SearchBrowseAboutContactDonate
Page Preview
Page 900
Loading...
Download File
Download File
Page Text
________________ तामली 2222- अभिधानराजेन्द्रः - भाग 4 तामली पगिज्झिय सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ, छट्ठस्स वि य णं पारणयंसि आयावणभूमीए पच्चोरुहइ, पचोरुहइत्ता सयमेव दारुमयं पडिग्गहं गहाय ताडलित्तीए नयरीए उच्चतीयमज्झिमाइं कुलाइं घरसमुयाणस्स मिक्खायरियाए | अडइ, अडइत्तासुद्धोयणं पडिग्गहेइ, पडिग्गहेइत्ता विसत्त-खुत्तो उदएणं पक्खालेइ, पक्खालेइत्ता तओपच्छा आहारं आहारेइ। से केणतुणं भंते ! एवं वुचइ-पाणामाए पव्वज्जा? गोयमा ! पाणामाए णं पव्वजाए पव्वइए समाणे जं जत्थ पासइ, तं इंदं वा खंदं वा रुदं वा सिवं वा वेसमणं वा अज्जं वा कोट्टकि-रियं वा रायं वाजाय सत्थवाहं वा काकं वा साणं वा पाणं वा उच्चं पासइ, उच्न पणामं करेइ, नीयं पासइ, नीयं पणामं करेइ, जं जहा पासइ, तस्स तहा पणामं करेइ, से तेणतुणं०जाव पव्वजा। तए णं से ताडली मोरियपुत्ते तेणं उरालेणं विपुलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्के भुक्खे०जाव धमणि--सत्तए जाए यावि होत्था। तएणं तस्स वामलिस्स बालतवस्सि-स्स अण्णया कयाई पुटवरत्तावरत्तकालसमयं सि अणिचजाग-रियं जागरमाणस्स इमेयारू वे अब्भत्थिए चिंतिए०जाव समुप्पज्जित्था-एवं खलु अहं इमेणं उरालेणं विपुलेणं०जाव उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के भुक्खे०जाव धमणिसंतए जाए, तं अत्थि जामे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे ताव ता मे सेयं कल्लं०जाय जलते ताडलित्तीए नगरीए दिट्ठाभट्टे य पासंडत्थे य गिहत्थे य पुवसंगतिए य पच्छासंगतिए य परियायसंगतिएय आपुच्छित्ता ताडलित्तीए नथरीए मज्झं मज्झेणं निग्गच्छित्ता पाओगकुंडियमादीयं उवगरणं दारुमयं च पडिग्गहयं एगंते एडेचा ताडलित्तीए नगरीए उत्तर-पुरच्छिमे दिसीभाए नियत्तणियमंडलं आलिहिता संलेहणा-- झूसणाझूसियस्स भत्तपाणपडियाइक्खियस्स पाओवगयस्स कालं अणवकं खमाणस्स विहरित्तए त्ति कटु एवं संपेहेइ, संपेहेइत्ता कल्लं०जाव जलंतेजाव आपुच्छइ, आपुच्छइत्ता तामली एगते एडेइ०जाव भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे / तेणं कालेणं तेणं समएणं बलिचंचा रायहाणी अणिंदा अपुरोहिया यावि होत्था। तए णं ते बलिचंचारायहाणिवत्थ-- व्वयाबहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सि ओ हिणा आहोवंति, आहोयंतित्ता अण्णमण्णं सद्दावें ति, सद्दावेंतित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! बलिचंचा रायहाणी अजिंदा अपुरोहिया, अम्हे णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, अयं च णं देवाणुप्पिया ! तामली बालतवस्सी तामलित्तीए नयरीए बहिया उत्तरपुर-च्छिमे दिसीभाए नियत्तनियमंडलं आलिहित्ता संलेहणाझूस-णाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे, तं सेयं खलु देवाणुप्पिया ! अम्हं तामलिं बालतवस्सि बलिचंचाए रायहाणीए ठिइप्पकप्पं पकरावेत्तए त्ति कटु अण्णमण्णस्स अंतिए एयमढें पडिसुणे ति, पडिसुणे तित्ता बलिचंचाए रायहा–णीए मज्झं मज्झेणं निग्गच्छंति, जेणेव रुयइंदे उप्पायपव्वए, तेणेव उवागच्छंति, वेउव्वियसमुग्घाएणं समोहणंति०जाव उत्तरवेउवियाई रुवाइं विकु व्वंति त्ति विकुव्वंतित्ता ताए उकिट्ठाए तुरियाए चवलाएछंडाए जयणाए छेयाए सीहाए सिग्घाए दिव्वाए उद्धयाए देवगईए तिरियं असंखेजाणं दीव-समुद्दाणं मज्झं मज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव तामलित्तीए णगरीए जेणेव तामली मोरियपुत्ते, तेणेव उवागच्छंति, उवागच्छंतित्ता ताडलिस्स बालतवस्सिस्स उप्पिं सपक्खिं सपडिदिसिं ठिचा दिव्वं देविड्डि दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइविहं नट्टविहिं उवदंसंति, उवदंसंतित्ता ताम लिं बालतवस्सि तिक्खुतो आयाहिणपयाहिणं करंति, वंदंति, नमंसंति, नमसंतित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिया ! वंदामो, नमसामो० जाव पज्जुवासामो, अम्हा णं देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा अपुरोहिया, अम्हे य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, तं तुब्भे णं देवाणुप्पिया ! बलिचंचारायहाणिं आढह, परियाणह, सुमरह, अटुं बंधेह, निहाणं पकरेह, ठिइप्पकप्पं पकरेह / तए णं तुज्झे कालमासे कालं किया बलिचंचारायहाणीए उववज्जिस्सह, तए णं तुब्भे अम्हं इंदा भविस्सह, तए णं तुम्भे अम्हेहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह / तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य एवं वुत्ते समाणे एयमद्वं नो आढाइ, नो परियाणइ, तुसिणीए संचिट्ठइ / तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ यतामलिं मोरियपुत्तं दोचं पितचं पि तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेइत्ता० जाव अम्हं च णं देवाणुप्पिया ! बलिचंचा रायहाणी अजिंदाजाव ठिइप्पकप्पं पकरेह०,जाव दोच्चं पित
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy