SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ णिवुट्टेमाण 2116 - अभिधानराजेन्द्रः - भाग 4 णिव्वत्तणा णिवुढे माण वि०(निर्वेष्टयत्) हापयति, सू०प्र०। "विक्खंभवुट्टि पणगपरिहाणी ते गिण्हंति, जहा वा अगीतअपरिणामगाण जाणंति णिवुट्टेमाणे अट्ठारसजोयणाई परिरयवुट्टि णिवुट्टि णिवुट्टेमाणे।" सू०प्र०२ / तहा गीयत्था गेण्हेति।'' नि०चू०११ उ० पाहुन णिवेस पुं०(निवेश) नि-आधिक्येन वेशो निवेशः / प्रवेशे, नि०चू०४ णिवुड्डि स्त्री०(निवृद्धि) वातपित्ताऽऽदिभिः शरीरोपचयहानौ, स्था०। उ०। स्थापने, स्था०६ ठा०। यत्र प्रभूतानां भाण्डानां प्रवेशस्तादृशे निरशब्दस्याभावार्थत्वाद, निरुदरा कन्येत्वादिवत्। "दोण्हं गढमत्थाण स्थाने,बृका "णिवेसो सस्थाऽऽइजत्ता वा ।'निवेशो नामयत्र सार्थ निवुड्डी पण्णत्ता। तं जहा-मणुस्साणं चेय, पंचिंदियतिरिक्खजोणियाण आवासितः, आदिग्रहणेन ग्रामो वा, अन्यत्र प्रस्थितः सन् यत्रान्तरा चव।'' था०२ ठा०३ उ०। 'तिहिं ठाणेहि जीवाणं णिवुड्डी पण्णत्ता / तं समधिवसति, यात्रायां चागतो लोको यत्र तिष्ठति। एष सर्वोऽपि निवेश जहा-उड्डाए, अहोए, तिरियाए।" स्था०३ ठा०२ उ०। वृद्धयभावे, उच्यते बृ०१ उ। स्०प्र०१२ पाहुन णिवेसइत्ता अव्य०(निवेश्य) अवधार्येत्यर्थे, 'इत्थीण चिशंसि णिवुत्त त्रि०(निवृत्त) “निवृत्तवृन्दारके वा" ||1 / 132 / / इति ऋत निवेसइत्ता, दटुं ववस्रो समणे तवस्सी।" उत्त०३२ अ०। उत्वम् / प्रवृत्तिविमुखे, प्रा०१ पाद। णिवेसण न०(निवेशन) स्थाने, आचा०१ श्रु०५ अ०४उ०। एकद्वारे पृथक णिवे एउं अव्य० (निवेद्य) गुर्वादराख्याप्येत्यर्थे , पञ्चा०१५ विवा परिक्षिप्ते अनेकगृहे, आव०४ अायथा एकनिष्क्रमणप्रवेशानि व्यादीनि णिवेयण न०(निवेदन) गुरोः प्रत्यर्पणे, विशे०। यथा-''भवदीयोऽयं गृहाणि / बृ० १उ०। किङ्करः, यूयं मे भवोदधिनिमग्नस्य नाथाः' इत्येवं समर्पणम्। णिवेसिय अव्य०(निवेश्य) प्रवेश्येत्यर्थे , "अप्पणो अंगुलाए णिवेसिय पञ्चा०१विव०। णं णीहरइ। 'नि०चू०३उ०। णिवेयणापिंड पुं०(निवेदनापिण्ड) यक्षाऽऽदिभ्यो निवेद्यमाने पिण्डे, णिवेसियव्व त्रि०(निवेष्टव्य) स्थापनीये, 'परलोगे चित्त णिवेसयव्यं नि००। असासयं जीवियं / " आ०म०१ अ०१ खण्ड। जे भिक्खू णिवेयणापिंड भुंजइ, भुजंतं वा साइजइ॥१८७।। णिव्व (देशी) ककुदे, देना०४ वर्ग 48 गाथा। आवाइयं, अणोवाइयं वा जं पुण्णभद्वमाणिभद्दसव्वाणजक्ख णिव्वच्छण (देशी) अवतारणे, देवना० 4 वर्ग 40 गाथा। महंडिमादियाण निवेदिजति, सो णिवेयागापिंडो / सो य दुविहो णिव्वट्ट त्रि०(गाढ) अत्यर्थे "शीघ्राऽऽदीनां बहिल्लाऽऽदयः" साहुणिरताकडो, अणिस्साकडो या णिस्साकड गेण्हतस्स चउ-गुरुग, अणिस्साकडे मासलहुं, आणादिया य दोसा। ||4422 // इति गाढस्य णिव्वट्टः। "विहवे कस्स थिरतणउँ,जोव्वणि कस्स भरट्ट / सो लेखडउ पठाविअइ, जो लग्गइ णिव्वट्ट // 1 // ' गाहा प्रा०४ पाद। सव्वाणमाइयाणं, दुविहो पिंडो निवेयणाओ य। णिव्वट्टग त्रि०(निर्वर्तक) कतरि, आव०४ अ० करणे, विशेष णिस्साएँ अणिस्साए, णिस्साए आणमादीणि // 206 / / णिव्वट्टित्ता अच्य०(निर्वर्त्य) जीवप्रदेशेभ्यः शरीरं पृथक् कृत्वेत्यर्थे, सव्वाण दिया जे अरहतपक्खिया देवता, ताण जो पिंडो निवेदिञ्जति, स्था०२ ठा०४ उ०। (देशेन सर्वेण वाऽऽत्मा शरीरं निर्वर्त्य निर्यातीति, सा दुविहोणिस्साकड़मणिरसाकडोय। णिस्साकडं गेण्हते आणादिया। 'आता' शब्दे द्वितीयभागे २०१पृष्ठे उक्तम्) इमंग विधिणा णिस्साकडं करेंति। गाहा णिव्वट्टिय त्रि०(निर्वर्तित) कृते, स्था०१ ठा०। 'असंथडा ति वा, वरुगं करेउ आहा, समणाणत्थं उवक्खड भोत्तुं / बहुणिव्यट्टियफला ति वा, बहुसंभूवा ति वा।" आचा०२ श्रु०१ 04 सवाकडं ठवेति य,णिस्सापिंडम्मि सुत्तं तु // 207 // अ०२ उ०। प्रश्न दाणरुइसडो वा णिवेयणवरुववदेस कातुं साधूण देति, आधाकम्म ठवितं च / अहवा-जाव साहू अत्थंति, ताव ओवातियं देमो, सुहं साहू णिव्वड धा०(भू) पृथगभवने / "पृथक्स्पष्ट णिव्वडः" ||2|| गिण्हति, एत्थ ओसफणमीसजायठवियगदोसा / जया वा साहू इति पृथग्भूते स्पष्टे च कर्तरि भुवो णिव्वडेत्यादेशः। "णिव्वडइ"। आगमिरसंति, तदा दाहेमो / एत्थ ओसक्कणमीसजातठवियदोसा पृथग्भवतीत्यर्थः / प्रा०४ पाद / नगे, देखना०४ वर्ग 28 गाथा। सड्ढाकर शाहु णिस्साएवा कडं साहु णिस्सा वा ठवेति, एत्थ ठवियगदोसो | णिव्वण त्रि०(निर्वण) विस्फोटकाऽऽदिकृतक्षतरहिते, जं० 2 वक्ष केवलो। एसणिस्सा कडो, एत्थ सुत्तणिवातो, इमो अणिस्सातो कडो औ०। जी। साहू होउवा, मावा, देवता ते पुव्यपवत्तं ठवेति, सा य ठवितो साहू य | णिवत्त त्रि०(निवृत्त) निर्वर्तिते, स्था०६ ठा० अतिक्रान्ते, ज्ञा०१ पत्ताए सो कम्पति। श्रु०१० णिस्साकडो वि कप्पति इमेहि कारणेहि णिव्वत्तणया स्त्री० (निर्वर्तनता) निष्पत्ती, "तो निव्वत्तणया तओ असिवे ओमोयरिए, रायदुढे भए व गेलण्णे / परियाइणत्ता।" प्रज्ञा० 34 पद। अद्धाणरोहए वा, जयणा गहणं तु गीयत्थे।।२०५|| / णिवत्तणा स्त्री०(निर्वर्तना) इन्द्रियाणां निष्पादनायाम, उत्त०३ अ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy