SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ णिक्खित्त 2025 - अभिधानराजेन्द्रः - भाग 4 णिक्खित्त सोलस भंगविगप्पा, पढमेऽणुन्नान सेसेसु // 586|| पाश्वविलिप्तः कटाहः१, अनत्युष्णो दीयमान इक्षुरसाऽऽदिः 2, अपरिशाटिः परिशाट्यभावः 3, (अघट्टते इति) उदश्चनेन पिठरकर्णाघट्टने 4, इत्येतानि चत्वारि पदान्यधिकृत्य षोडश भङ्गा भवन्ति। भङ्गानां च नयनार्थमियं गाथापयसमदुग अब्भासे-माणं भंगाण तेसिमह रयणा / एगंतरिय लहु गुरु, लहुगुरु दुगुणा य वामेसु / / 587 / / अस्या व्याख्या-इह यावतां पदानां भङ्गा अमुनेष्यन्ते, तावन्तो द्विका ऊधिःक्रमेण स्थाप्यन्ते-२/२, 2/2 ततः प्रथमो द्विको द्वितीयेन द्विकेन गुण्यते, जाताश्चत्वारः, तैस्तृतीयो द्विको गुण्यते, जाता अष्टौ, तैरपि चतुर्थो द्विको गुण्यते, जाताः षोडश। एतावन्तश्चतुर्णा पदानां भङ्गा भवन्ति / तेषां च पुनर्भङ्गानामेषा रचना-प्रथमपत्तावेकान्तरितं लघुगुरुप्रथम लघु, ततो गुरु, पुनर्लघु, पुनर्गुरु / एवं यावत् षोडशो भङ्गः / ततः प्रज्ञापकापेक्षया वामेषु वामपाज्ञेषु द्विगुणा द्विगुणा लघुगुरवः / तद्यथाद्वितीयपक्तौ प्रथमं द्वौ लघू, ततो द्वौ गुरू, ततो भूयोऽपि द्वौ लघू, एवं यावत् षोडशो भङ्गः। तृतीयपक्तौ प्रथमं चत्वारो लघवः, ततश्चत्वारो गुरवः, ततश्चत्वारो लघवः, पुनश्चत्वारो गुरवः / चतुर्थपड्क्त्यां प्रथममष्टी लघवः, ततोऽष्टौ गुरवः। स्थापना-अत्र ऋजर्वोऽशाः शुद्धाः, वक्राश्चाशुद्धाः / इह षोडशाना भङ्गानामाद्ये भङ्गेऽनुज्ञा, नशेषेषु पञ्चदशसु भङ्गेषु / सम्प्रत्युष्णग्रहणे दोषानाहदुविह विराहण उसिणे, छडणे हाणी य भाणभेओ य। उष्णेऽत्युष्णे इक्षुरसाऽऽदौ दीयमाने द्विधा विराधना-आत्मविराधना, परविराधना च। तथाहि-यस्मिन् भाजने तत्-अत्युष्णं गृह्णाति, तेन तप्त सभाजनंहस्तेन साधुण्हन् दह्यते, इत्यात्मविराधना। येनापि स्थालेन दात्री ददाति, तेनाप्यत्युष्णेन सा दह्यत इति / तथा-(छडुणे हाणी यत्ति) अत्युष्णमिक्षुरसाऽऽदि कष्टन दात्री दातुं शक्नोति, कष्टनच दाने कथमपि साधुसत्कभाजनागहिरुज्झनेहानिदीयमानस्येक्षुरसाऽऽदेः, तथा-(भाण-भेओ य इति) तस्य भाजनस्य साधुना वा नयनायोत्पाटितस्य पतद्ग्रहणाऽऽदेर्दात्र्या वा दानायोत्पाटितस्योदश्चनस्य गण्डरहि-तस्य अत्युष्णतया झगिति भूमौ मोचने भङ्गः स्यात् / तथा च षड्-जीवनिकायविराधनेति। संप्रति वायुकायमधिकृत्यानन्तरपरम्परे दर्शयतिवाउक्खित्ताऽणंतर-परम्परा पप्पडिय वत्थी॥५८८।। वातोत्क्षिप्ताः समीरणोत्पाटिताः पर्पटिकाः शालिपर्पटिका अनन्तरनिक्षिप्त, परम्परनिक्षिप्तं वस्तीति। विभक्तिलोपाद्वस्तौ। उपलक्षणमेतत्समीरणाऽऽपूरितवस्तिदृतिप्रभूतिव्यवस्थित मण्डकाऽऽदि। संप्रति वनस्पतिवंशविषयं द्विविधमपि निक्षिप्तमाहहरियाइ अणंतरिया, परंपरं पिढरमाइसु वणम्मि। पूपाइ पीढ़ेऽणंतर, भरए कुउपाइसू इयरा // 586|| वने वनस्पतिविषये अनन्तरनिक्षिप्तं हरिताऽऽदिषु सचित्तब्रीहिकाप्रभृतिषु अनन्तरिता निक्षिप्ताः, अपूपाऽऽदय इति शेषः / हरिताऽऽदीनामेवोपरि स्थितेषु पिठराऽऽदिषु निक्षिप्ता अपूपाऽऽदयः परम्परनिक्षिप्तम् / तथा बलीवर्दाऽऽदीनां पृष्ठे अनन्तरनिक्षिप्ता अपृपाऽऽदयः, तत्रानन्तरनिक्षिप्तम्। बलीयर्दाऽऽदिपृष्ठ एव भरके कुतुपाऽऽदिषु वा भाजनेषु निक्षिप्ता मोदकाऽऽदयः परम्परनिक्षिप्तम् / इह सर्वत्रानन्तरनिक्षिप्तं न ग्राह्यम्, सचित्तसंघट्टनाऽऽदिदोषसंभवात् / परम्परनिक्षिप्तं तु सचित्तसंघट्टनाऽऽदिपरिहारेण यतनया ग्राह्यमिति सम्प्रदायः। पिं० आचा०ा पञ्चा०ा नि०चू०। निक्षिप्तं न ग्राह्यम्असणं पाणगं वा वि, खाइमं साइमं तहा। उदगम्मि हुन्जा निक्खित्तं, उत्तिंगपणगेसु वा // 56 // अशनं पानकं वाऽपि खाद्यं स्वाद्यं, तथा उदके भवेन्निक्षिप्तमुत्तिझपनकेषु वा कीटिकानगरोल्लीषु वेत्यर्थः / "उदयनिक्खित्तं दुविहंअणंतर, परंपरं च। अणंतरंणवणीतपोग्गलियमादी। परंपरं-जलघडोवरि भायणत्थं दधिमादी' एवं 'उत्तिंगपणएसु" भावनीयमितिसूत्रार्थः // 56 / / तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं / / 6 / / तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति सूत्रार्थ // 60 // तथाअसणं पाणगं वा वि, खाइमं साइमं तहा। तेउम्मि हुज्ज निक्खित्तं,तंच संघट्टिया दए।६१|| अशनं पानकं वाऽपि खाद्यं स्वाद्यं, तथा तेजसि भवेद् निक्षिप्त तेजसीत्यग्री, तेजस्काय इत्यर्थः / तच संघट्य यावद्भिक्षां ददामि तावत्तापातिशयेन मा भूदुर्त्तिष्यत इत्याघट्य दद्यादिति सूत्रार्थः // 61 / / तं भवे भत्तपाणं तु, संजयाण अकप्पियं / दिति पडिआइक्खे, न मे कप्पइ तारिसं // 62|| तद्भवे भक्तपानं तुसंयतानामकल्पिकम्, अतो ददतीं प्रत्याचक्षीतन मम कल्पते तादृशमिति सूत्रार्थः॥६२।। एवं उस्सिकिया ओसक्किया उज्जालिया पजालिया निव्या-विया उस्सिचिया निस्सिचिया ओवत्तिया ओयारिया दए॥६३।। यावद्भिक्षां ददामि तावद् मा भूद् विध्यास्यतीत्युत्सिच्य दद्यात्। (एवं ओसक्किया) अवसM, अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः / (एवं उज्जालिया पजालिया) उज्ज्वाल्यार्द्धविध्यातं सकृदिन्धनप्रक्षेपण, प्रज्वाल्य पुनः पुनः / एवं (निव्वाविया) निर्वाप्य, दाहभयादेवेति भावः / एवं (उस्सिचिया निस्सिंचिया) उत्सिच्यातिभृतादुज्झनभयेन, ततो वा दानार्थं तीमनाऽऽदीनि निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्यात्। उद्वर्तनभयेन वा तद्रहितमुदकेन निषिच्य। एवं (ओवत्तिया ओयारिआ) अपवर्त्य तेनैवाग्रिनिक्षिप्तेन भाजनेना
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy