SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ णिग्गंथ 2036 - अभिधानराजेन्द्रः - भाग 4 णिग्गंथ ठे वि। सिणाते णं पुच्छा? गोयमा ! एगम्मि केवलणाणेसु होज्जा। / पुलाए णं भंते ! केवइयं सुयं अहिज्जेज्जा? गोयमा ! जहण्णेणं णवस्स पुटवस्स ततियं आयारवत्थु, उक्कोसेणं णवपुव्वाई अहिज्जेज्जा / वउसे णं पुच्छा? गोयमा ! जहण्णेणं अट्ठ पवयणमायाओ, उक्कोसेणं दस पुव्वाइं अहिज्जेज्जा / एवं पडिसेवणाकुसीले वि / कसायकुसीले णं पुच्छा? गोयमा ! जहण्णेणं अट्ठ पवयणमायाओ, उक्कोसेणं चउद्दस पुव्वाइं अहिज्जेज्जा / एवं णियंठे वि। सिणाते णं पुच्छा? गोयमा! सुयवतिरित्ते होज्जा / / 7 / / आभिनिबोधिकाऽऽदिज्ञानप्रस्तावाद् ज्ञानविशेषभूतं श्रुत विशेषेण चिन्तयन्नाह-(पुलाए ण भंते ! केवइयं सुयमित्यादि) (जहण्णेणं अट्ट पवयणमायाओ त्ति) अष्ट प्रवचनमातृपालनरूप-त्वाचारित्रस्य, तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनाऽवश्यं भाव्य, ज्ञानपूर्वकत्वाचारित्रस्य, तत्परिज्ञानं च श्रुतादतोऽष्टप्रवचनमातृ-प्रतिपादनपरं श्रुतं वकुशस्य जघन्यतोऽपि भवतीति / तच "अट्ठण्हं पवयणमाईणं' इत्यस्य यद्विवरणसूत्र तत्सम्भाव्यते / यत्पुनरुत्तराध्ययनेषु प्रवचनमातृप्रतिपादननामकमध्ययन, तद् गुरुत्वाद्विशिष्टतरश्रुतत्वाच न जघन्यतः सम्भवतीति बाहुल्याऽऽश्रयं चेदं श्रुतप्रमाणं, तेन न माषतुषाऽऽदिना व्यभिचार इति। (12) तीर्थद्वारे-- पुलाए णं भंते ! किं तित्थे होज्जा, अतित्थे होजा? गोयमा ! तित्थे होजा, णो अतित्थे होजा। एवं वउसे वि। एवं पडिसेवणाकुसीले वि। कसायकुसीले पुच्छा? गोयमा ! तित्थे वा होजा, अतित्थे वा होज्जा। जइतित्थे होजा किं तित्थयरे होज्जा, पत्तेयबुद्धे होजा? गोयमा ! तित्थयरे वा होजा, पत्तेयबुद्धे वा होजा। एवं णियंठे वि। एवं सिणाते / / 8 / / (कसायकुसीलेत्यादि) कषायकुशीलश्छद्मस्थानस्थायां तीर्थकरोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति, तदन्यापेक्षया च "अतित्थे वा होज ति'' इत्युच्यते / अत एवाऽऽह"जदि तित्थे होजा, किं तित्थगरे होज्जा'' इत्यादि। (13) लिङ्गद्वारेपुलाए णं भंते ! किं सलिंगे होजा, अण्णलिंगे होजा, गिहि-- लिंगे होजा? गोयमा ! दव्वलिंग पमुच सलिंगे वा होज्जा, अण्णलिंगे वा होज्जा / भावलिंगं पडुच णियमं सलिंगे होज्जा, एवं जाव सिणाए, लिङ्ग द्विधा, द्रव्यभावभेदात् / तत्र भावलिङ्ग ज्ञानाऽऽदि, एतच्च | स्वलिङ्ग मेव, ज्ञानाऽऽदिभावस्याहतामेव भावात् / द्रव्यलिङ्गं तु द्वेधा, स्वलिङ्ग परलिङ्गभेदात् / तत्र स्वलिङ्गं रजोहरणाऽऽदि / परलिङ्गं च द्विधा कुतीर्थिकलिङ्ग, गृहस्थलिङ्ग चेत्यत आह-(पुलाए ण भंते ! किं सलिंगे इत्यादि) त्रिविधलिङ्गेऽपि भवेद् द्रव्यलिङ्गा-नपेक्षत्वाचरणपरिणामस्येति। (14) शरीरद्वारेपुलाए णं भंते ! कइसु सरीरेसु होजा? गोयमा ! तिसु ओरा-- लियतेयाकम्मएसु होज्जा / वउसे णं भंते ! पुच्छा? गोयमा ! तिसु वा चउसु वा होज्जा, तिसु होज्जमाणे तिसु ओरालियतेयाकम्मएम होजा। चउसु होज्जमाणे चउसु ओरालियवेउव्यियतेयाकम्मएसु होज्जा / एवं पडिसेवणाकुसीले वि। कसायकुसीले पुच्छा?गोयमा! तिसु वा चउसु वा पंचसु वा होज्जा / तिसु होञ्जमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होज्जमाणे चउसु ओरालियवेउदिवयतेयाकम्मएसु होजा। पंचसु होजमाणे पंचसु ओरालियवेउव्वियआहारगतेयाकम्मएसु होला। णियंठो, सिणाओ य जहा पुलाओ।।१०।। शरीरद्वार व्यक्तम्। (15) क्षेत्रद्वारेपुलाए णं भंते ! किं कम्मभूमीसु होजा? गोयमा ! जम्मणसं-- तिभावं पडुच कम्मभूमीए होज्जा, णो अकम्मभूमीए होजा? वउसे णं पुच्छा ? गोयमा ! जम्मणसंतिभावं पडुच कम्मभूमीए होजा, णो अकम्मभूमीए होना / साहरणं पडुच्च कम्मभूमीए होज्जा, अकम्मममीए वा होज्जा / एवं जाव सिणाए।।११|| (पुलाए ण भंते ! कि कम्मभूमीए इत्यादि) (जम्मणसंतिभावं पडुच त्ति) जन्म उत्पादः, सद्भावश्च विवक्षितक्षेत्रादन्यत्र, तत्र वा जातस्य, तत्र चरणभावे नास्तित्वम्, एतयोश्च समाहारद्वन्द्वोऽतस्तत्प्रतीत्य पुलाकः कर्मभूमी भवेत् , तत्र जायते, विहरति च तत्रैवेत्यर्थः / अकर्मभूमी पुनरसौ न जायते, तजातस्य चारित्राभावात्। न च तत्र वर्त्तते, पुलाकलब्धौ वर्तमानस्य देवाऽऽदिभिः संहर्तुमशक्यत्वात् / वकुशसूत्रे (नो अकम्मभूमीए होज त्ति) अकर्मभूमौ वकुशो न जन्मतो भवति, स्वकृतविहारतश्च, पर कृतविहारतस्तु कर्मभूम्यामकर्मभूम्यां च सम्भवतीत्येतदेवाऽऽह-(साहरणं पडुच्चेयादि) इह च संहरणं क्षेत्रान्तराक्षेत्रान्तरे देवाऽऽदिभिर्नयनम्। (16) कालद्वारेपुलाए णं भंते ! किं ओसप्पिणीकाले होज्जा, उस्सप्पिणीकाले होजा, णो ओसप्पिणी णो उस्सप्पिणीकाले होजा? गोयमा! ओसप्पिणीकाले वा होजा, उस्सप्पिणीकाले वा होजा, णो ओसप्पिणी णो उस्सप्पिणीकाले वा होजा। जइ ओसप्पिणीकाले होज्जा किं सुसमसुसमाकाले होजा 1, सुसमाकाले होजा 2, सुसमदुस्समाकाले होजा३, दुस्समसुसमाकाले होज्जा 4, दुस्समाकाले होज्जा 5, दुस्समदुस्समाकाले होजा 6? गोयमा! जम्मणं पडुच्च णो सुसमसुसमाकाले होजा१, णो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy