SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2257 - अभिधानराजेन्द्रः - भाग 4 तित्थयर साहस्सीहिं तायत्तीसाए तायत्तीसएहिं चउहिं लोगपालेहिं तिहिं तिवई छिंदं ति, पायदद्दरयं करेंति, भूमिचवेडं दलयंति / परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीयाहिवईहिं चत्तालीसाए अप्पेगइआ महया सद्देणं रवेंति; एवं संजोगा वि भासिअव्वा / आयरक्खदेवसाहस्सीहिं सद्धिं संपरिबुडे तेहिं साभाविएहिं अप्पेगइआ हकारेंति; एवं पुक्कारेंति, थक्कारेति, ओवयंति, विउविएहि अ वरकमलपइट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं उप्पयंति, परिवयंति, जलंति, तवंति, पयवंति, गजंति, चंदणकयवचाएहिं आविद्धकं ठगुणे हिं पउमप्पलपिहाणे हिं विजुआयंति, वासें ति / अप्पेगइआ देवुक्कं लिअं करेंति / एवं करयलसुकुमारपरिग्गहिएहिं अट्ठसहस्सेणं सोवणिआणं देवा कहकहगं करेंति / अप्पेगइआदुहुदुहुगं करेंति। अप्पेगइआ कलसाणं०जाव अट्ठसहस्सेणं भोमेजाणंजाव सव्वोदएहिं विकि अभूयाई रूवाइं विउवित्ता पणचंति, एवमाइ विभाएज्जा, सव्वमट्टिआहिं सव्वतुअरेहिं०जाव सव्वोसहीहिं सिद्धत्थएहिं जह विजयस्स०जाव सव्वओ समंता आहार्वेति, परिधावेंति।। सव्विड्डीए०जाव रवेणं महया महया तित्थयराभिसेएणं अभि अथाऽभिषेकनिगमनपूर्वकमाशीर्वादसूत्रमाहसिंचति। तए णं से अचुइंदे सपरिवारे सामिं महया अभिसे एणं अभि-- यावच्छब्दात -- "सव्वजुईए" इत्यारभ्य 'दुंदुहिनिम्घोसनाइअं' सिंचइ, अभिसिंचइत्ता करयलपरिग्गहिअंजाव मत्थए अंजलिं इत्यन्तं गानाम् / महता महता तीर्थकराभिषेकेण, अत्र करणे तृतीया। कटु जएणं विजएणं बद्धावेइ, बद्धावेइत्ता ताहिं इट्ठाहिं०जाव गोऽर्थः येनाभिषेकेण तीर्थकरा अभिषिच्यन्ते, ते नेत्यर्थः / जयजयसदं पउंजति, पउंजित्ता०जाव पम्हलसुकु मालाए उ-त्राभिषेकशब्देनाभिपेकोपयोगिक्षीरोदादिजलं ज्ञेयम, अभिपित्य सुरभीए गंधकासाइए गायाई लूहेइत्ता एवं०जाव कप्परुक्खगं पि व अलंकियविभूसिअं करेइ, करेइत्ताजाव णट्टविहिं भिषेक करोतीत्यर्थः। उवदंसेइ, उवदंसेइत्ता अच्छेहि सण्हेहिं रययमएहिं अच्छरस(२६) इन्द्राऽऽदया यत्कुर्वन्ति तदाह तंडुलेहिं भगवओ सामिस्स पुरओ अट्ठट्ठमंगलगे आलिहइ। तं तए णं सामिस्स महया महया अभिसे अंसि वट्टमाणं सि जहाइंदाइआ देवा छत्तचामरकलसधूवकडुच्छु अपुप्फगंध० जाव "दप्पेण भद्दासणयं, वद्धमाण वरकलस मच्छ सिरिवच्छा। हत्थगया हद्वतुट्ठ०जाव वज्जसूलपाणी पुरओ चिट्ठति पंजलि सोत्थिअणंदावत्ता, लिहिआ अट्ठऽट्ठमंगलगा" / / 1 / / उमा / एवं विजयाणुसारेण०जाव अप्पेगइआ देवा आसित्त-- लिहिऊण करेइ उवयारं,किं ते पाडलमल्लिअचंपगअसोगसंमजिओवलित्तसित्तसुइसम्मट्ठरत्यंतराऽऽवणवीहि करें ति० पुन्नागचूअमंजरिणवमालिअवउलतिलयकणवीरकुंदकुञ्जगकोजाव गंधवट्टिभूअं / अप्पेगइआ हिरण्णवासं वासंति / एवं रंटपत्तदमणगवरसुरमिगंधगंधिअस्स कयग्गहगहिअकरयलसुवण्णरयणवइर आभरणपत्तपुप्फ फलबीअमल्लगंध पभट्ठविप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिअरस्स, तत्थ चित्तं वण्णजाव चुण्णवासं वासंति / अप्पेगइया हिरण्णविहिं जाणुस्सेहप्पमाणमित्तं ओहनिकरं करेइ,करेइत्ता चंदप्पभरयभाइंति,एवं जाव चुण्णविहिं भाइंति। अप्पेगइआ चउव्विहं वज्जं णवइरवेरुलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुवाएंति / तं जहा-ततं१, विततं२, घणं३, झुसिरं 4 / अप्पे-- रुपवरकंदुरुक्कतुरुकधूवगंधुत्तमाणुविद्धं च धूमवट्टि विणिम्मुगइआ चउव्विहं गेअं गायति ।तं जहा-उक्खितं 1, पायत्तं 2, अंतं वेरुलिअमयं कडुच्छुअं पगाहित्तु पयए णं धूवं दाऊण मंदाइयं 3, रोइआवसाणं 4 / अप्पेगइआ चउट्विहं पढ़ें जिणवरिंदस्स सत्तऽट्ठपयाई ओसरित्ता दसंगुलिअं अंजलिं णचंति / तं जहा-अंचिअं 1, दुअं२,आरभडं 3, भसोलं 4 / करिअ मत्थयंसि पयओ अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अप्पेगइआ चउव्विहं अभिणयं अभिणयंति / तं जहा-दिटुं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणइ, संथुणइत्ता वामं जाणुं तिअं१, पडिस्सुइअं२, सामण्णोवणिवाइअं३, लोगमज्झव- अचेइ,अंचेइत्ता०जाव करयलपरिग्गहिअंमत्थए अंजलिं कट्ट साणिअं४। अप्पेगइआ वत्तीसइविहं दिव्वं णट्टविहिं उवदंसें ति। एवं बयासी-णमोऽत्थु ते सिद्ध! बुद्ध! णीरय ! समण ! समाहिआ! अप्पेगइआ ओप्पायं निवायं, निवाओप्पायं, संकुचिअप- समत्त ! समजोगि ! सल्लगत्तण ! णिब्भय ! णीराग-दोस ! सारिअंजाव भंतसंभंतणामं दिव्वं नट्टविहिं उपदंसंतीति / णिम्ममाणिस्संग ! णीसल्ल ! माणमूरण ! गुणरयणअप्पेगइआ तंडवें ति, अप्पेगइआलासेंति, अप्पेगइआपीणेति। सीलसागर ! अणंत ! अप्पमेय! भवि! धम्मवरचाउरंतचक्कएवं बुक्कारेंति, अप्फोडेंति, वग्गेति,सीहणायं णयंति। अप्पेगइया वट्टी! णमोऽत्थु ते अरहओ त्ति कट्ट वंदइ, णमंसइ, णमंसइत्ता सव्वाइं करेंति / अप्पे गइआ हयद्दे सिअं करेंति / एवं णचासण्णे णाइदूरे सुस्सूसमाणे०जाव पञ्जुवासइ। हत्थिगुलुगुलाइअं, रहघणघणाइअं / अप्पेगइया तिण्णि वि। (तए णमित्यादि) ततः सोऽच्युतेन्द्रः सपरिवारः स्वामिनमनन्त अप्पेगइआ उच्छोलेंति, अप्पेगइया पच्छालेंति, अप्पेगइया / रोतस्वरूपेण महत। महता अतिशयेन महता अभिषेकेणा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy