________________ जमग 1364 - अभिधानराजेन्द्रः - भाग 4 जमग णाणामणिपंचवण्णेहिं कविसीसएहिं उवसोहिआ / तं जहा अणेगखंभसयसण्णिविट्ठा सभावण्णओ ! तासि णं सभाग किण्हेहिं जाव सुकिल्लेहि, ते णं कविसीसगा अद्धकोसं सुहम्माणं तिदिसिं तओ दारा पण्णत्ता। तेणं दारा दो जोअणाई आयामेणं देसूर्ण अद्धकोसं उड्डे उच्चत्तेणं पंच धणुसयाई उद्धं उच्चत्तेणं जोअणं विक्खंभेणं तावइअं चेव पवेसेणं सेआ बाहल्लेणं सव्वमणिमया अच्छा, जमिगाणं रायहाणीणं एगमेगाए वण्णओ, जाव वणमाला। तेसि णं दाराणं पुरओ पत्तेअं पत्ते बाहाए पणवीसं पणवीसं दारसए पण्णत्ते / ते णं दारा वावडिं तओ मुहमंडवा पण्णत्ता, ते णं मुहमंडवा अद्धतेरस जोअणाई जोअणाई अद्धजोअणंच उड्ढे उच्चत्तेणं एक्कतीसं जोअणाई कोसं आयामेणं छस्सकोसाइं जोअणाई विक्खंभेणं साइरेगाई दो च विक्खंभेणं तावइअंचेव पवेसेणं सेआ वरकणकथूभिए, एवं जो अणाइ उद्धं उच्चत्तेण जाव दारा भूमिभागा य, रायप्पसे णइज्जविमाण-वत्तव्वयाए दारवण्णओ० जाव पेच्छाघरमंडवाणं तं चेव पमाणं भूमिभागोमणिपेढियाओ, ताओ अट्ठमंगलगाई ति, जमियाणं रायहाणीणं चउद्दिसिं पंच पंच णं मणिपेढियाओ जोअणं आयामविक्खंभेणं अद्धजोअणं जोअणसए आवाहाए चत्तारि वणसंडा / पण्णत्ता / तं जहा बाहल्लेणं सव्वमणिमईओ सीहासणा भाणिअव्वा / तेसि पं असोगवणे, सत्तिवण्णवणे, चंपगवणे, चूअवणे / ते णं वणसंडा पेच्छाघरमंडवाणं पुरओ मणिपेढिआओ पण्णत्ता / ताओ पं साइरेगाइं बारस जोअण-सहस्साई आयामेणं पंच जोअणसया मणिपेदि आओ दो जोअणाई आयामविक्खंभेणं जो अण विक्खं भेणं पत्ते अं पत्तेअं पागारपरिक्खित्ता किण्हा बाहल्लेणं सव्वमणिमईओ। तासि णं उप्पि पत्तेअं पत्तेअंतओ वणसंडवण्णओ भूमिओ पासायवडें सगा य भाणिअव्वा, थूभा, ते णं थूभा दो जोअणाई उड्ढे उच्चत्तेणं दो जोअणाई जमिगाणं रायहाणी अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, आयामविक्खंभेणं सेआय संखदल० जाव अट्ठट्ठमंगलया। तेसि णं थूभाणं चउद्दिसिं चत्तारि मणिपे ढियाओ पण्णवण्णओ त्ति / तेसि णं बहु-समरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए एत्थणं दुवे उवयारियालेणा पण्ण-त्ता / बारस त्ताओ / ताओ णं मणिपेदिआओ जोअणं आयामविक्खंभेणं अद्धजो अणं बाहल्लेणं जिणपडि माओ वत्तवाओ। जोअणसयाई आयामविक्खंभेणं तिण्णि जोअणसहस्साई सत्त चेइअरुक्खाणं मणिपेदिआओदो जोअणाई आयाम-विक्खंभेणं य पंचाणउए जोअणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं जोअणं बाहल्लेणं चेइअरुक्खवण्णओ, तेसिणं चेइअरुक्खाणं सव्वजंबूणयामया अच्छा पत्ते अं पत्ते अं पउमवरवेइआ पुरओ तओ मणिपे ढि आओ पण्णत्ताओ / ताओ णं परिक्खित्ता, पत्तेअं पत्ते वणसंडवण्णओ भाणिअव्वो, मणिपे ढि आओ जो अणं आयामविक्खं भेणं अद्धजोअणं तिसोवाण पडिरूवगा तोरणा चउद्दिसिं भूमिभागो अ भाणि बाहल्लेणं, तासिणं उप्पिं पत्तेअंपत्तेअंमहिंदज्झया, पण्णता, अव्वो / तस्स णं बहुमज्झदेसभाए एत्थ णं एगे पासायवडेंसए ते णं अट्ठ महिंदज्झया अट्ठमाइं जोअणाई उड्ढे उचत्तेणं पण्णत्ते, वावडिंजोअणाई अद्धजोअणंच उड्ढे उच्चत्तेणं इकतीसं अद्धकोसं उव्वेहेणं अद्धकोसं बाहल्लेणं वइरामयवट्टवण्णओ, जोअणाई कोसं च आयामविक्खंभेणं वण्णओ, उल्लोआ चेइआ वणसंडा तिसोवाणतोरणा य भाणिअव्या, तासिणं सभाणं भूमिभागा सीहासणा सपरिवारा, एवं पासायपंतीओ वि। तत्थ सुहम्माणं छच मणोगुलिआसाहस्सीओ पण्ण-त्ताओ। तं जहापढमा पंतीते णं पासायवडेंसगा एकतीसं जोअणाई कोसं च पुरच्छिमेणं दो साहस्सीओ पण्णत्ताओ, पञ्चच्छिमेणं दो उड्ळ उच्चत्तेणं साइरेगाइं अद्धसोलस जो अणाई साहस्सीओ, दक्खिणेणं एगासाहस्सी, उत्तरेणं एगा० जाव दामा आयामविक्खंभेणं / विइअपासायपंती-ते णं पासायवडेंसया चिट्ठति / एवं गोवाणसिआओ णवरं, धूवघडिआओ, तासिणं साइरेगाइं अद्धसोलसजोअणाई उड़े उच्चत्तेणं साइरेगाई सुहम्माणं सभाणं अंते बहुसमरमणिज्जे भूमिभागे पण्णत्ते / अद्धट्ठमाई जोअणाई आया-मविक्खंभेणं / तइअपासायपंती- मणिपेदि आ दो जो अणाई आयामविक्खं भेणं, जो अणं ते णं पासायवडेंसया साइरेगाई अट्ठमाइं जोअणाई उड्ढे | बाहल्लेणं, तासि णं मणिपेढिआणं उप्पि माणवए चेइअखंभे उच्चत्तेणं, साइरेगाइं अट्ठजो अणाई आयामविक्खं भेणं, महिंदज्झयप्पमाणे उवरि छक्कोसे उग्गाहित्ता हिट्ठा छक्कोसे वण्णओ-सीहासणा सपरिवारा। तेसिणं मूलपासायवडिंसयाणं वज्जित्ता जिणसकहाओ पण्णत्ताओ / माणवगस्स पु-ट्वेणं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं जमगाणं देवाणं सभाओ | सीहासणा सपरिवारा, पचच्छिमेणं सयणिञ्जावण्णओ, सुहम्माओ पण्णत्ताओ, अद्धतेरस जोअणाई आयामेणं / सयणिजाणं उत्तरपुरच्छिमे दिसीभाए खुडगमहिंदज्झया मणिछस्सकोसाईजोअणाई विक्खंभेणं णव जोअणाइं उद्धं उच्चत्तेणं / पेढिआविहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फला 5