________________ णियइ 2056 - अभिधानराजेन्द्रः - भाग 4 णियइ णः, तत्र चोक्तो दोषः। अथ भिन्नतत्किम्-सचेतनम्, अचेतनं वा? यदि / न्तेनाऽऽश्रयन्त्यतोऽजानानाः सुखदुःखाऽऽदिकारणम्, अबुद्धिका सचेतनम्, एकस्मिन् काये चैतन्यद्वयाऽऽपत्तिः / अथाऽचेतनम, तथा बुद्धिरहिता भवन्तीति / तथाहि-आर्हतानां किञ्चित्सुखदुःखानि सति कुतस्तस्य पाषाणखण्डस्येवास्वतस्त्रस्य सुखदुःखोत्पादनं प्रति नियतित एव भवन्ति, तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाव्युकर्तृत्वम्? इत्येतचोत्तस्त्र व्यासेन प्रतिपादयिष्ये; इत्यलं प्रसङ्गेनातदेवं दयसद्भावान्नियतिकृतमित्युच्यते / तथा किशिदनियतिकृतं च सुखं सैद्धिक सिद्धावपवर्गलक्षणायां भवं, यदि वा दुःखम्- पुरुषकालेश्वरस्वभावकाऽऽदिकृतं, तत्र कथञ्चित्सुखदुःखाऽऽदेः असातोदयलक्षणमसैद्धिकं सांसारिकम्।यदि वोभयभप्येतत्सुख दुःखं पुरुषकारसाध्यत्वमप्याश्रायते। यतः क्रियातः फलं भवति, क्रिया च वा स्रक्चन्दनाऽङ्गनाऽऽद्युपभोगक्रियासिद्धौ भवं, तथा कशाताड- पुरुषकाराऽऽयत्ता प्रवर्त्तते / तथा चोक्तम्- "न दैवमिति संचिन्त्य, नाङ्कनाऽऽदि सिद्धौ भवं सैद्धिकम् 1 तथाऽसैद्धिकं सुखमान्तर त्यजेदुद्यमात्मनः। अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्नुमर्हति? ||1 // " मानन्दरूपमाकस्मिकमनवधारितबाह्य-निमित्तम् / एवं दुःखमपि यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणत्वेनोपन्यस्तं, तददूषणमेव। ज्वरशिरोऽर्तिशूलाऽऽदिरूपमङ्गोत्थम-सैद्धिकम् / तदेतदुभयमपि, न यत-स्तत्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति। समाने स्वयं पुरुषकारेण कृतं, नाप्यन्येन केनचित् कालाऽऽदिना कृतं, वा पुरुषकारे यः फलाभावः कस्यचिद्भवति, सोऽदृष्टकृतः / तदपि वेदयन्त्यनुभवन्ति, पृथक् जीवाःप्राणिन इति। कथं तर्हि तत्तेषामभूदिति चास्माभिः कारणत्वेनाऽऽश्रितमेव / (सूत्र०)(कालकर्तृत्वविचारः नियतिवादी स्वाभिप्रायमाविष्करोति (संगइअंति) सम्यक् स्वपरि 'काल' शब्दे तृतीयभागे 462 पृष्ठे गतः) तथेश्वरोऽपि कर्ता। आत्मैव हि णामेन गतिर्यस्य यदा यत्र यत्सुखदुःखानुभवनं, सा सङ्गतिर्नियतिः, तत्र तत्रोत्पत्तिद्वारेण सकलजगद्व्यापनादीश्वरः। तस्य सुखदुःखोत्पतस्यां भवं साङ्गतिकम् / यतश्चैव न पुरुषकाराऽऽदिकृतं सुखदुःखा त्तिकर्तृत्वं सर्ववादिनामविगानेन सिद्धमेव / यचात्र मूर्तामूर्ताऽऽदिदूषणऽऽद्यतस्तत्तेषां प्राणिनां नियतिकृतं साङ्गतिकमित्युच्यते / इहास्मिन् मुपन्यस्तं, तदेवंभूतेश्वरसमाश्रयणे दूरोच्छेदितमेवेति। स्वभावस्याऽपि कथञ्चित्कर्तृत्वमेव / तथाहि-आत्मन उपयोगलक्षणत्वमसंख्येयसुखदुःखानुभववादे, एकेषां वादिनामाख्यातम्, तेषामयमभ्युपगमः। प्रदेशत्वम् / पुगलानां च मूर्त्तत्वं धर्माधमास्तिकाययोर्गतिस्थित्युपष्टतथा चोक्तम् म्भकारित्वममूर्तत्वं चेत्येवर्मादिस्वभावाऽऽपादितम्। यदपि चाऽऽत्मव्य"प्राप्तव्यो नियतिवलाऽऽश्रयेण योऽर्थः, तिरेकाऽव्यतिरेकरूपं दूषणमुपन्यस्तं, तददूषणमेव / यतःस्वभाव सोऽवश्यं भवति नृणां शुभोऽशुभो वा। आत्मनोऽव्यतिरिक्तः / आत्मनोऽपि च कर्तृत्वमभ्युपगतमेव, तदपि भूतानां महति कृतेऽपि हि प्रयत्ने, स्वभावाऽऽपादितमेवेति। तथा कर्माऽपि कर्तृ भवत्येव। तद्धि जीवप्रदेशः नाभाव्यं भवतिन भाविनोऽस्तिनाशः॥१॥" सूत्र०१ श्रु०१ अ०२ उ०। सहान्योन्यानुवेधरूपतया व्यवस्थितं कथञ्चिचाऽऽत्मनोऽभिन्नं, ये नियतिवादिनस्ते ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति, यद्वशादेते तद्वशाचाऽऽत्मा नरकतिर्यड्मनुष्यामरभवेषु पर्यटन् सुखदुःखाऽऽदिभावाः सर्वेऽपि नियतेनैव रूपेण प्रादुर्भावमश्नुवते, नान्यथा। तथाहि- कमनुभवतीति। तदेवं नियत्यनियत्योः कर्तृत्वे युक्तयुपपन्ने सति नियतेयद्यदा यतो भवति तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते / रेव कर्तृत्वमभ्युपगच्छन्तो नियुक्तिका भवन्तात्यवसेयम्।।४।। अन्यथा कार्यभावव्यवस्था, प्रतिनियतरूपव्यवस्था च न भवेत्, तदेवं युक्त्या नियतिवादं दूषयित्वा तदादिनामनियामकाभावात् / तत एवं कार्यनयत्यतः प्रतीयभानामेनां नियति को पायदर्शनायाऽऽहनाम प्रमाणपथकुशलो बाधितुं क्षमते? मा प्रापदन्यत्रापि प्रमाणपथ- एवमेगे उपासत्था, ते भुजो विप्पगडिमआ। व्याघातप्रसङ्गः। एवं उवठुिआ संता, ण ते दुक्खविमोक्खया // 5 // तथा चोक्तम् (एवमेगे उ इत्यादि) एवमिति पूर्वाभ्युपगमसंसूचकम्, सर्वस्मित्रपि "नियतेनैव रूपेण, सर्वे भावा भवन्ति यत्। वस्तुनि नियतानियते सत्येके नियतमेवाऽवश्यंभाव्येव कालेततो नियतिजा ह्येते, तत्स्वरूपानुबोधतः / / 1 / / श्वराऽऽदिनिराकरणेन निर्हेतुकतया नियतिवादमाश्रिताः। तुरवधारणे। यद्यदैव यतो यावत्, तत्तदैव ततस्तथा। त एव नान्ये / किंविशिष्टाः पुनस्ते? इति दर्शयति-युक्तिकदम्बकाद् नियतं जातये न्यायात्, क एनां वाधितुं क्षमः?" ||2| न०ा एवं बहिस्तिष्ठन्तीति पार्श्वस्थाः, परलोकक्रियापार्श्वस्था धा। नियतिपक्ष समाश्रयणात्परलोक क्रियावैयर्थ्यम् / यदि वा-पाश इव पाशः, श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाऽऽह कर्मबन्धनम् / तचेह युक्तिविकलनियतिवादप्ररूपणम्, तत्र स्थिताः एवमेयाणि जंपंता, बाला पंडियमाणिणो। पाशस्थाः / अन्येऽप्ये कान्तवादिनः कालेश्वराऽऽदिकारणिकः निययानिययं संतं,अयाणंता अबुद्धिया / / 4 / / पार्श्वस्थाः, पाशस्था वा द्रष्टव्या इत्यादि। ते पुनर्नियतिवादमाश्रित्यापि, एवमित्यनन्तरोक्तस्योपप्रदर्शने, एतानि पूर्वोक्तानि नियतिवादा- | भूयो विविधं विशेषेण वा प्रगल्भिता धाष्ट्योपगताः परलोकसाधकासु ऽऽश्रितानि वचनानि / जल्पन्तोऽभिदधतो, बाला अज्ञाः सदस- , क्रियासु प्रवर्तन्ते। धााऽऽश्रयणं तु तेषां नियतिवादाऽऽश्रयणे सत्येव। द्विवेकविकला अपि सन्तः, पण्डितमानिन आत्मानं पण्डितं मन्तु शीलं पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्त्तनादिति / ते पुनरेवमयेषां ते तथा। किमिति त एवमुच्यन्ते? इत्येतदाह-यतः (निययानिययं प्युपस्थिताः परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो नाऽऽत्मदुः संतमिति) सुखाऽऽदिकं किञ्चिन्नियतिकृतभवश्यंभाव्युदयप्रापितं, खविमोक्षकाः; असम्यक् प्रवृत्तत्वान्नात्मानं दुःखाद्विमोचयन्ति। गता तथाऽनियतमात्मपुरुषकारेश्वराऽऽदिप्रापितं सद्, नियतिकृतमेवैका- नियतिवादिनः / सूत्र०१ श्रु०१अ०२ 101 आचा० ) अकस्मा