________________ णिययपव्वय 2064 - अभिधानराजेन्द्रः - भाग 4 णियाण स्थितेषु पर्वतेषु,येषु देवा देव्यश्च भवधारणीयेनैव वैक्रियशरीरेण प्रायः त्वनामन्त्रितस्य / दश०३ अ० सदा रममाणा अवतिष्ठन्ते / रा०। जी०। णियागठि(ण) त्रि०(नियागार्थिन) नियागो मोक्षस्तद्धर्मो वा तदर्थनि, णिययपिंड पुं०(नियतपिण्ड) मया एतावद्दातव्यं,भवता तु नित्यमेव सूत्र०१ श्रु०१ अ०२ उ०। मोक्षार्थिनि, उत्त० 5 अ०। "एवमेगे णियागडी, ग्राह्यमित्येवं नियततया गृह्यमाणे पिण्डे, स्था० 10 ठा०। (नियतपिण्ड- धम्ममाराहगा वयं / ' सूत्र०१ श्रु०१ अ०२३०। निषेधः 'णितियपिंड' शब्देऽस्मिन्नेव भागे 2067 पृष्ठे द्रष्टव्यः) णियागपडिवण्ण त्रि०(नियागप्रतिपन्न) यजनं यागो, नियतो निश्चितो णिययवयणिज्ज त्रि०(निजकवचनीय) स्वांशपरिच्छेद्ये, 'णियय- वा यागो नियागो मोक्षमार्गः, सङ्गताध्वर्युत्वाद्धेतोः सम्यग्ज्ञा-- वयणिज्जसच्चा, सव्वनया वियालणे मोहा।''सम्म०९ काण्ड। नदर्शनचारित्राऽऽत्मकतया गतं सङ्गतमिति तं नियाग सम्यग्दर्शनणिययवास पुं०(नियतवास) विहारकाले विहारमकृत्वा एकत्र वासे, ज्ञानचारित्राऽऽत्मकं मोक्षमार्ग प्रतिपन्नो नियागप्रतिपन्नः / मोक्षमार्गस्य "जाहे वि अपरितंता, गामागरनगरपट्टणमडता / तो केइ निययवासी, सम्यग्दर्शनाऽऽदेरनुष्ठातरि, (आचा०) "णियागपडिवन्ने अमायं कुव्वमाणे संगमथेरं ववइसंति / / 11 / / " आव०३ अ० ('णितियवास' वियाहिए।" आचा०१ श्रु०१ अ०३ उ०। सूत्रका शब्देऽस्मिन्नेव भागे 2067 पृष्ठे वक्तव्यतोक्ता) 'भवयमणियतविहारं, णियाण न०(निदान) निश्चितं दानं निदानम् / अप्रतिक्रान्तस्याणिययविहारंणताव साहूणं / कारणनीयावासं, जो सेवे तस्स का वत्ता?" ऽवश्यमुदयापेक्षेतीव्रकर्मबन्धे, आ०चू०४अ०। नि०चू०। 11|| महा०४ अ०1 अस्थि अणिदाणओ ती-उन्मेओ तेण परिहर णिदाणे। णिययाणियय त्रि०(नियताऽनियत) अवश्यमनवश्यंभाविनि, “नियया- ते पुण तुल्लातुल्ला, मोहणियाणा दुपक्खे वि॥२२०।। निययं संतं, अयाणंता अबुद्धिआ।(४)" सुखाऽऽदिकं किञ्चिन्नियति- णिदाणं णाम-जं पडुच्च मोहणिज्जं उदिज्जति / तं जहा-इट्ठसद्दा-ऽऽदि। कृतमवश्यंभाव्युदयप्रापितं, तथाऽनियतमात्मपुरुषकारेश्वराऽऽदि- उक्तंच-"दव्यं खेत्तं कालं, भावंच भवंतहासमासज्जा तस्ससमासुद्दिडो, प्रापितं सद् नियतकृतमेवैकान्तेनैवाऽऽश्रयन्त्यतोऽजानानाः / सूत्र०१ उदओ कम्मस्स पंचविहो।।१।।"(दुपक्खे वित्ति) 'इत्थीणं पुरिसाण य श्रु०१अ०२ उ०) तुल्ला / ' नि०चू० 15 उ०। दिव्यमानु-षऋद्धिसंदर्शन श्रवणाभ्यां णिययाभिप्पायउञ्जयविहारि(ण) त्रि०(निजकाभिप्रायोद्यतविहारिन्) तदभिलाषाऽनुष्ठाने, आव०४अ स्वर्ग-माऽऽदिशद्धिप्रार्थने, आतु० स्वमतसुविहिते, जी०१ प्रतिका स्था०। भोगप्रार्थनायाम, व्य०१ उ०। स्था०। निदायते लूयते णिययावास पुं०(नियतवास) 'णिययवास' शब्दार्थ , आव०३ अ०॥ ज्ञानाऽऽद्याराधनालताऽऽनन्दरसोपेतमोक्षफला येन परशुनेव णियल न०(निगड) लोहमये "वेडी'' इतिख्याते पादयोर्बन्धने, और देवेन्द्राऽऽदिगुणद्धिप्रार्थनाऽध्यवसानेन तन्निदानम् / स्था०१० ठा०। "नियलेहि य बद्धा पिहिया य।" आ०म०१ अ०२ खण्ड। सूत्र०। नव निदानानिणियलिंगि(ण) पुं०(निजलिङ्गिन्) स्वमतवेषिणि, जीवा 35 अधिक तेणं कालेणं तेणं समएणं रायगिहे नाम णगारे होत्था / णियल्ल पुं०(निगड) अष्टाशीतिमहाग्रहाणं त्रयःपञ्चाशत्तमे महाग्रहे, "दो वण्णओ / गुणसिलए चेइए रायगिहे णगरे सेणिए णामं राया नियल्ला।'" स्था०२ ठा०३ उ०। चं०प्र० होत्था। रायवण्णओ। एवं जहा उववातिए०जाव चेल्लणाए सद्धिं विहरति। *निज पुं०। महाग्रहे, स्था०२ ठा०३ उ०। चं०प्र० (तेणं कालेणमित्यादि) व्याख्या प्राग्वत्। (सेणिए त्ति) श्रेणिको नाम णियविहव पुं०(निजविभव) स्वकीयविभूतौ, पञ्चा०६ विव०॥ राजा (होत्था ति) अभवत्, आसीदित्यर्थः / (रायवण्णओ ति) णियसत्ति स्त्री०(निजशक्ति) स्वसामर्थ्य, द्वा०१५ द्वा०॥ राजवर्णकः-''महयाहिमवंतमहंतमलयमंदरमहिंदसारे, अचंतविसुद्धणियसमय पुं०(निजसमय) स्वकीयावसरे, पञ्चा० 6 विव० रायकुलवंसप्पसूए, निरंतरं रायलक्खणविराइयंगमंगे, बहुजणबहुणियसिस्सखंधचढिय त्रि०(निजशिष्यस्कन्धचटित) साध्वंशा माणपूइए, सव्वगुणसमिद्धे। (औ०) इत्यादिको वाच्यः / तस्य देवी ऽऽरूढे, जीवा० 21 अधि। समस्तान्तः पुरप्रधाना भार्या सकलगुणसमन्विता चेल्लणा नाम्नी / णियाइय त्रि०(निकाचित) नियमिते, सूत्र०१ श्रु०६ अ०| तस्या वर्णको यथा औपपातिकनाम्नि ग्रन्थेऽभिहितस्तथाऽत्राऽणियाग पुं०(नियाग) नितरां यजनं यागः पूजा यस्मिन् सोऽयं नियागः। / भिधातव्यः / स चायम्-''सुकुमालपाणिपाया, अहीणपडिपुन्नपंचिंमोक्षे, तत्रैव नितरां पूजा सम्भवात् / उत्त० 1 अ०। अष्टका संयमे च / दियसरीरा, लक्खणवंजणगुणोववेया, माणुम्माणपमाणपडिपुण्णसुजाकार्ये कारणोपचारात् / सूत्र०२ श्रु०१ अ०। आचा०। यसव्वंगसुंदरंगी०।"(औ०) इत्यादिको वाच्यः। "जाव ति" *नित्य पुं० आमन्त्रितपिण्डे, "जे नियागं ममायंति, कीयमुद्देसिया- यावत्करणात्-चेल्लणाए सद्धिं अणुरत्ते इ8 सद्दफरिसे रसरूपगंधे पंचविहे हडं वहंते समणुजाणंति, इय वुत्तं महेसिणा // 46 // " दश०६ अ०। माणुस्सए कामभोग पचणुभवमाणे विहरइ।'' इतिपदकदम्बकपरिग्रहः, "उद्देसियं कीयगडं, नियागं अमिहडाणि य / " इति अनाचरितेषु विस्तरव्याख्यौपपातिकानुसारेण वाच्या, नेह विस्तरभिया प्रतन्यते। परिगणनात् / तत्र नियागमित्यामन्त्रितस्य पिण्डग्रहणं नित्यं, न तए णं से से णिए राया अण्णया कयाइ पहाए क यव--