SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ जमालि 1403 - अभिधानराजेन्द्रः - भाग 4 जमालि णुप्पियाणं अंतियं मुंडे भवित्ता आगाराओ अणगारियं पव्वयामि? अहासुहं देवाणुप्पिया ! मा पडिबंधं / तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तोजाव णमंसित्ता तमेव चाउग्घंटं आसरहं दुरूहइ, दुरूहइत्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमइत्ता सकोरंटमल्लदामेणंजाव धरिज्जमाणेणं महया भडचमगरजाव परिक्खित्ते जेणेव खत्तियकुंडग्गामे णयरे तेणेव उवागच्छइ, उवागच्छइत्ता खत्तियकुंडग्गामं णयरं मज्झं मज्झेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छइत्ता तुरिए निगिण्हइ, निगिण्हइत्ता रहं ठावेइ, ठावेइत्ता रहाओ पच्चोरुहइ, पच्चोरुहइत्ता जेणेव अभिंतरिया उवट्ठाणसाला जेणेव अम्मापिअरो तेणेव उवागच्छइ, उवागच्छइत्ता अम्मापिअरो जएणं विजएणं बद्धावेइ, बद्धावेइत्ता एवं वयासी-एवं खलु अम्म! ताओ ! मए समणस्स भगवओ महावीरस्स अंतिए धम्म निसंते सेवियधम्मे इच्छिए पडिच्छिए अभिरुइए। तए णं तं जमालिं खत्तियकुमारं अम्मापिअरो एवं वयासी-धण्णे सि णं तुम्मं जाया ! कयत्थे सिणं तुम्मं जाया ! कयपुण्णे सिणं तुम्मं जाया ! कयलक्खणे सिणं तुम्मं जाया ! जेणं तुम्मे समणस्स भगवओ महावीरस्स अंतियं धम्मं निसंते सेवियधम्मे इच्छिए पडिच्छिए अभिरुइए / तए णं से जमाली खत्तियकुमारे अम्मापिअरो दोचं पि एवं वयासीएवं खलु मए अम्म ! ताओ ! समणस्स भगवओ महावीरस्स अंतिए धम्म निसंतेजाव अभिरुइए, तएणं अहं अम्म! ताओ! संसारभयउव्विग्गे भीए जम्मजरामरणेणं तं इच्छामि णं अम्म! ताओ ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए, तएणं सा जमालिस्स खत्तियकुमारस्स माया तं अणिटुं अकंतं अप्पियं अमणुण्णं अमणामं अस्सुयपुव्वं गिरं सोचा णिसम्म सेयागयरोमकूवपगलंतविगलीनगत्ता सोगभरप्पवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलियव्व कमलमाला तक्खाउलुग्गदुव्वलसरीरलायण्णसुण्णनिच्छायगइसिरीया पसिढिलभूसणपडियखुण्णियसंचुण्णियधवलवलया पब्भट्ठ- | उत्तरिजा मुच्छावसतद्धचेतगरुई सुकुमालविकिपणकेसहत्था परसुनियत्त व्व चंपगलया निव्वत्तमह व्व इंदलठ्ठी विमुक्कसंधिबंधणा कोटिमतलंसि धस त्ति सव्वंगेहिं सन्निवडिया, तएणं सा जमालिस्स खत्तियकुमारस्स माया ससंभमोयत्तियाए तुरियं कंचणभिगारमुहविणिग्गयसीयलविमलजलधारपरिसिंचमाणनिव्वावियगायलट्ठी उक्खेवयतालियंटवीयणगजणियवाएणं संफुसिएणं अंतेउरपरियणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं वयासी-तुमं सिणं जाया ! अम्मं एगे पुत्ते इढे कंते पिए मणुण्णे मणाभे थेन्जे वेसासिए संमए बहुमए अणुमए भंडकरंडगसमाणे रयणभूए जीवियउस्सविए हिययणंदजणणे उवरपुप्फ पि व दुल्लहे सवणयाए किमंग ! पुण पासवणयाए, तं णो खलु जाया! अम्हे इच्छामो तुभं खणमवि विप्पओगं,तं अत्थाहि ताव जाया! जाव ताव अम्हे जीवामो, तओ पच्छा अम्हेहिं कालगएहिं समाणे हिं परिणयवओ वड्डियकुलवंसतंतुकअम्मि निरवयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगाराओ अणगारिअं पव्वइहिसि / तए णं से जमाली खत्तियकुमारे अम्मापिअरो एवं वयासी-तहा वि णं तं अम्म! ताओ ! जंणं तुब्भे ममं एवं वदह-तुम्मं सिणं जाया ! अम्मं एगे पुत्ते इहे कंते तं चेव०जाव पव्वइहिसि, एवं खलु अम्म! ताओ! माणुस्सए भवे अणेमजाइजरामरणरोगसारीरमाणसपकामदुक्खवेयणवसणसओवद्दवाभिभूए अधुवे अणितिए असासए संझन्भरागसरिसे जलवुव्वुदसमाणे कुसग्गजलविंदुसण्णिभे सुविणगदंसणोवडे विजुयाचंचले अणिच्चे सडणपडणविद्धंस-णधम्मे पुट्विं वा पच्छा वा अवस्सं विप्पजहियव्वे भविस्सइ, से केस णं जाणइ-अम्म ! ताओ ! के पुट्विंगमणयाए,के पच्छागमणयाए, तं इच्छामि णं अम्म ! ताओ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स०जाव पव्वइत्तए? तर णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं वयासी-इमं च णं तं जाया ! सरीरगं पविसिट्ठरू वलक्खणवंजणगुणोववेयं उत्तमबलबीरियसत्तजुत्तं विण्णाणवियक्खणससोभग्गगुणसमुस्सियअमिजायमहक्खमं विविहवाहिरोगरहियं निरुवहयउदत्तलट्ठपंचिंदियपडुपढमजोव्वणत्थमणेगउत्तमगुणेहिं जुत्तं तं अणुहोहि ताव० जाव जाया! नियगसरीररूवसोहग्गजोव्व-गुणे तओ पच्छा अणुभूय नियगसरीररूवसोहग्गजोव्वणगुणे अम्हेहिं कालगएहिं समाणे हिं परिणयवओ वड्डियकु लवंसतंतुकन्जनिरवयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगाराओ अणगारियं पच्वइहिसि / तए णं से जमाली खत्तियकु मारे अम्मापियरो एवं बयासी-तहा विणं तं अम्म ! ताओ ! जं णं तुडभे मम एवं वदह-इम च णं ते जाया ! सरीरगं तं चेव०जाव पव्वइहिसि, एवं खलु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy