SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ णिस्यजरढपंडुपत्त 2078 - अभिधानराजेन्द्रः - भाग 4 णिप्पडिकम्मया णिद्भूयजरढपंडुपत्त त्रि०(निर्दूतजरठपाण्डुपत्र) निद्भूतानि अपनीतानि सुधोगतोगारपरम्परा, तवेति प्रकरणात्सामर्थ्याद्वा गम्यते। तत्त्वं यथाऽव जरठानि पाण्डुपत्राणि येभ्यस्ते निभृतजरठपाण्डु-पत्राः। जी०३ प्रति०४ स्थितवस्तुस्वरूपपरिच्देदः, तदेव जरामरणापहारित्वाद्विबुधोउ०। अपगतपुराणपाण्डुपत्रेषु, औ०] "णि यजरढपंडुपत्ता। 'निर्दूता- पभोग्यत्वान्मिथ्यात्वविषोर्मिनिराकरिष्णुत्वादान्तराऽऽह्लादकारित्वास न्यपनीतानि जरठानि पाण्डुपत्राणि येभ्यस्ते निर्दूतजरटपाण्डुपत्राः / सुधा पीयूषं तत्त्वसुधा / नितरामनन्यसामान्यतया पीता आस्वादिता या किमुक्तं भवति?-यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निधूय तत्त्वसुधा, तस्या उद्गता प्रादुर्भूता तत्कारणिका उद्गारपरम्परा, निधूय भूमौ पतितानि भूमेरपि च प्रायो निर्धूय निर्धूयान्यत्रापसारि- उद्गारश्रेणिरिवेत्यर्थः। यथाहि-कश्चिदाकण्ठंपीयूषरसमापीय तदनुविधातानीति / रा० / जी यिनीमुद्गारपरम्परां मुञ्चति, तथा भगवानपि जरामरणापहारितत्त्वामृतं णिद्धोभास त्रि० (स्निग्धावभास) स्निग्धत्वेनावभासमाने, ज्ञा०१ श्रु०१ स्व-रमास्वाद्यतद्रसानुविधायिनी प्रस्तुतानेकान्तवादभेदचतुष्टयीलक्षअ० राम णामुगारपरम्परां देशनां मुखेनोद्गीर्णवानित्याशयः / अथवा-यैरे-- णिद्धोय त्रि०(निीत) नितरामपुनविन धौते, "वंदिय णिद्धो-यसव्व कान्तवादिभिः मिथ्यात्वगरलभोजनमातृप्ति भक्षित, तेषां तत्तदकम्ममलं / ''(1) नितरामपुनविन धौतः सम्यग्दर्शनज्ञानचारित्रतपः चनरूपा उद्गारप्रकाराः प्राक् प्रदर्शिताः / यैस्तु पचेलिमप्राचीनपुसलिलप्रभावेणापगमितः सर्व एव कमैवाष्टप्रकारं जीवमालिन्यहेतुत्वाद् ण्यप्राग्भारानुगृहीतैर्जगद्गुरुवदनेन्दुनिस्यन्दि तत्त्वामृतं मनोहत्य पीतं मल इच मलो येन स निर्णीतसर्वकर्ममलः। कर्म०१ कर्मा तेषां विपश्चितां यथार्थवादविदुषां हे नाथ ! इयं पूर्वहदलदर्शिणिधत्त न० (निधत्त) निधानंह निहितं वा निधत्तम, भावे कर्मणि वा तोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम्। स्था० 25 श्लोक। क्तप्रत्यये निपातनादुद्वर्त्तनापवर्तनवर्जिताना शेषकरणानामयोग्यत्वेन *निपीय अव्या नितरामास्वाद्येत्यथ, वाचा कर्मणोऽवस्थाने, पूर्वबद्धस्य कर्मणस्तप्तसमीलितलोहशलाकासंब- णिप्पएस पुं०(निष्प्रदेश) परमाणौ, विशेष न्धसमाने करणे, "चउविहे णिधत्ते पण्णत्ते / तं जहापगइणिधत्ते, णिप्पंक त्रि०(निष्पङ्क) आर्द्रमलरहिते, औ०। कर्दमविशेष रहिते, ठिइणिधत्ते, अणुभागणिधत्ते, पएसणिधत्ते,' स्था०४ ठा०२ उ०। कलङ्कविकले च / स० प्रज्ञा०। आ०म० जी०। स्था०। रा०ा जं०। विशिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन | "णिरया णिम्मला णिप्पंका।" प्रज्ञा०२ पद। निधत्तमुच्यते। भ०१ श०१उ०। क०प्र०ा पं०सं०। णिप्पदं त्रि०(निष्पन्द) किञ्चिचलनेनापि रहिते, उपा०७ अ०। णिधत्ति पुं०(निधत्ति) निधीयते उद्वर्तनाऽपवर्त्तनावर्जशेषकरणा- | | णिप्पकंप त्रि०(निष्प्रकम्प) स्वरूपतोऽपीषद् व्यभिचारलक्षणक-- योग्यत्वेन व्यवस्थाप्यते यया सा निधत्तिः / पृषोदराऽऽदित्वाच्छ- ___म्पाभावात् (स०२ अङ्ग) अतीव निश्चले, आव० 4 अ०। ब्दरूपनिष्पत्तिः / पं०सं० 5 द्वार / निधत्ताऽऽख्यकरणे, नि०चू० 13 णिप्पचक्खाणपोसहोववास त्रि०(निष्प्रत्याख्यानपौषधोपवास) उ०। (विस्तरेण 'णिकायणा' शब्दे 2020 पृष्ठे प्रसङ्गान्निधत्तिरुक्ता) प्रत्याख्यानपरिणामपर्वदिवसोपवासपरिणामाभावात् (रा०) अविद्यणिधूय अव्य०(निर्धूय) अपनीयेत्यर्थे, "णिधूय कम्मण पचं चुवेइ।" मानपौरुष्यादिप्रत्याख्याने, असत्पर्वदिनोपवासे, दशा०६ अ०। सूत्र०१ श्रु०७ अ० असत्पौरुष्यादिनियमे, अविद्यमानाष्टम्यादिपर्वोपवासे, भ०७श०६उला णिन्दित्तए अव्य०(निन्दितुम्) निन्दितुमतिचारान् स्वसमक्षजुगु- स्थान प्सितुमित्यर्थे, स्था०२ ठा०१ उ०/ णिप्पचवाय त्रि०(निष्प्रत्यवाय) प्रत्यवाय (मार्गोपद्रव)रहिते, णिन्दू स्त्री०(निन्दू) मृतप्रजायां स्त्रियाम्, निन्दूमहेला यद्यदपत्यं प्रसूयते ''अणकते ण णिप्पचवारण गंतव्वं ।नि०चू०१उ० तत्तनम्रयते, एवं य आचार्यो यं यं प्रव्राजयति स स म्रियते अपगच्छतिवा, णिप्पट्ट (देशी) अधिके, देवना०४ वर्ग 31 गाथा। ततः स निन्दूरिव निन्दुः / व्य०३ उ० णिप्पट्ठपसिणवागरण त्रि०(निःस्पृष्टप्रश्रव्याकरण) निर्गतानि स्पृष्टानि णिपडिसाडि(ण) त्रि०(निष्परिशाटिन्) परिशाटिरहिते, "णिप्पडि- प्रश्नव्याकरणानि यस्य स तथा। निरुत्तरीकृते, भ०१५ श०। सडिमभुजंतगायकयभूमिकम्मंता।" बृ०२ उ०। *निःस्पष्टप्रश्नव्याकरण त्रिका निरस्तानि स्पष्टानि व्यक्तानि (वागर-- णिपतंत त्रि०(निपतत्) नीचैः पतति, प्रश्न०१ आश्र० द्वार। णानि) प्रश्नव्याकरणानि यस्य स निःस्पष्टप्रश्नव्याकरणः / निरुत्तरीकृते, णिपरिग्गहरुइ पुं०(निष्परिग्रहरुचि) निर्गता परिग्रहरुचिर्यस्य सः। / "अटेहि य हेऊहि य पसिणेहि य वागरणेहि य कारणेहि य णिप्पट्ठपपरिग्रहविरते, प्रश्र०५ संब० द्वार। सिणवागरणं करेह / " भ० 15 श०। णिपातिणी स्त्री० (निपातिनी) अभिमुखपातिन्याम, 'सिलाहिँ हम्मति | | णिप्पडिकम्मया स्त्री०(निष्प्रतिकर्मता) शरीरस्य प्रतिकर्माऽकरणे, णिपातिणीहिं।" सूत्र०१ श्रु०६ अ० आ०का णिपीय त्रि०(निपीत) नितरामास्वादिते, स्या०। निष्प्रतिकर्मद्वारे वैधर्योदाहरणगाथामाहविपश्चितांनाथ! निपीततत्त्व-सुधोद्गतोद्गारपरम्परेयम्। (25) | पइठाणे नागवसू, नागसिरी नागदत्त पवज्जा। हे विपश्चिता नाथ ! संख्यावतां मुख्य ! इयमनन्तरोक्ता, निपीततत्त्व- एगविहारुट्ठाणे, देवय साहू अ विल्लगिरं // 1 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy