________________ णिरामय 2113 - अभिधानराजेन्द्रः - भाग 4 णिरुजसिखतव णिरामय त्रि०(निरामय) नीरोगे, दश०४ अ०। निर्मलपरमात्मानु-भवे. | णिरिक्खण न०(निरीक्षण) आलोकने, सङ्घा० 1 अधि०१ प्रस्ता०। अष्ट०१० अष्टक। "अतीव निरामया नो अहो वातो निस्सरह।" | आव०। आ०म०१अ०२खण्ड। णिरिक्खणा स्त्री०(निरीक्षणा) प्रत्युपेक्षणायाम, ओघा णिरामिस त्रि०(निरामिष) विषयाऽऽदिपदार्थे, उत्त०। “सामिसं | णिरिक्खिय त्रि०(निरीक्षित) आलोकिते, "उप्पण्णनाण दंसण-धरेहि कुललं दिस्स, बज्झमाणं णिरामिसं / आमिसं सध्वमुज्झित्ता, | तेलुक्कनिरिक्खियमहियपूइएहिं / " तत्र निरीक्षिता मनोरथ-परम्पराविहरिस्सामो णिरामिसा // 46 // " निष्क्रान्त आमिषाद् गृद्धिहे- सम्पत्तिसंभवननिश्चयसमुत्थसम्मदविकासिलोचनैरालोकिताः। नंगा तोरभिलषितविषयान्निर्गतूं वा आमिषमस्येति। उत्त० पाई०१४ अ० | णिरिग्घ निली धा० (नि+लिङ्) निलयने, "निलीडेर्णिलीअ-णिलुक्कणिरायास त्रि०(निरायास) अखेदकारणे, प्रश्र०४ सम्ब० द्वार। णिरिग्ध-लुक्क-लिक-ल्हिक्काः" ||455 / / इति निलीडो णिरारंभ त्रि०(निरारम्भ) निर्गत आरम्भादसत्क्रियाप्रवर्तनलक्षणान्नि- | णिरिग्घाऽऽदेशः / 'णिरिरघई। पक्षे–'निलिआई। निलीयते / प्रा०४ रारम्भः। आरम्भरहिते, उत्त०२ अ०। पाद। णिरालंब त्रि० (निरालम्ब) ज्ञानाऽऽद्यालम्बनरहिते, व्य०४ उ०| णिरिणास धा०(गम्) गमने, "गमेरई अइच्छाणुवजावजसोक्कुणिरालंबण त्रि०(निरालम्बन) त्राणायाऽऽलम्बनीयवस्तुवर्जित, ज्ञा०१ साक्कुस-पचड्ड-पच्छंद-णिम्मह-णी-णीण-णीलुक्क-पदअश्रु० अ० "गयणमिव णिरालंबणो।''गगनमिव निरालम्बनो, न रम्भ-परिअल्ल-वोल-परिअल-णिरिणास-णिवहावसे-हावहराः" कुलग्रामाऽऽद्यवलम्बत इति भावः / स्था०६ ठा०। ऐहिकाऽऽमुष्मिका- ||8/4 / 162 / इति सूत्रेण गमेणिरिणासाऽऽदेशः। 'णिरिणासई / ssशंसारहिते, "इमम्मि लोए परते य दोसु वि न विजइ बंधणं जस्स गच्छति / प्रा०४ पाद। किंचि वि, से हुनिरालंबणे।" आचा०२ श्रु०४ अ०१उ०। *नश् धा०। अदर्शन, "नशेर्णिरिणास-णिवहावसेह-पडिसा-- णिरालंबणया स्त्री०(निरालम्बनता) निर्गत आलम्बनादाश्रयणीयाद् / सेहावहराः"||१४१७८|| इति नशेर्णिरिणासाऽऽदेशः। 'णिरिणासइ। गच्छकुटुम्बकाऽऽदेरिति निरालम्बनस्तद्भावो निरालम्बनता। आश्रयान नश्यति। प्रा०४ पाद। पेक्षत्वेऽविनयभेदे, स्था०४ ठा०३उ०। *पिष् धा। पेषणे, "पिषेर्णिव्वह-णिरिणास-णिरिणज-रोध-चड्डाः" णिरालोय त्रि०(निरालोक) निर्गताऽऽलोके, "निरालोयाओ दिसाओं / / 8 / 4 / 185 / / इति पिषेणिरिणासाऽऽदेशः / 'णिरिणासई'। पिनष्टि / कारेमाणे।" नि०१ श्रु०१ वर्ग 1 अ०। प्रा०४ पाद। णिरिणिजधा०(पिष) पेषणे, "पिषेर्णिव्वह-णिरिणास-णिरिणिज्जणिरावकं खि(ण) त्रि०(निरावकासिण) निस्पृहे, "निक्खम्म गेहाउ रोच-चड्डाः " ||14|185 / / इति पिष् धातोर्णिरिणिज्जाऽऽदेशः / णिरावकंखी, कायं विऊ सेज्ज नियाणछिन्ने।" निरावकाङ्की काय शरीर 'णिरिणिज्जई। पिनष्टि। प्रा०४ पाद। व्युत्सृज्य निष्प्रतिकर्मतया चिकित्साऽऽदिकमकुर्वन् छिन्ननिदानो भवेत् / णिरुंभइत्ता अव्य०(निरुध्य) सन्मार्गे व्यवस्थाप्येत्यर्थे, सूत्र०१श्रु०४ सूत्र०१ श्रु०१०अ० णिरावयक्ख त्रि०(निरवकास) निरपेक्षे, प्रश्न०३ आश्र० द्वार। अ०२ उ० दशा णिरुंभण न०(निरोधन) प्रक्षेपणे, प्रश्न०१ आश्र० द्वारा प्रतिबन्धे, सूत्र०१ णिरावरण न०(निरावरण) क्षायिकत्वात् (औ० / भ०। दशा०) श्रु०५ अ०१ उ० समस्ताऽऽवरणरहिते, कल्प०१क्षण। णिरुच्चार त्रि०(निरुचार) प्राकारस्योद्धजनप्रवेशनिर्गमवर्जिते, णिरास त्रि०(निरास) परित्यागे, प्रतिक्षेपे, वधे, निष्कासने, वाच०। / पुरीषविसर्गार्थ जनानां बहिर्निर्गमनरहिते, ज्ञा०१श्रु०८ अनिरुद्धपुरीआ०म० पोत्सर्गे, प्रश्र०३ आश्र० द्वार। *निराश पुं०ाक्षीणमनोरथे, बृ०६उ०। प्रश्न। णिरुच्छाह त्रि०(निरुत्साह) सत्त्वपरिवर्जिते. जं०२ वक्ष०ा निरुद्यमे, णिरासंख त्रि०(निराशंस) इहपरलोकाऽऽशंसाविप्रमुक्ते, आव० 4 अ० ग०१ अधिo ऐहिकाऽऽमुष्मिकाऽऽशंसारहिते, आचा०२ श्रु०४ चू०१अ०1 णिरुज न०(निरुज) रुजानामभावो निरुजम् / रोगाणामभावे, पश्चा० णिरासबहुल त्रि०(निराशबहुल) आशाऽभावप्रचुरे, प्रश्न०३ आश्र० द्वार। | 16 विवा णिरासव त्रि०(निराश्रव) कर्माऽऽदानरहिते, प्रश्न०३ सम्ब० द्वार। णिरुजसिखतवन०(निरुजशिखतपस्) रुजानां रोगाणामभावो निरुजं, णिरिअ (देशी) अविशेषिते, दे०ना० ४वर्ग 28 गाथा। तदेव शिखेव शिखा प्रधान फलतया यचाऽसौ निरुजशिखः, स एव तपः। णिरिंक (देशी) नते, देवना०४ वर्ग 30 गाथा। पञ्चा०१६ विव०ा आरोग्यार्थे तपोभेदे, (प्रव०) णिरिंधणया स्त्री०(निरिन्धन) न० प्राकृते स्वार्थिक स्त्रीत्वम्। धूमस्येव निरुजशिखं तपः प्राऽऽहकर्मेन्धनविमोचने, भ०७ श०१ उ०। एवं निरुजसिखो विहु, नवरं सो होइ सामले पक्खे। TI