________________ तव 2200 - अभिधानराजेन्द्रः - भाग 4 तव चणाए त्ति) उत्सिञ्चनया ऊर्द्ध अग्धट्टाऽऽदिना ऊर्ध्वाऽऽकर्षणया, तपनेन रविकिरणाऽऽदिना संतापेन क्रमेण शोषणा जलस्य शोषणं भवेद, नवीनजलाऽऽगमनमार्गो निरुध्यते, पूर्वस्थजलं च निष्कास्यत, जलहृदो रिक्तः स्यात्, इति भावः // 5 // अथदान्तिकमाहएवं तु संजयस्साऽवि, पावकम्मनिरासवे। भवकोडिसचियं कम्म, तवसा निजरिज्जइ / / 6 / / एवममुना प्रकारेण, पापकर्मनिराश्रवे सति पापकर्मणां प्राणिबधाऽऽद्यानां निरोधे सति, सयतस्यापि साधोरपि, तपसा द्वादशविधेन, भवकोटिसंचितं कर्म निजीर्यते, आधिक्येन क्षयं नीयते। अत्र कोटाग्रहण बहुत्वोपलक्षणं,कोटानियमस्य असंभवात्॥६|| उत्त०३० अ०। तप६ आभ्यन्तरं,६ बाह्यम-"दुविहे तवे पण्णत्ते। तं जहा-बाहिरिए य, अभिंतरिएयासे किं तं बाहिरिएतवे? बाहिरिए तवे छविहे पण्णत्ते। तं जहा-" अणसणं, ऊणोयरिया, भिक्खायरिया सपरिचाओ। कायकिलेसो,पडिसलीणया।" भ०२५ श०७ उ०। धा औला दशा स०। आ०म०। स्था०। पञ्चा०ा आ०चू०आचा० नं०। उत्त०ा जीता कूडाहचं।" तपोजन्यं तेजस्तप एव, तेन तेजोलेश्यया। भ०१५ शन दुःखहेतुत्वात्तपोन कायेमिति केषाञ्चिन्मतनिरासः। वैराग्ययुक्तेन तपो विधेयमतो वैराग्याष्टकानन्तरं तपोऽष्टकमारभ्यते; तत्रापि परमतमाशङ्कमान आहदुःखाऽऽत्मकं तपः केचिन्मन्यन्ते तन्न युक्तिमत्। कर्मोदयस्वरूपत्वावलीवाऽऽदिदुःखवत्।।१।। दुःखमसुखमात्मा स्वभावो यस्य तद् दुःखाऽऽत्मकं, किं तत्? तपोऽनशनाऽऽदिरूपमिति कृत्वा,के चिदनधिगतपरिगताऽऽगमगर्भाथीः, मन्यन्ते अभ्युपगच्छन्ति तदिति तपो, न नैव,युक्तिमत् उपपत्त्या सङ्गतंन,मोक्षाङ्गं तप एव न संभवती त यावत्। अथ दुःखाऽऽत्मकमपि सत्कस्मान्न मोक्षाङ्गमित्याह-कर्मोदयस्वरूपत्वादिति / कर्मोदयोsसातवेदनीयाऽऽदिकर्मविपाकः स्वरूपं स्वभावो यस्य तत्तथा तद्भावस्तत्त्वं तस्मात् / तथाहि-भवन्त्यनशनाऽऽदिषु क्षुत्पिपासाऽऽदयः परिषहः ते च वेदनीय कर्मोदिय सपाद्या आगमे श्रूयन्ते,इति वेदनीयकमोदयाऽऽत्मकमनदानाऽऽदिकर्मोदयस्वरूपत्वाचन मोक्षाङ्ग त त्किञ्चिदित्याह-व गीवाऽऽविदुःखवत्-गवादिभतासातमिव / प्रयोगश्चैवम्यत्कर्मादयस्वरूप, नतन्मोक्षाङ्ग, यथा गवादिदुःख, कर्मोदयस्वरूपंच तपः, तस्मात् मोक्षाङ्गमिति स्थितम्। अयं च श्लोकार्थ इमां पञ्चवस्तुकगाथामुपजीव्य मयाऽभिहित:--''एएण जंपि केई. णोऽणसणाई दुहं ति मोक्खंग। कम्मविवागत्तणओ, भणंति एवं पिपडिसुद्धं / / 1 / / '' इति 11 / अथ दुःखस्वरूपस्यापितपसो मुक्तिमत्त्वाभ्युपगमे पर एव प्रसङ्गमाहसर्व एव च दुःख्येवं, तपस्वी संप्रसज्यते। विशिष्टस्तद्विशेषेण, सुधनेन धनी यथा / / 2 / / सर्व एव निरवशेष एव यः कश्चिद् दुःखी दुःखवान्, चशब्दो दूषणान्तर समुचये, एवं दुःखाऽऽत्मकस्याऽपि तपसो युक्तिमत्वाभ्युपगमे सात, स तपस्वी तपोयुक्तः, संप्रसज्यते प्राप्नोति, अनशनाऽऽदिदुःखस्यः व्याध्यादिदुःखस्यचदुःखत्वावशेषात्, दुःखाऽऽत्मकरयतपसोऽभ्युपगमे / च दुःखन्यैव तपस्त्वेनाभ्युपगमादिति भावः। तथा विशिष्टः प्रधानतरः तपस्वी प्रसज्यते इति प्रक्रमः। केनेत्याह-ताद्वशेषेण हेतुना / क इव कनेत्याह-सुधनेन प्रचुरधनेन, धनी महाधना, यथा येन प्रकारेणेति।।२।। अथ सर्व एव दुःखी तपस्वी प्रसज्यतां, को दोषः? आहमहातपस्विनश्चैवं, त्वन्नीत्या नारकाऽऽदयः। शमसौख्यप्रधानत्वाद्, योगिनस्त्यतपस्विनः।।३।। महातपस्विनः विशिष्टतपोधनाः, प्रसज्यन्ते इति गम्यते, चकारो दोषन्तरसमुच्चये, एवमुक्तप्रकारया. त्वन्नोत्या भवन्न्यायेन, दुःखो तपस्वी अभ्युपगमलक्षणेनेति भावः / नारकाऽऽदयो नैरयिकाऽऽदयः, तेषां महादुःखितत्वात्, तदिशब्दान्महावेदनाऽभिभूततियगादेः परिग्रह / शमः स एव सौख्यं शमसौख्यम् / यदाह-"तणसंथारनिसण्णो, वि मुणिवरो भट्टरागगयमोहो / ज पावइ मुत्तिसुहं, कत्तो तं चक्कयट्टी वि?"||१|| शरसौख्यं प्रधानं येषां ते, तेन वा प्रधाना ये ते तथा, तद्भावस्तत्त्वं, तन्माच्छमसौख्यप्रधानत्वाद्, दुःखितत्वादित्यर्थः / योगिनः समाधिमन्तः, तुशब्दः पुनरर्थः, अतपस्विनः अतपोधनाः, दुःखाऽऽत्मकतपसोऽभावादिति भावना त्वन्नीत्या प्रसज्यन्त इति प्रकृतमेवेति / / 3 / / पर एव स्वपक्षं निगमयन्नाहयुक्त्यागमवहिर्भूतमतस्त्याज्यमिदं बुधैः। अशसाध्यानजननात्, प्राय आत्माऽयकारकम् // 4 // युक्तिश्चोपपत्तिः, आगमश्चाऽऽत्तवचनं, ताभ्या बहिर्भुतं नदनमुपाति तद्बाधित युक्त्यागमबहिर्भूतं तत्र युक्तिवहिभूतता प्रागुपदर्शिता। आगमबहिर्भूतता चैवमवगन्तव्या-''भावियजिणवयणाणं, ममतगहियाण नऽत्थि उ विसेसो, अप्पाणम्मि परम्मिय, तो यजे पीडमुभओ वि।१।। अनशनाऽऽदौ तु स्वकायपीडा प्रतीतैवेति / अत इति, यस्मादनन्तरोदितदूषणोपेतमत एतस्माद्धेतोस्त्याज्यं त्यागद्देमिढ मनशनाऽऽदि दुःखाऽऽत्मकं तपः। कैरित्याह-बुधैर्युक्त्यागमहृदयज्ञैः न तैर्लोकळ्या प्रवर्तितव्यं भवति बुवत्वाभावप्रसङ्गादिति हृदयम्। तथाऽऽत्माऽपकारकं स्वत्यानर्थनवन्धनामदं कुतः? अशस्तध्यानजननात् अप्रशस्ताध्यवसायोत्पादकत्वात्, प्रयो बाहुल्येन, उत्पद्यते हि भोजनाऽऽद्यभावे अप्रशस्तं ध्यानम्। यदाह- "आहारवर्जिते देहे, धातुक्षोभ प्रजायते। तत्र चाऽधिकसत्त्वोऽपि, चित्तभ्रंशं समश्नुते॥१॥" इह च प्रायोग्रहणात् थीमन्महाराऽऽदिभिर्व्यभिवारपरिहारो दर्शित इति, अतोऽपि त्याज्यमेवेद बुधैरिति प्रक्रम इति पूर्वपक्षः ||4|| अत्र सूरिरुत्तरमाहमनइन्द्रिययोगानामहानिश्चेदिता जिनैः। यतोऽत्र तत्कथं न्वस्य,युक्ता स्याद् दुःखरूपता? / / 5 / / पूर्वपक्षवादिना यदुक्तम् दुःखाऽऽत्मकं तपो न युक्तिमत, कर्मोदयस्वरूपत्वात्, तत्र दुःखाऽऽत्मकमिति विशेषणं तपसो न सिद्धागति तावदोक्दयति-कथम्? मनश्च चित्तमिन्द्रियाणि च करणानि, योगाश्च प्रत्युपेक्षणाऽऽदयः संयमव्यापारा मनइन्द्रिययोगाः, तेषामहानिनाबाधता, चोदिता अभिहिता / अथवा-वशब्दः समुचये, तेनानुप्लुतता च, उदिता उक्ता, जिनैस्तीर्थकरैः, यतो यस्मात्कारणात, अत्र तपसि। यदाह“सो हु तवो कायव्वो,जेण मणोऽमंगलं न चिंतेइ। जेण न इंदियहाणी, जेण य जोगा न हायंति॥१॥