SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ णिक्खेवण 2028 - अभिधानराजेन्द्रः - भाग 4 णिगम णिक्खेवण न० (निक्षेपण) निक्षेपे, स्थापने, प्रव० 6 द्वार। एवमादिकारणेहिं णिक्खिवंतो इमाए जयणाए णिपृथिव्यादौ निक्षिपति विखवति / गाहाजे भिक्खू असणं वा पाणं वा खाइमं या साइमं वा पुढवीए दूरगमणे णिसिं वा, वेहासणे इहरहा तु संथारे। णिक्खिवइ, णिक्खिवंतं वा साइज्जइ // 36 // भूमीए ठवेज व णं, घणबंध अभिक्ख उवओगो / / 672 / / जे भिक्खू असणं वा०४ संथारए णिक्खिवइ, णिक्खिवंतं वा / दूरं गंतुकामो णिसिं वा जं परिवासिज्जति, तं वेहासेदोरगेण णिविखवति साइजइ॥३७॥ (इहरहेति) आसण्णे गंतुकामो आसपणे वा किंचि लोयमादी काउंकामो गाहा तत्थ संथारे भूमीए वा ठवेइ। वकारो विगप्पे, णकारो पादपूरणे, तं पि पुढवीतणवत्थादिसु, संथारे तह य होइ वेहासे। ठवेंतोघणं चीरेण बंधइ, पिपीलिगभया छगणादीहि वा लिंपइ, अभिक्खणं जे भिक्खू णिक्खिवती, सो पावति आणमादीणि / / 667 / / च उवओगं करेति। पुढविगहणतो ओवट्टगादिभेदा दट्ठव्वा / दभाऽऽदितणसंथारए वा, जे भिक्खू असणं वा०४ उवहासे णिक्खिवइ, णिक्खिवंतं वा वत्थसंथारए वा, कंवलाऽऽदिफलसंथारे वा, वेहासे वा दोरगेण उल्लंवेइ. साइज्जइ / / नि०चू०१६ उ०। एवमादिपगाराण अण्णयरेण जो णिक्खिवइ. तस्स चउलहुँ, आणादिया (उपहासेऽशनाऽऽदिनिक्षेपे प्रायश्चित्तं 'अण्णउत्थिय' शब्दे प्रथमभागे य दोसा, संजमाऽऽयविराहणा।। 477 पृष्ठे गतम्) तं तत्थ संजमे। गाहा णिक्खेवणा स्त्री०(निक्षेपणा) दलिकनिक्षेपे, क०प्र०४-५ प्रक०। प्रक०। तकेंत परंपरओ, पलोट्ट छिण्णे व भेद कायवहो / ('उव्वट्टणा' शब्दे द्वि०भा०१११० पृष्ठे 'अववट्टणा' शब्दे प्र०भा०७६६ अहिमूसलालविच्छुय-संचयदोसापसंगो वा॥६६८।। पृष्ठे च व्याख्यातेयम्) णिक्खेवणाहिगरण न०(निक्षेपणाधिकरण) प्रतिलेखनाप्रमार्जनाऽऽद्यसुण्णे भत्तपाणे चउरिंदिया घरकोइला तकेंति, तं पि मजारी, एवं करणेनोत्पन्नेऽधिकरणे, नि०चू०४ उ०) तकेंतपरंपरो दुप्पत्तं वाताऽऽदिवसेण वा पलोट्टति छक्कायविराहणा, णिक्खेवणिजुत्तिअणुगम पुं०(निक्षेपनिर्युक्त्यनुगम) निक्षेपो नामस्थाआयपरिहाणी, वेहासद्वितं मूसगादिछिण्णे भायणभेदो, छक्कायवहो, आयपरिहाणीय। एसा संजमविराहणा। इमा आय--विराहणा--अहिस्स, पनाऽऽदिभेदभिन्नः, तद्विषया या नियुक्तिः निक्षेपनियुक्तिः तस्या मूसगादिस्स वा सिंघमाणस्स लाला पडेजा, णीससंतो वा विसं वा मुंचेज, वाऽनुगमो निक्षेपनिर्युक्त्यनुगमः / नियुक्त्यनुगमभेदे, (अनु०) विच्छुगाइ वा पडेज, जे वा संणिहि-संचए दोसा, तत्थ वि णिक्खित्ते ते से किं तं णिक्खेवणिजुत्तिअणुगमेए णिक्खेवणिजुत्तिअणुगमे चेव दोसा, पसंगओ संनिहिं पट्टवेजा। किं च-जो भत्तपाणं णिक्खिवइ। अणुगए। सेत्तं णिक्खेवणिजृत्तिअणुगमे। अत्रैव प्रागावश्यकसामायिकाऽऽदिपदानां नामस्थापनाऽऽदिनिक्षेपगाहासो समणसुविहियाणं, कप्पातो अववितो त्ति णायव्वा। द्वारेण यद् व्याख्यानं कृतं, तेन निक्षेपनियुक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः। अनु०॥ दसरायम्मि य पुण्णे, जो उवहि सो उवहतो होति / / 666 / / / णिक्खेवय पुं०(निक्षेपक) निक्षेपणं निक्षेपकः / "नाम्नि पुंस च' समणकप्पोतम्मि अवविओ अपगतः, समणकप्पातो वा अवगओ, एवं // 5 / 3 / 121 / / इति। (हैम०) भावे णकप्रत्ययः। प्रथम स्वार्थ निक्षिप्य णिक्खिवंतरस दस राते गते जम्मि पाते तं भत्तादि णिक्खिवइ, तं उवहतं पश्चात् साधूनामनुज्ञाने, बृ०१ उ०। निगमने, यथा-'"एवं खलु जंबू ! होइ, जो य उवहिणिक्खित्तो अत्थइ, दसराई अपडिलेहिओ, सो वि समणेणं० जाव उवासगदसाणं पढमस्स अज्झयणस्स अयम8 पण्णते उवहतो भवति। त्ति वेमि।" उपा०१ अग गाहा णिक्खोभ त्रि०(निक्षोभ) निष्प्रकम्पे, दर्श०४ तत्त्व / वादिना क्षोभयितुउव्वद्धपीढफलतं-तुसंगतं ठवितभत्तपाणं तु। मशक्ये, स०२ अङ्ग। सुविहितकप्पा चवितं, सेयत्थि विवज्जए साहू ||670 / / णिखव्व न०(निखर्व) शतगुणिते खर्वे, कल्प०७ क्षण / संथारगाऽऽदियाणं बंधे जो पक्खस्स ण मुंचइ सोउब्बद्धो, णि- | णिखिल न०(निखिल) समग्रे, अनु०॥ क्खित्तभत्तपाणो य जो सो सुविहितकप्पातो अवगतो, जो सेयत्थी साधू, णिगच्छमाण त्रि०(निर्गच्छन्) बहिर्गच्छति, नि०चू०६ उ० तेण वज्जेयव्यो, ण तेण सह संभोगो कायव्यो। णिगज्झिय अव्य०(निगृह्य) निग्रहं कारयित्वेत्यर्थे, "पाए णिगिज्झिय इमो अववाओ। गाहा पप्फोडेमाणे!" स्था०७ ठा। वितियपदं गेलण्णे, रोहग अद्धाण उत्तिमट्ठो वा। णिगढ (देशी) धर्मे, दे०ना० 4 वर्ग 27 गाथा। एतेहिं कारणेहिं, जयणाए णिक्खिवे भिक्खू // 671 / / णिगम पुं०(निगम) प्रभूततरवणिग्वर्णवासे, आचा०१ श्रु० 8 अ०६ उ०। गिलाणकजवावडो णिक्खिवति, रोहगे वा संकड़वसहीए वेहासे करेति, स्था०। अनु०। उत्त०। सूत्र०। प्रश्न०। व्य०। प्रज्ञा०) वणिग्जनप्रधाने अद्धाणे वा सागारिए भुंजमाणो उत्तिमट्ट पवण्णस्स वा करणिज्जं करेंतो स्थाने, भ०१श०१ उ०ाजी०ा प्रश्नावणिगजनाधिष्ठितेसन्निवेशे, ज्ञा० णिविखवति। 1 श्रु० 8 अ०। प्रज्ञा०। पौरवणिगविशेष, बृ०३ उ०। वाणिजकसमूहे, स०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy