________________ तित्थयर 2255 - अभिधानराजेन्द्रः - भाग 4 तित्थय अथातिदेशेनावशिष्टानां सनत्कुमाराऽऽदीन्द्राणां वक्तव्यमाहएवं अवसिट्ठा वि इंदा भाणियव्वाजाव अचुओ। इमं णाणत्तं"चउरासीइ असीई, वायत्तरि सत्तरी असट्ठी अ। पण्णा चत्तालीसा, तीसा वीसा दससहस्सा।।१।" एए सामाणिआणं। "वत्तीसऽट्ठावीसा, वारस अट्ठ चउरो सयसहस्सा। पण्णा चत्तालीसा, छच्च सहस्सा सहस्सारे||१|| आणयपाणयकप्पे, चत्तारि सयाऽऽरणऽधुए तिण्णि / / " एए वेमाणियाणं। इमे जाणविमाणकारी देवा / तं जहा"पाल' पुप्फे सोमणसे सिरिवच्छे अणंदिआवत्ते। कामगमे पीइगमे, मणोरमे विमले सव्वओभद्दे" ||1|| सोहम्मगाणं सणंकुमारगाणं बंभलोगाणं महासुक्कयाणं पाणयगाणं इंदाणं सुघोसा घंटा, हरिणेगमेसी पायत्ताणी आहिवई, उत्तरिल्ला णिजाणभूमी, दाहिणपुरच्छिमिल्ले रइकरपव्वए; ईसाणगाणं माहिंदलंतगसहस्सारअचुअगाण य इंदाणं महाघोसा घंटा, लहुपरक्कमो पायत्ताणीआहिवई, दक्खिणिल्ले णिज्जाणमग्गे, उत्तरच्छिमिल्ले रइकरपव्वए, परिसाओ णं जहा जीवाभिगमे आयरक्खा सामाणिअचउग्गुणा सव्वेसिं जाणविमाणा सव्वेसिं जोयणसयसहस्सवित्थिण्णा उच्चत्तेणं सविमाणप्पमाणमहिंदज्झया सव्वे सिं जोअणसाहस्सिआ सक्कवजा मंदरं समोअरंति०जाव पज्जुवासंति। (एवं अवसिट्ठा वि इत्यादि) एवं सौधर्मेशानेन्द्ररीत्या अवशिष्टा अपि इन्द्रा वैमानिकानां भणितव्याः, यावदच्युतेन्द्र एकादशद्वादशकल्पाधिपतिरिति / (विमानाऽऽदिसंख्या सामानिकाऽऽदिसंख्या च तत्तच्छब्द) (27) चमराऽऽदीनामागमनम्तेणं कालेणं तेणं समएणं चमरे असुरिंदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणिअसाहस्सीहिं तायत्तीसाए तायत्तीसेहिं चउहिं लोगपालेहिं पंचहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवईहिं चउहिं चउसट्टीहिं आयरक्खसाहस्सीहिं अण्णेहि अजहा सक्के, णवरं इमं णाणत्तंदुमो पायताणीआहिवई, ओघस्सरा घंटा वि णं पण्णासं जोअणसहस्साई महिंदज्झओ पंच जोअणसयाई, विमाणकारी आभिओगिओ देवो, अवसिटुं तं चेव० जाव मंदरे समोसरइ, पज्जुवासइ।। बलीतेणं कालेणं तेणं समएणं बली असुरिंदे असुरराया एवमेव, | णवरं सट्ठी सामाणिअसाहस्सीओ, चउगुणा आयरक्खा, महादुमो पायत्ताणीआहिवई,महाओहस्सरा घंटा, सेसं तं चेव परिसाओ जहा जीवाभिगमे। धरण:तेणं कालेणं तेणं समएणं धरणे तहेव णाणत्तं, छ सामाणिअसाहस्सीओ, छ अग्गमहिसीओ, चउगुणा आयरक्खा, मेघ-- स्सरा घंटा, भद्दसेणो पायत्ताणीआहिवई, विमाणं पण्णवीसं जोअणसहस्साहिं, महिंदज्झओ अड्डाइजाइंजोअणसयाई। भवनवासिनःएवमसुरिंदवजिआणं भवणवासिइंदाणं, णवरं असुराणं ओघस्सरा घंटा, णागाणं मेघस्सरा, सुवण्णाणं हंसस्सरा, विजणं को चस्सरा, अग्गीणं मंजुस्सरा, दिसाणं मंजुघोसा, उदहीणं सुस्सरा, दीवाणं महुरस्सरा, वाऊणं गंदिस्सरा, थणियाणं णंदिघोसा, चउसट्ठी सट्ठी खलु छच्च सहस्साओ असुरवजाणं सामाणिआओ, एए चउगुणा आयरक्खाओ, दाहिणिल्लाणं पायत्ताणीआहिवई भद्दसेणो, उत्तरिल्लाणं दक्खो। वाणमन्तराःवाणमंतरजोइसिआणं अञ्जो ! एवं चेव, णवरं चत्तारि अ सामाणिअसाहस्सीओ, चत्तारि अग्गमहिसीओ, सोलस आयरक्खसहस्सा विमाणा, जोअणसहस्सं महिदज्झया, पणवीसं जोअणसयं घंटा, दाहिणाणं मंजुस्सरा, उत्तराणं मंजुधोसा, पायत्ताणीआहिवई विमाणकारी अ आभिओगा देवा। ज्योतिष्काःजोइसिआणं सुस्सरा सुस्सरणिग्घोसाओ घंटाओ, मंदरे समोसरणं०जाव पजुवासंति। घण्टासु चायं विशेषः-चन्द्राणां सुस्वरा, सूर्याणां सुस्वरनिर्घोषा, सर्वेषां च मन्दरे समवसरणं वाच्यम्, यावत् पर्युपासते / यावच्छन्दग्राह्य तु प्राग्दर्शितं ततो ज्ञेयम् / एतदुल्लेखस्त्वयम्-'तेणं कालेणं तेणं समएणं चंदा जोइसिदा जोइसरायाणी पत्तेअं२ चउहिं सामाणिअसाहस्सीहिं चउहिं अग्गमहिसीहिं तिहिं परिसाहिं सत्ताहिं अणीएहिं सत्ताहि अणीआहिवई हिं सोलसहिं आयरक्खदेवसाहस्सीहिं एवं. जहा वाणमतरा, एवं सूरा वि।" नन्वत्रोल्लेखे चन्द्राः सूर्या इत्यत्र बहुवचनं किमर्थम्? प्रस्तुतकर्मणि एकस्यैव सूर्यस्य चन्द्रस्य चाधिकृतत्वात्; अन्यथेन्द्राणां चतुःषष्टिसङ्ख्याकत्वव्याघतात? उच्यते-जिनकल्याणकाऽऽदिषु दश कल्पेन्द्रा विंशतिर्भवनवासीन्द्रा द्वात्रिंशद् व्यन्तरेन्द्राः, एते व्यक्तितः; चन्द्रसूर्यो तु जात्यपेक्षया, तेन चन्द्राः सूर्या असङ्ख याता अपि सामायान्ति, के नाम न कामयन्ते भुवनभट्टारकाणां दर्शनम्। यदुक्तं शान्तिचरित्रे श्रीमुनिदेवसूरिकृतश्रीशान्तिदेवजन्ममहवर्णन-ज्योतिकनायकौ पुष्पदन्तौ सङ्ग्यातिगाविति। हेमाद्रिमाद्रियन्ते स्म, चतुःषष्टिः सुरेश्वराः" // 1 //