SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ णिजुत्तिअणुगम 2062- अभिधानराजेन्द्रः - भाग 4 णितहणा सूत्रस्पर्शिका, सा चासौ नियुक्तिः सूत्रस्पर्शिकनियुक्तिः / सूत्रनिक्षे- आवश्यकस्य, दशवैकालिकस्य, तथा-भामा सत्यभामेत्यादापनियुक्त्यनुगमाऽनुगतो वक्ष्यते च / इदमुक्तं भवति-अत्रैव प्रागा- विवपदैकदेशे पदसमुदायोपचारात्-"उत्तरज्झ' इति / उत्तरावश्यकसामायिकाऽऽदिपदानां नामस्थापनाऽऽदिनिक्षेपद्वारेण यद्वाख्यानं ध्ययनग्रहणम्। ततोऽयमर्थः-उत्तराध्ययनाऽऽचारयोः। तथा-सूत्रकृतेकृतं, तेन निक्षेपनियुक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः। अनु०। उत्त०। सूत्रकृताङ्ग विषयां नियुक्तिं वक्ष्ये। तथा दशानां च दशाश्रुतस्कन्धस्य। आ०म० संघाला विशेष तथा कल्पस्य। तथा-व्यवहारस्य च परमनिपुणस्य। अत्र परमग्रहणं एतदेव नियुक्तिवैविध्य भाष्यकारोऽप्याह मोक्षाङ्गत्वात्, निपुणग्रहणं त्वव्यसकत्वात् / न खल्वयं व्यवहारो निजुत्ती तिविगप्पा, नासो-वग्घायसुत्तवक्खाणं / मन्वादिप्रणीतव्यवहार इव व्यंसकः, "सच्चपइन्ना खु ववहारा।" इति णिक्खेवस्साणुगया, उद्देसाऽऽईहुवग्घाओ॥६७२|| वचनात् / तथा सूर्यप्रज्ञप्तेर्वक्ष्ये / तथा-ऋषिभाषितानां च नियुक्तिस्विविकल्पा त्रिभेदा / कथम्? इत्याह-(नासोवग्घाय-- देवेन्द्रस्तवाऽऽदीनाम्। अनेकशः क्रियाऽभिधानं शास्त्रान्तरविषयत्वात् सुत्तवक्खाणं ति) न्यासो नामाऽऽदिनिक्षेपः, उपोद्घातः शास्त्रो समासव्यासरूपत्वाच शास्त्राऽऽरम्भस्येत्यदुष्टम्। एतेषां श्रुतविशेषाणां, त्पत्तिः,सूत्रं प्रतीतम्, तेषां व्याख्यानम्-निक्षेपनियुक्तिः, उपोद् नियुक्तिं वक्ष्याम्यहं जिनोपदेशेन, न तु स्वमनीषिकया। कथंभूताम्? घातनियुक्तिः, सूत्रस्पर्शिका नियुक्तिश्चेत्यर्थः / तत्र निक्षेपनियुक्तिरनुगता इत्याह-आहरणहेतुकारणपदनिवहाम्-इमामन्तस्तत्त्वनिष्पन्ना, अनुक्रान्तापूर्वमेवोक्तेति यावदिति, अत्रैव प्रागावश्यकसामायिका- समासेन संक्षेपेण / तत्र साध्य-साधनान्वयव्यतिरेकप्रदर्शनमाहरणम्, ऽऽदिपदानां नामस्थापनाऽऽदिनिक्षेपद्वारेण यद् व्याख्यानं कृतं, तेन दृष्टान्त इति भावः / साध्ये सत्येव भवति, साध्याभावे च न भवत्येवं निक्षेपनियुक्तिरनुगता प्रोक्ता, द्रष्टव्येत्यर्थः / उपोद्घातनियुक्तिस्तू- साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः ! हेतुमुल्लङ्घ्य प्रथम दृष्टान्तादेशनिर्देशाऽऽदिभिरिरवगन्तव्येति / / 672 / / भिधानं न्यायप्रदर्शनार्थम्, चिद्धेतुमनभिधाय दृष्टान्त एवोच्यते। यथातान्येवोद्देशाऽऽदीनि द्वाराण्याह गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टाभको धम्मास्तिकायो, उद्देसे निइसे, य निग्गमे खेत्त काल पुरिसे य / मत्स्याऽऽदीनां सलिलमिव / तथा क्वचिद्धेतुरेव केवलोऽभिधीयते, न कारण पञ्चय लक्खण, नए समोयारणाऽणुमए ||973|| दृष्टान्तः, यथा-मदीयोऽयमश्वो, विशिष्टचिह्नोपलब्ध्यन्यथाऽनुपपत्तेः तथा च नियुक्तिकारेणाभ्यधायि-"जिणवयणं सिद्धं चिय, भन्नइ कत्थइ किं कइविह कस्स कहिं, केसु कहं के चिरं हवइ कालं। उदाहरणं / आसज्जउ सोयारं, हेऊ वि कहचि भण्णेज्जा / / 1 / / " इति / कइसंतरमविरहियं, भवागरिसफोसणनिरुत्ती॥९७४|| कारणमुपपत्तिमात्रम्, यथा-निरुपमसुखः सिद्धः, ज्ञानानाबाधकइदं गाथाद्वयमपि पुरस्ताद्विस्तरेण व्याख्यास्यते // 673674 / / प्रकर्षात् / नानाविद्वदड़नाऽऽदिलोके प्रतीतः साध्यसाधनधानुगतो विशेग दृष्टान्तोऽस्ति। आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि, तेषां श्रुतज्ञाने सर्वा नियुक्तीः संगृह्याऽऽह पदान्याहरणहेतुकारणपदानि, तेषां निर्वहः सङ्घातो यस्यां नियुक्ती सा ते वंदिऊण सिरसा, अत्थपुहुत्तस्स तेहिँ कहियस्स। तथाविधा, ताम्॥१०७४|| 1075 / / 1076 // आ०म०११०१ खण्ड। सुयनाणस्स भगवतो, णिज्जुत्तिं कित्तयिस्सामि॥१०६६।। / णिज्जुत्तिगार पुं०(नियुक्तिकार) चतुर्दशपूर्वधरै श्रीभद्रवाही, तेन हि सर्वा तान् अनन्तरोक्तान तीर्थकराऽऽदीन, शिरसा, उपलक्षणत्वाद नियुक्तयः कृताः / आचा०१ श्रु०१ अ०१ उ०ा नियुक्तिकारिणः पूर्वधरा मनःकायाभ्यां च, वन्दित्वा, किम्? नियुक्ति कीर्तयिष्यामि, कस्य? भवन्ति, न वेति प्रश्रे, उत्तरम्-नियुक्ति कारिणश्चतुर्दशपूर्वविदो भवन्तीति अर्थपृथक्त्वस्य, अर्थात्कथञ्चिदिन्नत्वात् सूत्रं पृथक् उच्यते, प्राकृतत्वाच ज्ञायत इति। 115 प्र०। सेन०१ उल्ला०। पृथगेव पृथक्त्वम्, अर्थस्तु सूत्राभिधेयः प्रतीत एव, अर्थश्च पृथक्त्वं णिजूद त्रि०(नियूँढ) निष्काशिते, व्य०२ उ०। "णिज्जूढपदुट्टा सा भणेइ।" चार्थपृथक्त्वम्, समाहारो द्वन्द्वः, तस्य, श्रुतज्ञानविशेषणमेतत् सूत्रार्थो सा नियूंढा निष्काशिता सती साधूनामुपरि प्रद्वेषं यायात् / बृ०३ उ०॥ भयरूपस्येत्यर्थः / तैस्तीर्थकरगणधराऽऽदिभिः, कथितस्य प्रतिपादि पूर्वगतादुद्धृत्य विरचिते, दश०१ अ०। पं०व० 'सत्तेक्कगई सत्त वि, तस्य, कस्य? इत्याह-श्रुतज्ञानस्य भगवतः, स्वरूपाऽभिधानमेतत् / णिझूढाई महापरिणाओ / ' आचा०१ श्रु०१ अ०१ उ०। सूत्रार्थयोः परस्परं नियोजन संबन्धनं नियुक्तिः, ताम्, कीर्तयिष्यामि उज्झितप्राये,बृ०१उ० प्रतिपादयिष्यामि। णिजूह पुं०(निफूह) गवाक्षे, व्य०१ उ०ा नीत्रे, देवना० 4 वर्ग 28 गाथा। ननु किमशेषश्रुतज्ञानस्य? न किन्तु श्रुतविशेषाणामावश्य णिजूहग त्रि०(निर्वृहक) पूर्वगतोद्धृतार्थविरचनाकर्तरि,दश०१ अ०। काऽऽदीनाम्। अत आह द्वारोपरितनपूर्वविनिगतदारुणि, न०। प्रश्न०१ आश्र० द्वार। आवस्सयस्स दसका-लियस्स तह उत्तरज्झमायारे। णिज्जूहगय त्रि०(नियूहगत) गवाक्षगते, व्य०१ उ०। सूयगडे निजुत्तिं, वोच्छामि तहा दसाणं च / / 1074 / / णिजहणा स्त्री०(नि!हणा) निष्काशनायां, कर्मशत्रूणामात्मनगकप्पस्स य णिज्जुत्तिं, ववहारस्स य परमनिउणस्स। रान्निर्वासनायाम, "महव्वयउच्चारण णितहणा।" पा० गच्छात् संघाद् सूरियपण्णत्तीए, वोच्छं इसिभासियाणं च।।१०७५।। वा निष्काशनायाम्, व्य०१ उ०॥ एएसिं नियुत्तिं, वोच्छामि अहं जिणोवएसेणं। तिलतुसविभागमित्तो, वि जस्स असुभे न विज्जए भावो। आहरणहेउकारण-पयनिवहमिणं समासेणं / / 1076 / / निजहणाऽरिहो सो, सेसे णिजूहणा नऽस्थि / / व्य०१ उ०॥
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy