SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ णिग्गम 2053 - अभिधानराजेन्द्रः - भाग 4 णिग्गुणबंभ शनां श्रुत्वा सम्यक्त्वं प्राप्त एवं सम्यक्त्वप्रथमलाभो बोद्धव्यो वर्द्ध- विशेषाभिधानमदुष्टमेव, सामान्याभिधाने सति सर्वत्राऽपि विशेषामानस्येति गाथाऽक्षरार्थः // 146 // भिधानस्य दर्शनात् / स च इक्ष्वाकुकुले जातः, कुलकराः (वक्ष्य-- भावार्थः कथानकादवसेयः / तचेदम-"अवरविदेहे एगम्मि गामे माणलक्षणाः) तेषां वंशः प्रवाहः, तस्मिनन्नतिक्रान्ते,यतश्चैवमत वलाहिओ, सो य रायाऽऽएसेण सगडाणि गहाय दारानिमित्तं महाडविं इक्ष्वाकुकुलस्य भवति उत्पत्तिर्वाच्येति शेषः।।।१५४|| आ०म०१अ०१ पविट्ठो। इतो य साहुणो मगं पवन्ना सत्थेण समं वचंति, सत्थे आवासिए खण्ड / आ०चू० (कुलकरवक्तव्यता 'कुलगर' शब्दे तृतीयभागे 562 भिक्खं पविट्ठा. सत्थो गतो, ते मग्गतो पहाविया अयाणंता भुल्ला, पृष्ठे समुक्ता) मूढदिसा पंथ अयाणता तेण अडविपंथेण मज्झण्हदिवसकाले तण्हाए णिग्गमग पुं०(निर्गमक) प्रस्थाने, बृ०१ उ० छुहाएय अपरद्धा तं देसं गया, जत्थ सोसगडसंनिवेसो। सोय बलाहिओ णिग्गमण न०(निर्गमन) अपक्रमणे, निस्सरणे, पलायने, व्य०१ उ०॥ ते पासित्ता महतं संवेगमावन्नो भणइ-अहो ! इमे साहुणो अदेसिया निस्सरणमार्गे , ज्ञा०२ श्रु०१ अ०। (गच्छान्निर्गत्योपसंपविधिः तवरिसणो अडविमणुप्पविट्ठा। तेसिं सो परमभत्तीए विउलं असणं पाणं 'उवसंपया' शब्दे द्वितीयभागे 1005 पृष्ठे उक्तः) दाऊण आह-एह भगवं! जेण पंथे समवतारेमि पुरतो संपत्थितो, ताहे णिग्गय त्रि०(निर्गत) निःसृते, ज्ञा०१ श्रु०१ अ०। उत्तवा नं०। निका ते वि साहुणो तस्सेव मग्गेण अणुगच्छति, ततो गुरू तस्स धम्म अभिनिष्क्रान्ते,आ०म०१ अ०१खण्ड / रहिते, संथा०। पञ्चा०। कहेउमारखो, सो तस्सुवगतो, ततो पंथं समोयारित्ता नियत्तो। ते पत्ता अविद्यमाने, स्था०१ ठा० प्रतिपातिते, स०६ अङ्ग। "उड् ढंमुहेसदेस / सो पुण अविरयसम्मदिट्टी कालं काऊण सोहम्मे कप्पे निग्गयजीहनेते निर्गतजिह्वनेत्रान् / उत्त० 11 अ० "णिग्गयग्गदंता।" पलिओवमट्टिइओ देवो जातो।" निर्गता अग्रदन्ता यस्य स निर्गताग्रदन्तः। ज्ञा०१ श्रु०८ अ० स्थानान्तरएतदेवोपप्रदर्शयन् गाथाद्वयमन्तर्भाष्यकृदाह प्राप्त्या निश्चितेऽनिश्चित गमने, भ० 14 श० १उन अवरविदेहे गाम-स्स चिंतगो रायदारुवणगमणं। णिग्गह पुं०(निग्रह) अनाचारप्रवृत्तेनिषेधने, नि०१ श्रु०१ वर्ग 1 अ० साहू भिक्खनिमित्तं, सत्था हीणे तहिं पासे // 150|| ज्ञा०ा अन्यायकारिणां दण्डे, आव०६ अ० ग० भ०ा रोधे, भ०७ श० दाणऽन्न पंथनयणं, अणुकंप गुरूण कहण सम्मत्तं / 6 उ०। इन्द्रियनोइन्द्रियनियन्त्रणे, उत्त० 17 अ० आ०चू०। णिग्गहजुत्त त्रि०(निग्रहयुक्त) इन्द्रियकषायाणां निग्रहसमर्थे, बृ०४ उ०। सोहम्मे उववन्नो, पलियाउ सुरो महिड्डीओ।।१५१।। णिग्गहट्ठाण न०(निग्रहस्थान) वादकाले वादी प्रतिवादी वा येन निगृह्यते अपरविदेहे ग्रामस्य चिन्तकः, (रायदारुवणगमणमिति) अत्र तन्निग्रहस्थानम्। सुत्र०१ श्रु०१२ अायादिवञ्चनार्थक प्रतिज्ञाहान्यादी निमित्तशब्दलोपो द्रष्टव्यः-राजदारुनिमित्तं तस्य वनगमनं, स साधून न्यायपरिभाषिते पदार्थे , स्था०१ ठा०। भिक्षानिमित्तं सार्थाद् भ्रष्टान् तत्र दृष्टवान्, ततोऽनुकम्पा परमभक्त्या णिग्गहदोस पुं०(निग्रहदोष) निग्रहस्थलाऽऽदिना पराजयस्थानरूपं दानमन्नपानस्य, नयन प्रापणं पथि, तदनन्तरं गुरोः कथनं, ततः दोषभेदे, स्था० 10 ठा०। सम्यक्त्वप्राप्तिः, तत्प्रभान्मृत्वाऽसौ सौधर्मलोके उत्पन्नः पल्योपमायुः सुरो महर्द्धिक इति। णिग्गहप्पहाण न०(निग्रहप्रधान) अनाचारप्रवृत्तिनिषेधप्रधाने, नि०१ श्रु०१ वर्ग 1 अ०। औ० लभ्रूण य सम्मत्तं, अणुकंपाए सो सुविहियाणं वि। णिम्गहसमत्थपुं०(निग्रहसमर्थ) जितेन्द्रिये, तरुणाऽऽदीना वा संयतीभासुरवरबोंदिधरो, देवो वेमाणिओ जातो॥१५२।। रुपसर्गयतां खरण्टाऽऽदिना शिक्षाकारणदक्षे,बृ०१ उ०। स ग्रामचिन्तकः सुविहितानामनुकम्पया परमभक्तया तेभ्यः सम्यक्त्वं णिग्गहिय त्रि०(निगृहीत) वादे पराजिते, "सो वादी णिग्गहितो, पच्छा लब्ध्वा भासुरां दीप्तिमती वरां प्रधानां बोन्दिं तनुं धारयतीति सावगेहिं गोट्ठामाहिलो धरितो।" आ०म०२ अ भास्वरवरबोन्दिधरः, देवो वैमानिको जातः। इति नियुक्तिगाथाऽर्थः / / 152 / / णिग्गा (देशी) हरिद्रायाम्, देखना०४ वर्ग 25 गाथा। चइऊण देवलोगा, इह चेव य भारहम्मि वासम्मि। णिग्गाहि(ण) पुं०(निग्राहिण) निगृह्णाति मनोजवेन वशीकरोतीति इक्खागुकुले जातो, उसभसुयसुतो मरीइत्ति // 153|| निग्राही। निग्रहणशीले उत्त० 4 अ० ततो देवलोकात्स्वायुःक्षये च्युत्त्वा इहैव भारते वर्षे इक्ष्वाकुकुले जात | णिग्गिण (देशी) निर्गत,देवना० 4 वर्ग 36 गाथा। उत्पन्न ऋषभसुतसुतो मरीचिः, ऋषभपौत्र इत्यर्थः। णिग्गुण त्रि०(निर्गुण) निर्गतगुणे, प्रश्न०३ आश्र० द्वार / उत्तरगुणापेक्षया यतश्चैवमतः निर्मर्याद, स्था०३ ठा०२ उ० भ०। उत्तरगुणविकले, जं०२ वक्षा स्था०| इक्खागुकुले जातो, इक्खागुकुलस्स होइ उप्पत्ती। गुणवतरहिते, ज्ञा०१ श्रु०१८ अ० तीक्ष्णाऽऽदिगुणाभावात् (दशा०६ कुलगरवंसेऽतीए, भरहस्ससुओ मरीइ त्ति // 154 // अ०) क्षान्त्यादिगुणाभावाद् गुणविकले, रा० / भ०। इक्ष्वाकूणां कुलमिक्ष्वाकुकुलं, तस्मिन् जात उत्पन्नो, भरतस्य सुतो | णिग्गुणबंभ न०(निर्गुणब्रह्मान) योगाऽऽदिरहिते आत्मनि, सत्त्वरजमरचिरिति योगः तत्र सामान्येन ऋषभपौत्रत्वाभिधाने सतीदं | स्तमोरूपगुणरहिते ब्रह्मणि, अष्ट० 8 अष्टा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy