SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ तित्थाणुसज्जणा 2316 - अभिधानराजेन्द्रः - भाग 4 तित्थुग्गालिय दोसु वि वोच्छिन्नेसु, अट्ठविहं देंतया करेंता य। आलोयणा विवेगो य,तइयं तु न विज्जती। पञ्चक्खं दीसंती, जहा तहा मे निसामेहि // 343 / / सुहुमे य संपराए य, अहक्खाए तहेव य / / 352 / / द्वयोरन्तिमयोः प्रायश्चित्तयोः प्रथमसंहननचतुर्दशपूर्विणो व्य- सूक्ष्मसम्पराये, यथाख्याते च संयने वर्तमानानामालोचना, विवेक वच्छिन्योरष्टविध प्रायश्चित्तं ददतः, कुर्वन्तश्च प्रत्यक्षं दृश्यन्ते यथा, तथा इत्येवरूपे द्वे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते। मम कथयतो निशमय। ततः प्रस्तुते किमायातमिति चेदत आहपंचेव नियंठा खलु, पुलागवकुसा कुसीलनिगंथा। वउसपडिसेवया खलु, इत्तरिछेया य संजया दोणि / तह य सिणाया तेसिं, पच्छित्तं जहकडं वोच्छं॥३४४|| जा तित्थऽणुसजंती, अत्थि हु तेणं तु पच्छित्तं // 353 / / पञ्चैव खलु निर्गन्धा भवन्ति / तद्यथा-पुलाको, वकुशः, कुशीलः, निर्गन्थचिन्तायां वकुशः, प्रतिसेवकः प्रतिसेवनाकुशीलः, इत्येतौ द्वौ निर्गन्धः, स्नातकश्च / एतेषां च स्वरूपं व्याख्याप्रज्ञप्तरवसेयम् / एतेषा निग्रन्थी; संयतचिन्तायाम् इत्वरी-इत्वरसामायिकवान्, छेदश्छेदोपप्रायश्चित्तं यथाक्रमं वक्ष्ये। स्थाप्यश्चेतिद्वौ संयतो. यावत्तीर्थ तावदनुषजतोऽनु-वर्तेत, तेन ज्ञायते प्रतिज्ञा पूरयति अस्ति संप्रत्यपि प्रायश्चित्तम् / व्य० 10 उ०। (विशेषविस्तरस्तु 'वोच्छेय' शब्दे वक्ष्यते) (कल्किराज्ये तीर्थ नष्टप्रायमासीदिति 'कक्कि' आलोयणपडिकमणे, मीसविवेगे तवे विउस्सगे। शब्दे तृतीयभागे 181 पृष्ठे समुक्तम्) एएछ पच्छित्ता, पुलागनियंठस्स बोधव्वा / / 345 / / तित्थाभिसेअ पुं०(तीर्थाभिषेक) लौकिकतीर्थस्नाने, अं०। आलोचना, प्रतिक्रमण, मिश्र, विवेकः, तपः, व्युत्सर्गः, एतानि पट् | लिशिय बितातीर्थक अगमलीये सम्मतपाये तित्थिय त्रि०(तीर्थिक) अन्यमतीये सम्मतपापे, आचा०१ श्रु०८ प्रायश्चित्तानि पुलाकनिन्थस्य बोधव्यानि। अ०१ उ० वउसपडिसेवगाणं, पायच्छित्ता हवंति सव्वे वि। तित्थुग्गालिय न०(तीर्थोदालिक) स्वनामख्याते प्रकीर्णक, तित्थु०। थेराण भवे कप्पे, जिणकप्पे अट्ठहा होति।।३४६|| "जयइ ससिपायनिम्मल--तिहुअणवित्थिपणपुण्णजसकुसुमो। वकुशप्रतिसेवकयोर्वकुशस्य, प्रतिसेवनाकुशीलस्य च सर्वाण्यपि उसभी केवलदसण-दिवायरो दिट्ठिदट्टव्यो।।१।। दशाऽपिप्रायश्चित्तानि भवन्ति। तौ च वकुशकुशीली स्थविराणां कल्प वावीसइंच निज्जिय-परीसहकसायबिग्घसंघाया। भवतः, जिनकल्पे, उपलक्षण मेतत-यथालन्दकल्पे च, तयोः अजिआईया भविया-ऽरविंदरविणो जयंति जिणा // 2 // प्रायश्चित्तमष्टधा भवति, अनवस्थाप्यपाराशितयोरभावात् / जयई सिद्धत्थनरिंदविमलकुलविपुलनहलियमयंको। आलोयणा विवेगो य, नियंठस्स दुवे भवे। महिपालससिमहोरग-महिंदमहिओ महावीरो // 3 // विवेगो य सिणायस्स, एमेया पडिवत्तिओ॥३४७।। नमिऊण समणसंघ, सुनायपरमत्थपायड वियर्ड। आलोचनाप्रायश्चित्तविवेकप्रायश्चित निर्ग्रन्थस्य भवतः, स्नातस्य वोच्छं निच्छययत्थं, तित्थुग्गालीऍ संखेवं / / 4 / / केवल एको विवेकः / एवमेताः पुलाकाऽऽदिषु प्रतिपतयः। रायगिहे गुणसिलए, भणिया वीरेण गणहराण तु। पंचेव संजया खलु, नायसुएण कहिया जिणवरेणं। पयसयसहस्समेय, वित्थरओ लोगनाहेणं / / 5 / / तेसिं पायच्छित्तं, अहक्कम कित्तइस्सामि / / 348 // अइसखवं मोत्तुं. मोत्तूण पवित्थरं अहं भणिमो। ज्ञातस्तेन जिनवरेण वर्द्धमानस्वामिना पञ्चैव खलु संयताः कथिताः, अप्पक्खरं महत्थं, जह भणियं लोगनाहेणं / / 6 / / तेषां यथाक्रमं प्रायश्चित्तं कीर्तयिष्यामि। कालो उ अणाईओ, पवाहरूवेण होइ नायव्यो। तदेव कीर्तयति निहणविहूणो सो चिय, वारसअंगेहिं निहिट्ठो।।७।। "तित्थु०। सामइयसंजयाणं, पायच्छित्तानि छेदमूलरहियऽट्ठा। "एसा य पयसहस्सेण वनिया समणगंधहत्थीणं / थेराण जिणाणं पुण, तवमंतं छव्विहं होइ॥३४६।। पुट्टण य रायगिहे, तित्थुग्गाली उ वीरेण / / 1245 // सामायिकसंयतानां स्थविराणां स्थविरकल्पिकाना छेदमूलरहितानि सोउं तित्थुम्गालिं, जिणवरवसहस्स वद्धमाणरस। शेषाण्यष्टो प्रायश्चित्तानि भवन्ति ।जिनानां जिनकल्पिकानां पुनः पणमह सुगइगयाणं, सिद्धाणं निहितट्ठाणं // 1246 / / सामायिकसंयतानां तपःपर्यन्तं षनिध, प्रायश्चित्त भवति। भई सव्वजगुजो-यगस्स भद जिणस्स वीरस्स। छेदोवट्ठावणिए, पायच्छित्ता हवंति सव्वे वि। भई सुरासुरनमंसियस्स भई धुयरयस्स // 1247 / / थेराण जिणाणं पुण, मूलंतं अट्ठहा होइ।।३५०।। गुणभवणगहण ! सुयरयण ! भरियर्दसण ! विसुद्धरत्थागा ! छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां सर्वाण्यपि प्राय- संघनगर ! भदंते, अक्खडचरित्तपागारा ! / / 1248 / / श्चित्तानि भवन्ति, जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति / जं उहितं सुयाओ, अहव गतीए जथोवदेसेणं। परिहारविसुद्धीए, मूलंता अट्ट हों ति पच्छित्ता। तं च विरुद्ध नाउं, सोहेयव्वं सुयधरहिं!।१२४६।। थेराण जिणाणं पुण, छव्विह छेयादिवजं च / / 351 / / मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे। परिहारविशुद्धिक संयमे वर्तमानाना स्थविराणां मुलान्तान्यष्टी संजमतियकेवलिसिज्झणा उ जंबुम्मि विच्छिन्ना / / 1250 / / प्रायश्चित्तानि भवन्ति / जिनानां पुनश्छदाऽऽदिवर्ज पनिधन / पुव्वाणं अणुओगो, संघयणं पढमं च संहाणं।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy