०(त्रिदश) तिस्रो दशा जन्मसत्ताविनाशाऽऽख्याः, न तु तगिलोऽप्यस्ति राघवः / / 1 / / " सूत्र 2 श्रु०३अ०। समुद्रे,वाच०। वृद्धिपरिणामक्षया मानामिव दशा येषां ते त्रिदशाः / देवेषु, वाच० / महामत्स्ये, प्रश्न०१आश्र० द्वार। आ०म० तिमि गिल पुं०(तिमिङ् गिल) तिमि मत्स्य गिरति। 'गृ' निगरणे। खश, / तियसलोग पुं०(त्रिदशलोक) स्वर्गे, वाचला आ०म०। मुम्च।"अस्ति मत्स्यस्तिमिनाम, तथा चास्ति तिमिङ्गिलः।" वाचा तियसिंदणमंसिय त्रि०(त्रिदशेन्द्रनमस्थित) त्रिदशाः सुमनसमत्स्यभेदे, प्रज्ञा०१ पद / मीने, देना० 5 वर्ग 13 गाथा / कल्प०। स्तेषामिन्द्रास्त्रिदशेन्द्रास्तैर्नमस्थितः / देवेन्द्रनते, ग०१ अधिक। सूत्र० / जी०। महामत्स्यतमे, प्रश्न० 1 आश्र० द्वार। तिरयणमाला स्त्री०(त्रिरत्नमाला) ज्ञानदर्शनचारित्ररूपरत्नत्रयतिमि गिलगिल पुं०(तिमिङ्गिलगिल) महामत्स्ये, सूत्र०२ श्रु०६अ। मालायाम्, संथा०। "चारित्तसुद्धसाला, तिरयणमाला तुमे भव्वा / " तिमिच्छाओ (देशी) कश्चिदित्यर्थे , पथिके च। देवना०५ वर्ग 13 गाथा। संथा। तिमिण (देशी) आईदारुणि, देखना०५ वर्ग 11 गाथा। तिरासि न०(त्रिराशि) जीवाजीवनो जीवभेदात्रयो राशयः तिमिर न० (तिमिर) अन्धकारे, कल्प०३ क्षण। "जदा कण्हचउ-वसीए | समाहृतास्त्रिराशि / राशित्रये, स्था०७ ठा० रातीए रयरेणुधूमिगा भवति, तदा तम्मि तिमिरं भण्णति / अहवा- / तिरिअजोणि पुं०(तिर्यग्योनि) तिरश्वामुत्यत्तिस्थाने, प्रज्ञा०१ पद। पित्तुदएण दव्यचक्खिदियस्संतरकरणं भवति / " नि०चू० ४उ०। तिरिअंच त्रि०(तिर्यक) चतुर्थगतिके तिरश्वा वैक्रियशरीरकरणं मूलशरीरेण निकाचिते कर्मणि, ध०२ अधि०। विज्ञानाल्पतायाम्, बहलापरिज्ञाने, सह संबद्धमसंबद्ध वा स्यादिति प्रश्ने, उत्तरम्-संबद्धमसंबद्धं च भवतीति आ००५ अ०। पर्वतकवनरपतिभेदे, प्रज्ञा० १पद। 183 प्र०। सेन०२ उल्ला०। युगलिक क्षेत्रतिर्यञ्चः कल्पवृक्षाऽऽहारं तिमिरिच्छ (देशी) करञ्जद्रुमे, देवना०५ वर्ग 13 गाथा। कुर्वन्त्यन्यद्वेति प्रश्ने, उत्तरम्-गोप्रभृतयः कल्पवृक्षाऽऽहारं कुर्वन्ति, तिमिला स्त्री०(त्रिमिला) तूर्यभेदे, औ०। तथाऽन्यद धान्यतृणाऽऽदिकमपि कुर्वन्तीति संभाव्यत इति / 56 प्र०। तिमिसगुहा स्त्री० (तिमिस्रगुहा) वैताढ्यगुहायाम, यया स्वक्षेत्रा- सेन०४ उल्ला०। चक्रवर्ती चिलातक्षेत्रं याति / स्था०टा०। ताश्च भरतैरवतवर्षयो- | तिरिक्ख त्रि०(तिर्यक् ) अचु' गतौ / तिरोऽऽञ्चतीति तिर्यङ्, दीर्घवताढ्ययोद्धे, कच्छाऽऽदिद्वात्रिंशद्विजयेषु द्वात्रिंशदित्येवं चतु- | तिसरस्तियदिशः। प्रज्ञा०१पद। चतसृणा गताना चतुर्थतिमापन्ने, प्रश्न० स्त्रिंशज्जम्बूद्वीपे / (स्था० 8 ठा०) एवं धातकीखण्डे, पुष्करार्द्ध च १आश्र० द्वार। प्रत्येकमष्टषष्टिस्तासांप्रमाणम्। स्था०२ ठा० ३उ०। तत्र कृतमा-लको तिरिक्खजोणिय पुं०(तिर्यग्यो निक) तिर्यग्लोके योनय उत्पत्तिदेवः / स्था०२ ठा०३ उ० स० ज० आ००। (तत्र भरत-चक्रिगमनं | स्थानानि येषां ते तिर्यग्यो निकाः / जी०१ प्रति०। स्था० / 'भरह' शब्दे वक्ष्यते) "तिमिसगुहा अट्ट जोयणाई उड्डू उच्चत्तणेणं / ' "तिरिक्खजोणिया तिविहा पण्णत्ता / तं जहा-इत्थी, पुरिसा, स्था०८ ठा नपुंसगा।" स्था०३ टा०१उ०। तिमिसगुहाकूड पुं० न०(तिमिस्रगुहाकूट) तिमिसगुहाऽधिपदेवस्य *तिर्यग्योनिज पुं० / तिर्यग्लोके योनयस्तिर्यग्योनयः, तत्र जास्तिनिवासभूतं कूट तिमिस्रगुहाकूटम्। वैताढ्यपर्वतस्य तृतीये कूटे, जं०१ र्यग्योनिजाः / जी०१ प्रतिक जीवभेदे, स्था०८ ठा०। जी०। "तिविहा वक्ष। स्था० तिरिक्खजोणिया पण्णत्ता / तं जहा-इत्थी, पुरिसा, नपुंसगा।'' स्था०३ तिमुह त्रि०(त्रिमुख) त्रिभिर्मुखैर्युक्ते, प्रव०२६ द्वार। ठा०१उ०। तिर्यक् त्वकारणानि-'चउहि ठाणे हिं जीवा तिम्म न० (तिग्म) तिज-मक्,जस्य गः। "ग्मो वा" |2062 / / इति तिरिक्खजोणियत्ताए कम्मं पगरेंति / तं जहा-माइल्लयाए, नियडि ग्मस्य विकल्पेन मकारः / प्रा०२ पाद / तीक्ष्णे, तद्वति, त्रिका वाचा ल्लयाए, अलियवयणेण, कूडतुलाकूडमाणेणं / ' स्था०४ ठा०४उ०। तिय न० (त्रिक) त्रित्वसंख्यायाम्, रा०। आ०म०। त्रिपथयुक्ते स्थाने, *तैर्यग्योनिक त्रिका तैरिश्चे तिर्यग्योनिकृते, स्था०४ ठा०४ उ०) ज्ञा०१ श्रु० 10 // तिरिक्खपयइ(ण) त्रि०(तिर्यक्प्रचयिन्) परस्परसमानाधिकरणत्वे *त्रिज त्रि०) त्रिभ्यो धातुमूलजीवलक्षणेभ्यो जातं त्रिजम् / सर्व-स्मिन् / सति परस्परसमानकालीने, यथा रूपरसाऽऽदयः, अणुत्वस्थौल्यावस्तुनि, विशे। ऽऽदयश्च / नयोग तियंकर पुं०(त्रिकङ्कर) स्वनामख्याते क्षपके, पिं०। (तदुदाहरणं / तिरिक्खभूय त्रि०(तिर्यग्भूत) पशुकल्पे, प्रश्न० 3 आश्र० द्वार। 'सुद्धपरिणाम' शब्दे वक्ष्यते) तिरिक्खसामण्ण न०(तिर्यक्सामान्य) तिर्यगुल्लेखिनाऽनुवृत्तातियणाण न०(त्र्यज्ञान) त्रयाणामज्ञानानां समाहारज्ञस्यज्ञानम्। कारप्रत्ययेन गृह्यमाणे, रत्ना०।