SearchBrowseAboutContactDonate
Page Preview
Page 862
Loading...
Download File
Download File
Page Text
________________ तदक्ख 2184 - अभिधानराजेन्द्रः - भाग 4 तद्धियए तदक्ख त्रि०(तदाख्य) तेन अर्थेन आख्या येषां ते तदाख्याः अहिंसके, | उदाहरणदोषे, दश०१ अ०। नि०चू०२०७० *त्वग्दोष त्रिका कुष्ठिनि, औ० श्वेतकुष्ठिनि, पिं०। सचत्वग्दोषो द्वाभ्यां तदज्झवसाण त्रि०(तदध्यवसान) तस्यामेवाध्यवसानं भोगक्रिया प्रकाराभ्यां भवति। तद्यथा--"संदंतमसंदंते, अस्संदिण-सित्तममलप्रयत्नविशेषरूपं यस्य स तस्मिन् / तदध्यवसिते, विपा०१ श्रु०२ पसुत्ती / किमिपूयं रसिगा वा, पस्संदति तस्थिमा जयणा'' ||1|| अ०। अनु०॥ व्य०६उ०। (इयं गाथा 'धगडा' शब्दे एगवगमावसरे व्याख्यास्यते) तदज्झवसिय त्रि०(तदद्ध्यवसित) तस्मिन्नेव विवक्षिते आवश्यके | तद्धिय त्रि०(तद्धित) तस्मै हितं तद्धितमित्यन्वर्थाभिधायका ये प्रत्ययास्ते अध्यवसितं क्रियासंपादनविषयमस्येति तदध्यवसितः। तद्विषय- / तद्धिताः / यथा गोभ्यो हितो गव्यो देश इत्यादि। प्रश्न०२ सम्ब० द्वार। काध्यवसाययुक्ते, ग०२अधिकाअनु०॥ आ०चूला तेभ्यो विग्रहस्थतत्तत्प्रकृतीनां स्वविशिष्टतया प्रयोगेभ्यो हितः / तदट्ठपुं०(तदर्थ) तस्मै अर्थस्तदर्थः। आचा०१ श्रु०२ अ०५ उ०ा तत्प्राप्ती, व्याकरणोक्ते प्रत्ययभेदे, वाचा विपा०१ श्रु०२० तद्धियए न०(तद्धितज) तद्धिताजातं तद्धितजम् / इह तद्धितशब्देन तदट्ठोवउत्त त्रि०(तदर्थोपयुक्त) तस्य (विवक्षितस्य) आवश्य- तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, तत्रायम्, यत्रापि "तुनाए तंतुवाए।" कस्यार्थस्तदर्थः, तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः / अनु०। तत्प्राप्तये तद्धितप्रत्ययो न दृश्यते, तत्रापि तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्धितजं उपयोगवति, विपा०१ श्रु०१अ० गतदभिधेयोपयुक्ते, औ०। सिद्धं भवति / अनु०। भावप्रमाणभेदे, अनु०॥ तदण्णवयण न०(तदन्यवचन) वचनभेदे, स्था०। तस्माद्विवक्षित- से किं तं तद्धियए? तद्धियए अट्ठविहे पण्णत्ते / तं जहाघटाऽऽदेरन्यः पटाऽऽदिः, तस्यवचनं तदन्यवचन, घटापेक्षया पटवच- "कम्मे सिप्पे सिलोए, संजोगें समीवए अ संजूहे। नवत्, नोअवचनमभणननिवृत्तिर्वचनमात्रं डित्थाऽऽदिवदिति / अथव इस्सरिऍ अवचेण य,तद्धितणामं तु अट्ठविहं" ||1|| अथवा स शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽने-नोच्यते इति तद्वचनं, (से किंतंतद्धियए इत्यादि) तद्धिताज्जातं तद्धितजम्। इह तद्धितशब्देन यथार्थनामेत्यर्थः / ज्वलनतफ्नाऽऽदिवत्। तथा तस्माच्छब्दव्युत्पत्ति तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते / तत्रायम्, यत्रापि-"तुम्नाए तंतुवाए" निमित्तधर्मविशिष्टादन्यः शब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थः, उच्यतेऽ तद्धितप्रत्ययो न दृश्यते, तत्रापि तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्धितर्ज नेनेति तदन्यवचनमयथार्थमित्यर्थः / स्था०३ ठा०३उ०। सिद्धं भवति। 'कम्मे गाहा" पाठसिद्धः,नवरं श्लोकः श्लाघा, संयूथो तदप्पियकरण त्रि०(तदर्पितकरण) तस्मिन् भगवत्यर्पितानि ग्रन्थरचना, एते च कर्मशिल्पाऽऽदयोऽस्तिद्धितप्रत्ययस्योप्तित्सोकरणानीन्द्रियाणि शब्दरूपाऽऽदिषु श्रोत्रचक्षुरादीनि यैस्ते तदर्पित निमित्तीभवन्तीत्येतद्भेदात्तद्धितजं नामाष्टविधमुच्यत इति भावः / करणाः / औ०। ग०। तस्मिन्नेवाऽऽवश्यके यथोचितव्यापारनि से किं तं कम्मनामे? कम्मनामे अणेगविहे पण्णत्ते / तं जहायोगेनार्पितानि नियुक्तानि येन स तदर्पितकरणः / सम्यग्यथास्था तणहारए, कट्ठहारए, पत्तहारए, दोसिए, सोत्तिए, कप्पासिए, नन्यस्तोपकरणे, ध० तस्यामेवार्पितानि ढौकितानि करणानि भंडवे आलिए, कोलालिए। सेत्तं कम्मनामे। इन्द्रियाणि येन स तथा तस्मिन् / ढोकितेन्द्रिये, ध०२ अधिol तत्र कर्मतद्धितजं (दोसिए, सोत्तिए इत्यादि) दूष्यं पण्यमस्येति तदाभास पुं०(तदाभास) तत्सदृशे, पञ्चा४ विव०। दोषिकः / सूत्रं पण्यमस्येति सौत्रिकः। शेष प्रतीतम्।नवरं भाण्डविचारः तदाहार त्रि०(तदाघार) ते पृथिव्यादय आधारो येषां ते तदाधाराः। कर्मास्येति भाण्डवैचारिकः, कौलालानि मृद्भाण्डानि पण्यमस्येति तत्राऽऽहितेषु, प्रश्न०१ आश्र० द्वार। कौलालिकः। अत्र क्वापि "तणहारिए" इत्यादिपाठो दृश्यते / / तत्र *तदाहार पुं०गतानेव पृथिव्यादीन् आहारयन्तीति तदाहारः। तद्भक्षके, कश्चिदाहनन्वत्र तद्धितप्रत्ययो न कश्चिदुपलभ्यते, तथा वक्ष्यमाणेष्वपि प्रश्न०१ आश्र० द्वार। "तुन्नाए तंतुवाए'' इत्यादिषु नायं दृश्यते, तत्किमित्येवंभूतनाम्नामिहोतदुभयहिय त्रि०(तदुभयहित) इहपरलोकहिते, पं०भा० पन्यासः? अत्रोच्यते-अस्मादेव सूत्रोपन्यासात्तृणानि हरति ततो अव्य०(ततस्) तस्मादित्यर्थे , प्रा०१ पाद। वहतीत्यादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्ति हेतुभूतोऽर्थो तदो अव्य०(ततस्) "तो दो तसो वा" ||82 / 160 // इति तसः द्रष्टव्यः, ततो यद्यपि साक्षात् तद्धितप्रत्ययो नास्ति, तथाऽपि प्रत्ययस्य वा तो दो इत्यादेशौ / तस्मादित्यर्थे, प्रा०१ पाद। तदुत्पत्तिनिबन्धनभूतमर्थमाश्रित्येह तन्निर्देशो न विरुध्यते / यदि तद्दिअचय (देशी) नृत्ये, देवना०५ वर्ग 8 गाथा। तद्धितोत्पत्तिहेतुरर्थोऽस्ति, तर्हि तद्धितोऽपि कस्मानोत्पद्यत इति चेत? तद्दिअस (देशी) अनुदिवसे, दे०ना०५ वर्ग 8 गाथा। लोके इत्थमेव रूढत्वादिति ब्रूमः / अथवा-अरमादेवाऽऽद्यमुनिप्रणीततद्दिअसिअ (देशी) अनुदिवसे, दे०ना०५वर्ग गाथा। सूत्रज्ञापकादेवं जानीयास्तद्धितप्रत्यय एवामी केचित्प्रतिपत्तव्या इति। तद्दिअह (देशी) अनुदिवसे, देवना० 5 वर्ग 8 गाथा। अथ शिल्पतद्धितनामोच्यतेतद्देस पुं०(तद्देस) तस्य देशस्तद्देशः। उदाहरणदेशे, दश०१ अ०) से कि तं सिप्पणाम? सिप्पणामे अणेगविहे पण्णत्ते। तं जहा वत्थिए, तहोस पुं०(तदोष) तस्योदाहरणस्यैव दोषो यस्मिन् तत्तद्दोषः। तंतिए, तुण्णाए, तंतुवाए, पट्टकारे, उपट्टे वरुडे, मुंजकारे, कटुकारे, छत
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy