SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जयंत 1416 - अभिधानराजेन्द्रः - भाग 4 जयंती लया महाविमाणा पण्णत्ता तं जहा-विजये वेजयंते जयंते अपराजिए सव्वट्ठसिद्धे'। स्था०५ ठा०३उ०। तात्स्थ्यात्तद्व्यपदेशो, यथापञ्चालदेशनिवासिनः पञ्चालाः इति, तद्वासिषु अनुत्तरदेवेषु, प्रज्ञा०१ पद / मेरोरुत्तरस्यां दिशि रुचकवरपर्वत-स्याष्टसु कूटेषु स्वनामख्याते सप्तमे कूटे, स्था०४ ठा०। जि०-डः।वाच०। पञ्चविधानुत्तरोपपातिकानां देवानां तृतीये जयन्तविमानोगवे देवभेदे, पुं० प्रज्ञा०१ पद / स० आगामिकालभाविनि प्रथमं बलदेवे, ती०२१ कल्प / वज्रसेनसूरिणा चतुर्षु शिष्येषु मध्ये स्वनामख्याते तृतीये शिष्ये, यतः किल तन्नाम्नी शाखा निर्गता। कल्प०८ क्षण। इन्द्रपुत्रे, "यथा जयन्तेन शचीपुरंदरौ'' "त्रिविष्ट-पस्येव पति जयन्तः" इति। वाचा जयंती स्त्री०(जयन्ती) जि-डः / गौरा०-डीप् / वाच० / स्वनामख्यातायां वीरजिनपरमश्राविकायाम्, बृ०१ उ०| तत् प्रबन्धो यथातेणं कालेणं तेणं समएणं कोसंबी णामं णयरी होत्था, वण्णओ-चंदोत्तरायणे चेइए, वण्णओ-तत्थ णं कोसंवीए णयरीए सहस्साणीयस्स रण्णो पोत्ते सयाणीयस्स रण्णो पुत्ते चेडगस्स रण्णो नत्तुए मिगावतीए देवीए अत्तए जयंतीए समणोवासियाए भत्तिज्जए उदायणे णामं राया होत्था। वण्णओतत्थ णं कोसंबीए णयरीए सहस्सणीयस्स रण्णो सुण्हा सयाणीयस्स रण्णो भजा चेडगस्स रण्णो धूया उदायणस्स रण्णो माया जयंतीए समणोवासियाए भाउज्जा मियावती णामं देवी होत्था। वण्णओ-तं जहा-०जाव सुरूवा समणोवासिया०जाव विहरइ / तत्थ णं कोसंबीए णयरीए सहस्साणीयस्स रण्णो धूया सयाणीयस्स रण्णो भगिणी उदायणस्स रण्णो पिउत्था, मिगावतीए देवीए णणंदा वेसालीसावयाणं अरहंताणं पुव्वसिजातरी जयंती समणो वासिया होत्था, सुकुमालजाव सुरूवा / अभिगय०जाव विहरइ / तेणं कालेणं तेणं समएणं सामी समोसड्डेजाव परिसा पञ्जुवासइ / तए णं से उदायणे राया इमीसे कहाए लद्धढे समाणे हद्वतुढे कोडं बियपुरिसे सद्दावेइ, सद्दावे इत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कोसंबिं णयरिं सभिंतरबाहिरियं एवं जहा कूणिओ तहेव सव्वंजाव पज्जुवासइ। तए णं सा जयंती समणोवासिया इमीसे कहाए लट्ठा समाणी हट्ठतुट्ठाजेणेव मिगावती देवी तेणेव उवागच्छइ, उवागच्छइत्ता एवं वयासी-एवं जहा णवमसए उसभदत्तो० जाव भविस्सइ / तए णं सा मियावई देवी जयंतीए समणोवा-सियाए जहा देवाणंदा०जाव पडिसुणेइ। तए णं सा | मियावई देवी कोडुबियपुरिसे सहावेइ, सद्दावेइत्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्ता रोहिया०जाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठावेह०जाव उवट्ठवें ति०जाव पञ्चप्पिणंति। तएणं सा मियावई देवी जयंतीए समणोवासियाए सद्धिं ण्हाया कयवलिकम्मा०जाव सरीरा बहूहिं खुजाहिं०जाव अंतेउराओ णिग्गच्छंति णिग्गच्छतित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, उवगच्छइत्ता० जाव दुरूढा। तएणं सा मिगावती देवी जयंतीए समणोवासियाए सद्धिं धम्मियं जाणप्पवरं दुरूढा समाणी णियगपरियाल जहा उसभदत्तो०जाव धम्मियाओ जाणप्पवराओ पचोरुहइ / तए णं सा मियावई देवी जयंतीए समणोवासियाए सद्धिं बहूहिं खुजाहिं जहा देवाणंदाजाव वंदइ णमंसइ उदायणं रायं पुरओ कट्ट ठिइया चेव पज्जुवासइ / तए णं समणे भगवं महावीरे उदायणस्स रणो मियावईए देवीए जयंतीए समणोवासियाए तीसे य महइ०जाव धम्म परिकहेइ० जाव पडि सा पडि गया उदायणे पडिगए मिगावई वि पडिगया। तएणं सा जयंती समणोवासिया समणस्स भगवओ महावी-रस्स अंतिए धम्मं सोचा णिसम्म हट्ठतुट्ठा समर्ण भगवं महावीरं वंदइ, णमसइ, वंदित्ता णमंसित्ता एवं वयासीकहण्ण भंते ! जीवा गुरुयत्तं हव्वमागच्छंति? जयंती ! पाणाइवाएणं०जाव मिच्छादसणसल्लेणं एवं खलु जीवा गुरुयत्तं हव्वमागच्छंति / एवं जहा पढमसएन्जाव वीईवयंति। भवसिद्धियत्त णं भंते ! जीवा णं किं सभावओ य परिणामओ य? जयंती ! सभावओ य णो परिणामओ य / सव्वे विगं भंते ! भवसिद्धिया जीवा सिज्झिस्संति? हंता जयंती ! सध्ये विणं भवसिद्धिया जीवा सिज्झिस्संति। जइणं भंते ! सव्वे वि भवसिद्धिया जीवा सिज्झिस्संति तम्हा णं भवसिद्धियविरहिए लोए भविस्सइ ? णो इणढे समढे / से के णं खाइण्णं अट्ठपं भंते ! एवं वुच्चइ सव्वे विणं भवसिद्धिया जीवा सिज्झिस्संति। णो चेव णं भवसिद्धि-यविरहिए लोए भविस्सइ? जयंती ! से जहाणामए सव्वागास-सेढी सिया अणादिया अणवदग्गा परित्ता परिवुडा सा णं परमाणुपोग्गलमेत्तेहिं खंडे हिं समए समए अवहीरमाणी अवहीरमाणी अणंताहिं उस्सप्पिणी ओसप्पिणीहि अवहीरइ णो चेवणं अवहिरिया सिया, से तेणटेणं जयंती ! एवं वुचइ सव्वे विणं०जाव भविस्सइ। सुत्तत्तं भंते ! साहू जागरियत्तं साहू? जयंती! अत्थेगइयाणं जीवाणं सुत्तत्तं साहू अत्थेगइयाणं जीवाणं जागरियत्तं साहू / से के ण णं भंते ! एवं वुचइ अत्थेगइयाणं०जाव साहू? जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अहम्मपलाई अहम्मपल
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy