SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ णितियवास 2071 - अभिधानराजेन्द्रः - भाग 4 णिद्दड्डमज्झ यदाऽपि च परिश्रान्ताः, सर्वथा श्रान्ता इत्यर्थः / किं कुर्वन्तः सन्तः? | णित्तुस त्रि०(निस्तुप) अचोप्पडे, अवग्धारिते. बृ०१ उ०) ग्रामाऽऽकरपत्तनाऽऽद्यटन्तः सन्तः / ग्रामाऽऽदीनां स्वरूपं प्रसिद्धमेव। | णित्तुस त्रि०(निस्तुष) तुषरहिते, तद्वद् विशुद्धे च। प्रश्र०४ सम्ब० द्वार। ततः केचन नष्टनाशका नित्यवासिनः, न तु सर्व एव / किम्? | णित्तेय त्रि०(निस्तेजस्) गतकान्तौ, नि०१ श्रु०१ वर्ग 1 अ० निर्वीर्य, संगमस्थविरमाचार्य , व्यपदिशन्त्यालम्बनतयेति गाथाऽर्थः / / 11 // भ०६ श०३३ उम कथम्? णित्थरण न०(निस्तरण) पारप्रापणे, जं०३ वक्ष०ा "भरणित्थसंगमथेरायरिओ, सुद्ध तवस्सी तहेव गीअत्थो। रणसमत्था।" आ०म०१ अ०२ खण्ड! जं० पेहित्ता गुणदोसं, नितियावासं पवन्नो उ।।१२।। णित्थरिजंत त्रि०(निस्तीर्यमाण) पर्यन्ते प्राप्यमाणे, संथा 0 इयं चान्यकर्तृकी गाथा सोपयोगा च निगदसिद्धा! कः पुनः संगम- | णित्थाण त्रि०(निस्थान) स्थानभ्रष्टे, ज्ञा०१ श्रु०१८ अ०) स्थानस्थविरः? इत्यत्र कथानकम्-''कोल्लइपुरे नगरे संगमथेरा दुभिक्ख- | वर्जिते, विपा०१ श्रु०३ अ०। तेण साहूहिं विसज्जिया। ते तं नगरं नवहा काऊण जंघारलपरिहीणा णित्थारग त्रि०(निस्तारक) पारगे, "णित्थारगपारगा होहा।" इति विहरंति। नगरदेवया किर तेसिं उवरि पसन्ना। तेसिं सीसो दत्तो नाम वन्दकं प्रति गुरुवचनम्। निस्तारकाः संसारसमुद्रात्, प्राणिनां प्रतिज्ञाया आहिडिउ चिरेण कालेण उदंतवाहओ आगओ। सो तेसिं पडिस्सए न वा पारगाः। संसारसमुद्रतीरगामिनो भवत यूयमित्याशीर्वचनम्। पा०। ध० पविसति निययवासि त्ति काउं / भिक्खावेलाए उग्गाहियं हिंडता | णित्थारणा स्त्री०(निस्तारणा)पारप्रापणायाम्,०३ वक्ष०ा ('परिहार' संकिलस्सति, कुंटोऽयं सट्टकुलाणि नदाएंति। एगत्थ सेट्टिकुले रेवईए शब्दे संयमे सीदतां संयतानां निस्तारणा वक्ष्यते) गहीओ दारओ। छम्मासा रोवंतस्स आयरिएहिं चप्पुडिया कया। मारोव।। णिदंसण न०(निदर्शन) कथञ्चिद् गृह्णतः अभ्युपगच्छतः परानुकम्पया वाणमंतरीए मुक्को। तेहिं तुडेहिं पडिलाभिया जहिच्छिएण। सो विसजिओ। निश्चयेन पुनः पुनदर्शने, स्था०१० ठा०। अनु०। ग०। उत्ता आयरिया सुइरं हिंडिऊण अंतपतंगाहायागया समुट्ठिा। आवस्सय णिदंसिय त्रि०(निदर्शित) नितरामनुज्ञाते. षो०६ विव०। कथञ्चिद् गृह्णतः आलोचणाए आयरिया भणंति-आलोएहि / सो भणति-तुज्झेहिं सम परयाऽनुकम्पया निश्चयेन पुनः पुनर्दर्शिते, ग०२ अधि०। अनु०॥ हिंडिओ ति। ते भणति-धातिपिंडो ते भुत्तो ति। भणतिमम अतिसुहु णिदरिसण न०(निदर्शन) निश्चयेन दर्श्यतेऽनेन दान्तिक एवार्थ इति माणि पाससि त्ति पइलो। देवयाए अड्डरत्ते वासं, अंधकारं च विउटिवयं / निदर्शनम्। दृष्टान्ते, दश० 1 अ०॥ एस हीलेइति / आयरिएहिं भणिओ-एहि / सो भणइ-अंधयारो त्ति / णिदा स्त्री०(निदा) निदानं निदा। प्राणिहिंसा नरकाऽऽदिदुःखहेतुरिति आयरिएहिं अंगुली दाइया पज्जलिया आउट्टो आलोए त्ति। आयरिया वि जानतोऽपि, यद् वा साधूनामाधाकर्म न कल्पते इति परिज्ञानवतोऽपि नवभागे परिकहिति। एवमयं पुट्ठाऽऽलंबणो ण होइ, सव्वेसिं मंदधम्माण जीवानां प्राणव्यपरोपणे, पिं०। नियतं दानं शुद्धिर्जीवस्य 'दैप्' शोधने मालंबणं ति" // 12 // इति वचनाद्, निदा / ज्ञाने, आभोगे, तद्युक्ता वेदनाऽपि निदा। आभोगआह च वत्या वेदनायाम, भ०१६ श०५ उ०। ओमे सीसपवासं, अप्पडिबंधं अजंगमत्तं च। णिदाह (निदाघ) नितरां दह्यतेऽत्र / नि-दह-घञ्। न्यक्वादि-त्वात् न गणें ति एगखित्ते, गणेति वासं निअयवासी।।१३।। कुत्वम्। उष्णे, घमें ,धर्मकालेचा वाचा लोकोत्तरीत्या श्रावणाऽऽदि'ओमे' दुर्भिक्षे, शिष्यप्रवासं शिष्यगमनं, तथा तस्यैवाप्रति- | गणनया एकादशे लौकिकरीत्या ज्येष्ठाऽऽख्ये मासे, आव०५ अ०। बन्धमनभिष्वङ्गमजङ्गमत्वं च वृद्धत्वं, चशब्दात्तत्रैव क्षेत्रविभागभजनं च / *निदाह पुं०। अधिको दाहो निदाहः / असाधारणदाहे, आव०५ अ०। इदमालम्बनजालन गणयन्ति नापेक्षन्ते, नाऽऽलोचयन्तीत्यर्थः / किंतु णिइंझाण न०(निद्राध्यान) निद्रापरतन्त्रस्य ध्यान निद्राध्यानम् / एकक्षेत्रे गणयन्ति वासं, नित्यवासिनो मन्दधियः। इति गाथाऽर्थः / / 13 / / स्त्यानद्धिनिद्रया महिषमासभक्षिमोदकाभिलाषिहस्तिदन्तोत्पाटआव०३ अ०। ध००। कारि-प्राक्कुम्भकारत्वाभ्यस्तमृत्पिण्डबोटनवत् साधुमस्तकत्रोटिणितियावाइ(ण) त्रि०(नित्यावादिन) नित्यो मोक्षो यत्र गताना वटशाखाभेदिसाधूनामिव दुर्व्याने, आतु। पुनरागमनाऽऽदि नास्ति / नित्यतयाऽवस्थितिर्यत्रास्ति तन्निषेध णिद्दक्खय पुं०(निद्राक्षय) स्वापप्रमोक्षे, निद्राक्षयेण सुप्तोऽपि बुध्यते। प्ररूपके, दशा०६ अ० "णितिया सव्वभावा मंगुलीणं।'' उपा० ६अ। स्था०५ ठा०२ उम णित्त न०(नेत्र) नयने, लोचने, स्था० 10 ठा०। णिद्दड्ड पुं०(निर्दग्ध) सीमन्तक प्रभान्नरके न्द्रकात्पूर्वस्यामावलि-- णित्तल त्रि०(निस्तल) अनिवृत्ते, "तेणं णित्तलं मणिरयणं अस्सादेति।' कायामकविंशेऽपक्रान्तनरके, स्था०५ ठा०२ उ०। 'माया' शब्दे भ०१५ श उदाहरिष्यमाणायां रण्डायाम्, स्त्री०। महा०२ चू० णित्तिरडिअ (देशी) त्रुटिते, दे०ना० 4 वर्ग 41 गाथा। णिहड्डमज्झ पुं०(निर्दग्धमध्य) सीमन्तकमध्यादुत्तरस्यामाणित्तिरडी (देशी) निरन्तरे, देना०४ वर्ग 40 गाथा। वलिकायामेकविंशेऽपक्रान्तमहानरके, स्था०६ ठा०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy