________________ गेटूर 2158 - अभिधानराजेन्द्रः - भाग 4 णेयाउय णेङ्करपुं०(नेहर) अनार्यदेशभेदे, तत्रत्यमनुष्ये च। प्रश्न०१ आश्र0 द्वार। प्रज्ञान णेड न०(नीड)"नीडपीठे वा" ||811106|| इतीत एत्वं वा। 'नेड' / 'नीड'। पक्षिणामावासस्थाने, प्रा०१ पाद। णेडाली (देशी) शिरोभूषणभेदे, देना०४ वर्ग 43 गाथा। णेड न०(नीड) "सेवाऽऽदौ वा"||८||६|| इति इद्वित्वम् / प्रा०२ पाद। पक्षिणामावासस्थाने, प्रा०२ पादा नीडे,देवना० 4 वर्ग 44 गाथा / णेड्डरिया (देशी) भाद्रपदोज्ज्वलदशम्यां जाते करिमश्चिदुत्सवविशेषे, देना०४ वर्ग 45 गाथा। णेत्त न०(नेत्र) नयन्त्यर्थदेशमर्थक्रियासमर्थमर्थमाविर्भावयन्ति इति नेत्राणि / चक्षुरादिष्विन्द्रियेषु, आचा०१ श्रु० 4 अ०४उ० अक्षिणि, "वाऽक्ष्यर्थवचनाद्याः"।।८।१।३३।। इति वा नपुंसकत्वम्,पक्षे स्त्री। प्रा०१ पाद / "दो णेत्ता।" प्रज्ञा०१८ पद / "उड्ढमुहे णिग्गयजीहणेते।" उत्त०१२ अग मन्थदण्डाऽऽकर्षणरज्जो, उपा०२ अगवस्त्रभेदे, वृक्षमूले, रथे, जटायाम्, नाड्याम्, शलाकायाम, प्राययितरि, नयनसाधने, प्रवर्तक च। वाच०। णेत्तसूल न०(नेत्रशूल) नेत्रपीडायाम्, ज्ञा०१ श्रु०१३ अ०। णेम पुं०(नेम) भूमिभागावं निष्क्रामति प्रदेशे, जं०१ वक्ष०ा जी०। रा०ा आ०म० नेमशब्दो देश्यः / कार्ये , पिं०1 अवधौ, काले, अर्द्ध, प्राकारे, कैतवे,गर्तनाट्ये, अन्यस्मिन्नित्यर्थे च। अर्धार्थेऽस्य सर्वनामता। वाचा णेमि पुं०(नेमि) चक्रस्य वाह्यपरिधौ, जी०३ प्रति०४ उ०। सूत्र०। नं०। "सुकयनेमिजंतकम्माण।'' भ०६ श०३३ उ०। चक्रधारायाम्, स्था०३ ठा०३उ०। धर्मचक्रस्य नेमिवन्नेमिः। अस्याभवसर्पिण्यां जाते द्वाविंशे तीर्थकरे, कल्प०७क्षण / स०। आ०चू आवाधा प्रव०। नेमिचरित्रे सर्वसाधूनां द्वादशाऽऽवर्त्तवन्दनं कृष्णो ददौ इत्युक्तमस्ति, न त्वष्टादशसहस्राणामिति तदुक्तिलौकिकी, शास्त्रीया वेति? यदि शास्त्रीया तदा कथं तदुपपत्तिः? "पयहि-आण चतइयं तु।" इति वचनात्सर्वेषां चपदस्थत्वाभावात्।यदि सर्वेषां पदस्थत्वंतदाते कस्मिन्पदे स्थिताः? इति प्रश्ने, उत्तरम्- यथा नेमिचरित्रेतथाऽऽवश्यकवृत्त्यादावपि सर्वेषां साधूनां द्वादशा--ऽऽवर्त्तवन्दनकमुक्तमस्ति, सर्वशब्देन चाष्टादशसहनसंख्या समागतैवेति द्वारिका। किंच-सर्वेषामिति पदं विवक्षितसर्वपरं, तेन पदस्थानामेवं वन्दनकप्रदानं संभाव्यते, पदस्थेष्वपि ये गुरुनिकटस्थास्ते कथं तद्दापयन्तीति विचारेण सर्व समञ्जसमेवेति। 231 प्र०। तथा श्रीकल्पसूत्रे श्रीनेमेश्चत्वारि शतसहस्राण्यार्या उक्ताः सन्ति, नेमिचरित्रे त्वेवम्-"विना चकनकवती, रोहिणी देवकी तथा। पत्न्योऽपि प्राव्रजन् स्वामिसन्निधौ सकला अपि / / 1 / / " वसुदेवहिण्ड्यामपि द्वासप्ततिसहस्राण्वपि वसुदेवपत्न्यः श्रीनेमिपार्श्वे प्रव्रज्य मोक्षं गताः। अन्या अपि सहस्रशः कृष्णाऽऽदिपत्न्यः नेमिपार्श्वे प्रव्रजिताः सन्तीति | कथं संगच्छते? तथा सर्वेषामपि तीर्थकृतां श्राद्धश्राद्धीसाधुमाध्वीसंख्या कल्पसूत्रोक्ताऽपि संदे-हमावहतीति प्रश्ने, उत्तरम् तीर्थकृतापाचे यैः सम्यक्त्वलाभपूर्वक देशविरत्यादि प्रतिपन्नं,तएव तीर्थकृत्परिवारमध्ये गणनीयाः, नान्ये इति न कोऽपि शङ्काऽवकाश इति / 232 प्र०। अथ पन्या-सहर्षचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च यथा- श्रीजिनेन्द्राम्बा जिनेन्द्रप्रसवनान्तरमपत्यं प्रसूते, न वेति प्रश्ने, उत्तरम्-एकान्तो ज्ञातो नास्ति / नेमिनाथाऽऽदीनां रथनेमाऽऽदेलघुभ्रातृतया प्रतीतत्वादिति ।४१६।प्र०ा नेमिनाथस्यैकादश गणधरा एकविंशतिस्थानके कथिताः, कल्पसूत्रेत्वष्टादश, तत्कथमिति प्रश्ने, उत्तरम्-तावत एवैकविंशति स्थानके तथा सप्तविंशस्थानकप्रव-चनसारोद्धाराऽऽवश्यकाऽऽदिग्रन्थेषु च कथिताः सन्ति / कल्पसूत्रे तु नेमिनाथस्याष्टादश गणधरा इत्यादि यदन्तरं पतति तन्मतान्तरं ज्ञेयमिति / 448/ प्र० सेन०३उल्ला० ('अरिट्ठनेमि' शब्दे प्रथमभागे 762 पृष्ठे कथोक्ता) ('रहणेमि' शब्दे विस्तृता कथा, राजीगतिरथनेमिसम्वादश्वाभिधास्यते) णेमिचंद पुं०(नेमिचन्द्र) वि०सं० 1200 मिते विद्यमाने वैरस्वामिशिष्ये सागरेन्दुस्वामिगुरौ,अयमाचार्यः तर्कशास्त्रेऽतीव कुशल आसीत्। जै० इ०। णे मित्तकारण न०(नैमित्तकारण) निमित्तस्येदं नैमित्तं, तदेव कारणं नैमित्तकारणम् / नैमित्तिककारणे, आ०म०१ अ०२ खण्ड। विशे०। जेमित्तिय न०(नैमित्तिक) निमित्तमतीताऽऽदिपरिज्ञानोपायशास्त्रम्, तदेव नैमित्तिकम्। कूटपर्वताऽऽदौ, पापश्रुते, स्था०६ टा०ा निमित्तं कालिकं लाभालाभप्रतिपादक शास्त्रं, तद् वेत्त्यधीते च / नैमित्तिकः / ध०२ अधि०। अष्टाङ्ग निमित्तसम्पन्ने, नि०चू०१उ०। प्रव०। दश। आचा०। णेमिपडिरूवग न०(नेमिप्रतिरूपक) नेमिश्चक्रधारा, तद्योगावक्रमपि नेमिस्तत्प्रतिरूपकम्। वृत्ततया तत्सदृशम्।वृत्तस्थाने, भ०१४ श०६ उ०। णेय त्रि० (ज्ञेय) ज्ञायत इति ज्ञेयम् / ज्ञानविषये, नि०चू०१ उ०। ज्ञानक्रियाविषये परिच्छेद्ये, व्य०१ उ०। विशे०। ज्ञातव्ये, आव०४ अ०। पञ्चा यव्व त्रि० (नेतव्य) संवेदनविषयता प्रापणीये, उत्त०१ उ०। णेया त्रि०(नेतृ) नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन् / सूत्र०१ श्रु०३ अ०१उ०। प्रणायके, सूत्र०१ श्रु०१ अ०२ उ०। स०) णेयाउय पुं०(नैयायिक) न्यायेन चरति नैयायिकः / न्यायाऽबाधिते, आ०चू०४ अ०। न्यायानुगते, औ० न्यायानिष्ठे, उत्त०२ अ०। सूत्र०। न्यायमनतिक्रान्ते, दशा०६ अ० न्यायोपपन्ने, उत्त०३ अ०) सूत्र०। गौतमशास्त्रज्ञे आक्षपादे, पुं० ते च प्रमाणप्रमेयाऽऽदीनां पदार्थानामन्वयव्यतिरेकपरिज्ञानान्निःश्रेयसाधिगम इति व्यव-स्थिताः / सूत्र०१ श्रु०१ अ०१ उ०। नयनशीलो नैयायिकः, न्याये वा भवो नैयायिकः / मोक्षगमके, ज्ञा०१ श्रु०१ अ०॥ध० भ०ा आव०) मोक्षनयनशीले, "नेयाउयं सुअक्खायं, उवादाय समीहए।' नयनशीला नेता, नयतेस्ताच्छीलिकस्तृन्। स चाऽत्र सम्यग्--दर्शनज्ञानचारित्राऽऽत्मको मोक्षमार्गः। श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलवान् गृह्यते; मार्ग धर्म वा मोक्ष प्रति नेतारं सुष्ठ तीर्थकराऽऽदिभिराख्यातं स्वाख्यातं तमुपादाय गृहीत्वा सम्यक् मोक्षाय चेष्टते ध्यानाध्ययनाऽऽदावुद्यम विधत्ते / सूत्र०२ श्रु०८अ०