________________ णिरुवक्केस 2115 - अभिधानराजेन्द्रः - भाग 4 णिरुवहि रेवोपक्लेशै रहितः प्रव्रज्यापर्यायोऽनारम्भी कुचिन्तावर्जितः श्लाघनीयो रागाऽऽद्युपरञ्जनं तेन शून्यत्वात् / जीव इव अप्रतिहतगतिः, विदुषामित्येवं चिन्तनीयम्। दश०१ चू०। सर्वत्रास्खलितविहारित्वात् / गगनमिव निरालम्बनः, कस्याप्याधारणिरुवगारि(ण) त्रि०(निरुपकारिन्) निरुपकत्तुं शीलमस्येति / स्यानपेक्षणात् / वायुरिव अप्रतिबद्धः, एकस्मिन् स्थाने वाप्यव निरुपकारकारके गुर्वादिकार्येष्वप्रवर्तके, आ०म०१ अ०१ खण्ड। स्थानाभावात्। शारदसलिलमिव शुद्धहृदयः, कालुष्याकलङ्कितत्वात्। णिरुवग्गहया स्त्री०(निरुपग्रहता) गन्त्र्यादिरहितपनु वद् धर्मा- पुष्करपत्रं कमलपत्रं, तद्वन्निरुपलेपः, यथा कमलपत्रेजललेपोनलगति, स्तिकायाभावेन तज्जनितगत्युपष्टम्भाभावे, स्था०४ ठा०३उ०। तथा भगवतः कर्मलपो न लगतीत्यर्थः / कूर्म इव गुप्तेन्द्रियः। णिरुवचरिय त्रि०(निरुपचरित) उपचारेणाऽऽत्मनोऽसंबन्धिनि, ज्ञा०१ खङ्गि विषाणमिव एकजातः / यथा- खङ्गिनःश्वापदबिशेषस्य विषाणं श्रु०५ अ० शृङ्ग मेकं भवति, तथा भगवानपि, रागाऽऽदिना सहायेन च रहितत्वात्। णिरुवहाणि (ण) त्रि०(निरुपस्थानिन्) निर्गतमुपस्थानमुद्यमो यस्य / विहग इय विप्रमुक्तः, मुक्तपरिकरत्वात् अनियतनिवासाच। भारण्डपक्षीव स निरुपस्थायी। सर्वज्ञप्रणीतसदाचाराऽनुष्ठानविकले, आचा०१ श्रु०५ अप्रमत्तः, भारण्डपक्षिणोः किलैकं शरीरम् / यतः- "एकोदराः पृथग् अ०६ उ०। ग्रीवास्त्रीपदा मर्त्यभाषिणः / भारण्डपक्षिणस्तेषां, मृतिभिन्नफणिरुवद्दव त्रि०(निरुपद्रव) अविद्यमानराजाऽऽदिकृतोपद्रवे, औ०। लेच्छया'' // 1 // ते चात्यन्तम् अप्रमत्ता एव जीवन्तीति तदुपमा। कुञ्जर ज्ञा०ाराका रोगाऽऽदिक्लेशरहिते,तं०। उपद्रवो नाम-अशिवं, गल- इव शौण्डीरः कर्मशत्रून् प्रतिशूरः, वृषभ इव जातस्थामा जातपराक्रमः, रोगाऽऽदिकं वा। तस्याभावो निरुपद्रवम्। उपद्रवाभावे, नंगा "णिरुववव स्वीकृतमहाव्रतभारोगहनं प्रति समर्थत्वात् / सिंह इव दुर्धर्षः, चखेडं च होहिति।" बृ०४ उ०। अशिवाऽऽद्युपद्रववर्जिते, बृ०१ उ०। परीषहाऽऽदिश्वापदैरजय्यत्वात्। मन्दर इव मेरुरिव अप्रकम्पः, उपसर्गणिरुवम त्रि०(निरुपम) सकलोपमाऽतीते, दर्श०५ तत्त्व। उपमा-रहिते, वातैरचलितत्वात् / सागर इव गम्भीरः, हर्षविषादकारणसद्भावेऽपि जी०३ प्रति०४ उ। तं०। आव०॥ "णिरुवमपिडियासिरा।" निरुपम अविकृतस्वभावत्वात् / चन्द्र इव सौम्यलेश्यः, शान्तत्वात् / सूर्य इव पिण्डिोव व लत्वेन पिण्डिकायमानमग्रशिरः शिरोऽग्रंयेषांते तथा। तं०। दीप्ततेजाः / द्रव्यतो देहकान्त्या, भावतो ज्ञानेन जात्यकनकमिव जातं णिरुवमसुहसंगय त्रि०(निरुपमसुखसङ्गत) निरुपमाऽऽख्येनाविद्य रूपं स्वरूपं यस्य स तथा। यथा किल कनकं गलज्वलनेन दीप्तं भवति, मानाऽऽक्षेपेण सङ्गत इति समासः। असंयोगिकाऽऽनन्दयुक्ते, पं०सं०१ द्वार। तथा भगवतोऽपि स्वरूपं कर्ममलविगमेन अतिदीप्तस्तीति भावः / णिरुवयरिय त्रि०(निरुपचरित) 'णिरुवचरिय' शब्दार्थे , ज्ञा०१ श्रु०५ अ० वसुन्धरा इव पृथ्वीव सर्वस्पर्शसहः, यथा हि शीतोष्णाऽऽदि सर्व पृथ्वी णिरुवलेव त्रि०(निरुपलेप) द्रव्यता निर्मलदेहत्वाद् भावतो बन्ध समतया सहते, तथा भगवानपि। सुष्ठ हुतोघृताऽऽदिभिः सिक्त एवंविधो हेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः। स्था०६ ठा० द्रव्यतो यो हुताशनोऽनिस्तद्वत्तेजसा ज्वलन् / नास्त्ययं पक्षःयत्तस्य भगवतः निर्मलदेहे, भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहिते, औ०। कल्प० कुत्रापि प्रतिबन्धो भवति, तस्य भगवतः कुत्रापि प्रतिबन्धो नास्तीति ज्ञा०ा प्रश्नवा सका लेपरहिते, औ०। स्नेहवर्जित, प्रश्र० 4 सम्ब० द्वार। भावः / कल्प०६क्षण। निरुपलेपं दृष्टान्तैर्भावयति णिरुवसग्ग पुं०(निरुपसर्ग) जन्माऽऽद्युपसर्गरहिते मोक्षे, प्रति०। आव० णिरुवलेवे-कंसपाई इव मुक्कतोए, संखो इव णिरंजणे, जीवे आचा०ा आ०चूला राजगुणभेदे, यतः सकलेऽपि देशे मारिडमराऽऽधुपइव अप्पडिहयगई, गगणामिव णिरालंबणे, वाउ व्व अप्पडि सर्गासम्भवः। व्य०३उ०। बद्धे, सारयसलिलं व सुद्धहियए, पुक्खरपत्तं व णिरुवलेवे, णिरुवसग्गवत्तिया स्त्री०(निरुपसर्गप्रत्यय) जन्माऽऽद्युपसर्गाभा-वेन कुम्मो इव गुत्तिं दिए, खग्गिविसाणं व एगजाए, विहग इव | निरुपसों मोक्षस्तत्प्रत्ययः। "वत्तिया ति आर्षत्वात्। मोक्षनिमित्ते, विप्पमुक्के, भारंडपक्खी इव अप्पमत्ते, कुंजरो इव सॉ डीरे, "अरिहंतचेइयाणं करेमि काउस्सगं णिरुवसग्गवत्तियाए बोहिलाहवसभो इव जायथामे, सीहो इव दुद्धरिसे मंदरो इव अप्पकंपे, वत्तियाए।" ध०२ अधि०। ल०। सागरो इव गम्भीरे, चंदो इव सोमले से, सूरो इव दित्ततेए, णिरुवहय त्रि०(निरुपहत) वाताऽऽद्यनुपहते,भ०७ श०१उ०। ज्ञान जच्चकणगं व जायरूवे, वसुंधरा इव सव्वफासविसहे, उत्त०। विकारविरहिते, औ०। रा०ा ज्वराऽऽदिदशाऽऽद्युपद्रवरहिते, सुहुयहुयासण इव तेयसा जलंते / नत्थि णं तस्स भगवंतस्स जी०३ प्रति०४ उ० रोगाऽऽदिभिरनुपहते, प्रश्न०४ आश्र० द्वार / कत्थई पढिबंधे भवइ। "णिरुवयउदत्तलट्टपचिंयिवर्ल्ड ति।" निरुपहतानि अविद्यमानवातानिरुपलेपो द्रव्यभावमलापगमेन, तत्र द्रव्यमलः शरीरसंभवः, भावमलः ऽऽधुपघातानि उदात्तानि उत्तमवर्णाऽऽदिगुणानि अत एव लशानि कर्मजनितः / अथ निरुपलेपत्वं दृष्टान्तैर्दृढयति–कांस्य पात्रीव मुक्त मनोहराणि पश्चापीन्द्रियाणि पटूनि च स्वविषयग्रहणदक्षाणि यत्र तत्तथा / तोयमिव स्नेहो येन स तशा, यथा कारयपात्रं तोयेन न लिप्यते, तथा / भ०६ श०३३उ० भगवान् स्नेहेन न लिप्यते इत्यर्थः / तथा शङ्ख इव निरञ्जनः, रञ्जन / णिरुवहि त्रि०(निरुपधि) उपधिश्छद्म, मायेत्यनान्तरम् / अयं