SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ तामली 2224 - अभिधानराजेन्द्रः - भाग 4 तायत्तीसग एवं खलु गोयमा! ईसाणेणं देविंदेणं देवरण्णा सा दिव्या देविड्डी० वायत्तीसं सहाया गाहावई समणोवासगा परिवसंति अड्डा०जाव जाव अभिसमण्णागए। ईसाणस्स णं भंते ! देविंदस्स देवरण्णो अपरिभूया अभिगयजीवाजीवा उवलद्धपुण्णपावा, वग्णओ० केवइयं कालं ठिई पण्णत्ता? गोयमा ! साइरेगाई दोसागरोव- जाव विहरंति। तए णं ते तायत्तीसं सहाया गाहावइ-समणोवासगा माणि ठिई पण्णत्ता ईसाणे णं भंते ! देविंदे देवराया ताओ पुटिवं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ देवलो गाओ आउक्खएणंजाव कहिं गच्छहिंति कहिं पच्छा पासत्था पासत्थविहारी ओसण्णा ओसण्णविहारी उववजिहिंति ? गोयमा ! महाविदेहे वासे सिज्झिहिंतिजाव कुसीला कुसीलविहारी अहाच्छंदा अहाच्छंदविहारी बहूई अंतं काहिंति / भ०३ श०१उ० वासाई समणो वासगपरियागं पाउणं ति, पाउणं तित्ता तामस पु०(तामस) नमसि अन्धकारे अविद्यागुणे वा रतः अण। सर्प, अद्धमासियाए संलेहणाए अत्ताणं झूसंति, झूसंतित्ता तीसं भत्ताई उलूक, खले च। तमसा गुणभेदेन निवृत्तम. अण। साड ख्योक्त समाजय अणसणाए छे दें ति, छेदें तित्ता तस्स ठाणस्स अणालोइयअहङ्काराऽऽन्दौ, त्रिका तमसः राहोरपत्यम्, अण। राहुसुतंषु ज्या पिाए पडिकं ता कालमासे कालं किच्चा चमरस्स असुरिंदस्स कंतुषु, तमसा व्याप्ता, अण / डीप / रात्री, जटामास्थां, तमोऽधिकार असुररण्णो तायत्तीसगा देवत्ताए उववण्णा / जप्पभिइंच णं भंते ! स्त्रियां च / वावा अज्ञानपरिणामे, प्रश्न०४ आश्रद्वार। कायंदगा तायत्तीसं सहाया समणोवासगा चमरस्स असुरिंदस्स तामिस्स न०(तामिस) तभिसमस्त्यस्मिन्, अण। साउख्योऽटा- असुररण्णो तायत्तीमगदेवत्ताए उववण्णा, तप्पभिई च णं भंते ! दशविध विपर्ययरुपाज्ञानभंदे, वाचला स्या०ा भोगेच्छाप्रतिघात क्री एवं वुचइ-चमरस्स असुरिंदस्स असुर-कुमाररण्णो तायत्तीसगा तभिसा चारिणि राक्षसे च। अन्धकारमये नरकभेदे, नावाचा देवा 2? तत्थ णं भगवं गोयमे साम-हत्थिणा अणगारेणं एवं तामोतर पुं०(दामोदर) "चूलिकापैशाचिके तृतीयचतुर्ययोराद्य- वुत्ते समाणे संकिए कंखिए वितिगिंछिए उट्ठाए उट्टेइ, उद्वेइत्ता द्वितीयौ" ||14325 / / इति चुलिकाया पैशाच्या चदकारस्य कारः / सामहत्थिणा अणगारेणं सद्धिं जेणेव समणे भगवं महावीरे, तेणेव प्रा०४ पाद / 'तदोस्तः॥८१४।३०७॥ इति पैशाच्या दरातः / उवागच्छइ, उवागच्छइत्ता समणं भगवं महावीरं वंदइ, नमसइ, प्रा०४पाद। विष्णौ, वाचा नमंसइत्ता एवं वयासी-अत्थि णं भंते ! चमरस्स असुरिंदस्स ताय पुं०(तात) पितरि, भ०३३ श०६ उ08 असुररण्णो तायत्तीसगा देवा? हंता अत्थि। से केणतुणं भंते ! तायत्तीसग स्त्री०(त्रयस्त्रिंशत) व्यधिकाया त्रिंशति, भ०३ एवं वुच्चइ-एवं तं चेव सव्वं भाणियव्वं०जाव तप्पभिई च णं एवं श०१301 प्रज्ञान वुच्चइ-चमरस्स असुरिंद-स्स असुररण्णो तायत्तीसगा देवा? *त्रायस्त्रिंश पुं। इन्द्राणां पूज्ये महत्ता र कल्पे, उपा०२ अ०। नो इणढे समढे / एवं खलु गोयमा ! चमरस्स णं असुरिंदस्स स्था०। कल्पा असुरकुमाररण्णो तायत्तीस-गाणं देवाणं सासए नामधेजे तेणं कालेणं तेणं समएणं वाणियगामे णामं णयरे होत्था / पण्णत्ते; जं न कदाइ नासी, न कदाइ न भवइ० जाव णिचे वण्णओ-दूइपलासए चेइए सामी समोसढे जाव परिसा अव्वोच्छित्तिनयट्ठयाए अण्णे चयंति, अण्णे उववज्जंति। अत्थि पडिगया। तेणं कालेणं तेणं समएणं समणस्स भगवओ महा णं भंते ! बलिस्स वइरोयणिंदस्स वइरोयणरण्णो तायत्तीसगा वीरस्स जेटे अंतेवासी इंदभूई णामं अणगारे०जाव उड्डजाणू० देवा? हंता अस्थि / से के णटेणं भंते ! एवं वुच्चइ-बलिस्स जाव विहरइ / तेणं कालेणं तेणं समएणं समणस्स भगवओ वइरोयणिंदस्स०जाव तायत्तीसगा देवा? एवं खलु गोयमा ! महावीरस्स अंतेवासी सामहत्थीणामं अणगारे पगइभद्दए जहा तेणं कालेण तेणं समएणं इहेव जंबुद्दीवे दीये भारहे वासे रोहे०जाव उर्बुजाणूजाव विहरइ।तएणं से सामहत्थी अणगारे विभेले णामे सन्निवेसे होत्था / वण्णओ / तत्थ णं विभेले जायसड्डेजाव उट्ठाए उढे इत्ता जेणेव भगवं गोयमे तेणेव सन्निवेसे जहा चमरस्स जाव उववण्णा / तप्पभिई च णं उवागच्छइ, उवागच्छइत्ता भगवं गोयमं तिक्खुत्तो० जाव भंते ! ते विभे लगा तायत्तीसं सहाया गाहावई समणोवासगा पज्जुवासेमाणे एवं वयासी-अत्थि णं भंते ! चमरस्स णं असुरिं- बलिस्स वइरोयणिंदस्स सेसं तं चेव० जाव णिचे अव्वोच्छित्तिदस्स असुरकुमाररण्णो तायत्तीसगा देवा? एवं खलु सामहत्थी! णयट्ठयाए अण्णे चयंति, अण्णे उववजं ति। अस्थि णं भंते ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे कायंदी धरणस्स नागकुमारिंदस्स नागकुमाररण्णो तायत्तीसगा देवा? णाम णयरी होत्था / वण्णओ। तत्थ णं कायंदीए णयरीए | हंता अस्थि / से केणटेणं०जार तायत्तीसगा देवा? गोय
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy