SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ तित्थयर 2246 - अभिधानराजेन्द्रः - भाग 4 तित्थयर व ऊससि अरोमकूवे विअसिअवरकमलनयणवयणे पचलि- "गच्छइ णं भो ! सके देविंदे देवराया जंबुद्दीवे दीवे भगवओ यवरकडगतुडिअकेऊरमउडकुंडलहारविराइयवत्थे पालंब- तित्थयरस्स जम्मणमहिमं करित्तए; तं तुब्भे वि णं देवाणुपलंबमाणघोलंतभृसणधरे ससंभडं तुरिअंचवलं सुरिंदे सीहा- प्पिआ ! सव्विड्डीए सव्वजुईए सव्वबलेणं समुदएणं सव्वायरेणं सणाओ अब्भुढेइ,अब्भुट्टेइत्ता पायपीढाओ पचोरुहइ, पयो- सव्व-विभूईए सव्वविभूसाए सव्वसंभमेणं सव्वणाडएहिं रुहइत्ता वेरुलिअवरिट्ठरिट्ठअंजणनिउणोचिअमिसिमिसिंत- सव्वारोहेहिं सव्वपुप्फगंधमल्लालंकारविभासाए सव्वदिव्यमाणिरयणमंडियाओ पाउयाओ उम्मुअइ, उम्मुअइत्ता एगसा तुटिअसद्दसण्णिणाएणं महया इड्डीए०जाव रवेणं णिययपरिडिअं उत्तरासंगं करेइ, करेइत्ता अंजलिपउलिअग्गहत्थे तित्थ- वारसंपरिवुडा सगाई 2 जाणविमाणवाहणाई दुरूढा समाणा यराभिमुहे सत्तठ्ठपयाइं अणुगच्छइ, अणुगच्छित्ता वामं जाणुं | अकालपरिहीणं चेव सक्कस्स०जाव अंतिअंपाउन्भवह"। अंचेइ, अंचेइत्ता दाहिणजाणुं धरणितलंसि साहट्टु तिक्खुत्तो (11) आदेशानन्तरं 'हरिनैगमेषी' यत्करोति तदाहमुद्धाणं धरणितलंसि निवेसइ,निवेसित्ता ईसिं पच्चुण्णमइ, तएणं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं देविदेणं पचुण्णमइत्ता कडगतुडिअथंभिआओ भुआओ साहरइ, साह- देवरण्णा एवं वुत्ते समाणे हट्टतुट्ठ०जाव एवं देवो ! त्ति आणाए रइत्ता करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट एवं विणएणं वयणं पडिसुणेइ, पडिसुणेइत्ता सकस्स अंतियाओ बयासी-णमोऽत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थ- पडिणिक्खमइ, पडिणिक्खमइत्ता जेणेव सभाए सुहम्माए यराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंड- मेघोघरसिअगंभीरमहुरयरसदा जोअणपरिमंडला सुघोसा घंटा, रीआणं पुरिसवरगंधहत्थीणं लोउत्तमाणं लोगणाहाणं लोग- तेणेव उवागच्छइ, उवागच्छइत्ता तं मेघोघरसिअगंभीरहिआणं लोगपईवाणं लोगपज्जोअगराणं अभयदयाणं चक्खु- महुरयरसदं जोअणपरिमंडलं सुघोसं घंटं तिक्खुत्तो उल्लालेइ। दयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्म-- (12) घण्टास्वरेण यदभूतदाहदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचा- तए णं तीसे मेघोघरसिअगंभीरमहरयरसदाए जोअणपरिमंउरंतचक्कवट्टीणं दीवो ताणं सरणं गई पइट्ठा अप्पडिहयवरणा- डलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालिआए समाणीए सोहम्मे णदंसणधराणं विअट्टछउमाणं जिणाणं जावयाणं तिण्णाणं कप्पे अण्णेहिं एगणेहिं बत्तीसविमाणवाससयसहस्सेहिं अण्णाई तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वद- एगूणाई बत्तीसं घंटासयसहस्साई जमगसमर्ग कणकणारावं रिसीणं सिवमयलमरुअमणंतमक्खयपदावाहमपुणरावित्ति काउं पयत्ताई पि हुत्था। सिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं उल्लालनानन्तरं यदजायत तदाह-(तएणंतीसे मेघोघरसि-अगंभीरणमोऽत्थु णं भगवओ तित्थगरस्स आइगरस्स०जाव संपावि- महुर इत्यादि) तत उल्लालनानन्तरं तस्यां मेघोघरसितगम्भीरउकामस्स वदामि णं भगवं ! तं तत्थगयं इहगए, पासउ मे भयवं! गधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां घण्टायां त्रिःकृत्व तत्थगए इहगयं ति कट्ट वंदइ, वंदित्ता सीहासणवरंसि पुरत्था- उल्लालितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनेषु द्वात्रिंशद् विमानरूपा भिमुहे सण्णिसण्णे / तए णं तस्स सक्कस्स देविंदस्स देवरण्णो ये आवासा देवावासस्थानानि तेषां शतसहस्रेषु। अत्र सप्तम्यर्थे तृतीया। अयमेयारूवेजाव संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो ! अन्यान्यकोनानि द्वात्रिंशद् घण्टाशतसहस्राणि (जमगसमर्ग) युगपत् जंबुद्दीवे दीवे भगवं तित्थयरे, तंजीयमेयं तीअपचुप्पण्णमणा- कणकणारावं कर्तुं प्रवृत्तान्यप्यभवन् / अत्रापिशब्दो भिन्नक्रमत्वात गयाणं सकाणं देविंदाणं देवराईणं तित्थयराणं जम्मणमहिम घण्टाशतसहस्राण्यपि इत्येव योजनीयः। करेत्तए, तं गच्छामि णं अहं पि भगवओ तित्थगरस्स जम्मण (13) अथ घण्टानादतो यत् प्रवृत्तं तदाहमहिमं करेमि त्ति कट्ट एवं संपेहेइ, संपेहेइत्ता हरिणेगमेसिं पाय-- तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडाऽऽवडिअसद्दताणीयाहियइं देवं सद्दावेइ, सद्दावेइत्ता एवं बयासी-खिप्पामेव ___घंटापडिसुआसयसहस्ससंकुले जाए यावि होत्था / / भो देवाणुप्पिआ! सभाए सुहम्माए मेघोघरसिअगंभीरमहूरय- (तएणमित्यादि) ततो घण्टानां कणकणारावप्रवृत्तेरनन्तरं सौधर्मः कल्पः रसदं जो अणपरिमंडलं सुघोसं सुस्सरं घंटं तिक्खुत्तो प्रासादानां विमानानां वा ये निष्कुटा गम्भीरप्रदेशाः, तेषु ये आपतिताः उल्लालेमाणा उल्लालेमाणा महया महया सद्देणं उग्धोसेमाणे संप्राप्ताः शब्दाः शब्दवर्गणापुद्गलाः,तेभ्यः समुत्थितानि यानि घण्टाप्रतिउग्धोसेमाणे एवं वयाहि-आणावइणं भो ! सक्के देविंदे देवराया- श्रुतानांघण्टासंबन्धिप्रतिशब्दानां शतसहस्राणि तैः संकुलो जातश्चाप्यभूत्।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy